मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे|
श्रीगणेशाय नम: ॥ अस्य श्र...

श्रीरामरक्षा - श्रीगणेशाय नम: ॥ अस्य श्र...


श्रीरामरक्षास्तोत्र - Shri Ramraksha Stotra


श्रीगणेशाय नम: ॥ अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य
बुधकौशिक ऋषि: । श्रीसीताराचन्द्रौ देवता ।
अनुष्टुप् छंद: । सीता शक्ति: ।
श्रीमद्धनुमान् कीलकम् ।
श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रमंत्रजपे विनियोग : ।
॥ अथ ध्यानम् ॥
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थम् ।
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।
वामाड्‍कारुढसीतामुखकमलमिलल्लोचनं नीरदाभम् ।
नानाऽलंकारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम ॥
॥ इति ध्यानम् ॥
चरितं रघुनाथस्य शतकोटीप्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥
ध्यात्वा नीलोप्तलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥२॥
सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम् ।
स्वलीलया जगतत्रातुमाविर्भूतमजं विभुम् ॥३॥
रामरक्षां पठेत् प्राज्ञ: पापघ्नीं सर्वकामदाम् ।
' शिरो ' मे राघव:पातु, ' भालं ' दशरथात्मज: ॥४॥
"कौसल्येयो " दृशौ ' पातु, विश्‍वामित्रप्रिय: ' श्रुती ' ।
' घ्राणं ' पातु मखत्राता, 'मुखं ' सौमित्रिवत्सल: ॥५॥
' जिव्हा ' विद्यानिधि: पातु ' कण्ठं भरतवन्दित: ।
' स्कन्धौ ' दिव्यायुध: पातु, ' भुजौ ' भग्नेशकार्मूक: ॥६॥
' करौ ' सीतापति: पातु, ' हृदयं ' जामदग्न्यजित् ।
' मध्यं ' पातु खरध्वंसी , ' नाभिं ' जाम्बवदाश्रय: ॥७॥
सुग्रीवेश: ' कटी ' पातु, ' सक्थिनी ' हनुमत्प्रभु: ।
' उरु ' रघूत्तम: पातु , रक्ष: कुलविनाशकृत् ॥८॥
' जानुनी ' सेतुकृत्पातु, ' जंघे ' दशमुखान्तक: ।
' पादौ ' बिभीषणश्रीद: पातु, रामोऽखिलं वपु: ॥९॥
एतां रामबलोपेता रक्षां य: सुकृती पठेत् ।
स चिरायु: सुखी पुत्री विजयी विनयी भवेत् ॥१०॥
पातालभूतलव्योमचारीणश्छद्मचारिण: ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामाभि: ॥११॥
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापैर्भुक्तिंमुक्तिं च विन्दति ॥१२॥
जगजैत्रैकमंत्रेण रामनान्माऽभिरक्षितम् ।
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्धय: ॥१३॥
वज्रपत्र्त्ररनामेदं यो रामकवचं स्मरेत् ।
अव्याहताज्ञ: सर्वत्र लभते जयमड्‍गलम् ॥१४॥
आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हर: ।
तथा लिखितवान्प्रात: प्रबुद्धो बुधकौषिक: ॥१५॥
आराम: कल्पवृक्षाणां विराम: सकलापदाम् ।
अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु: ॥१६॥
तरुणौ रुपसंपन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्षणौ ॥१८॥
शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्ष: कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥
आतसज्जधनुषाविषुस्पृशावक्षयाशुगनिषड्‍गसंगिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रत: पथि सदैव गच्छताम् ॥२०॥
सन्नद्ध: कवची खड्‍गी चापबाणधरो युवा ।
गच्छन्मनोरथऽस्माकं राम: पातु सलक्ष्मण: ॥२१॥
रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थ: पुरुष: पूर्ण : कौसल्येयो रघुत्तम: ॥२२॥
वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: ।
जानकीवल्लभ: श्रीमानप्रमेयपराक्रम: ॥२३॥
इत्येतानि जपेन्नित्यं मद्‍भक्त: श्रद्धयाऽन्वित: ।
अश्‍वमेधाधिकं पुण्य संप्राप्नोति न संशय: ॥२४॥
रामं दुर्वादलश्यामं पद्याक्षं पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम् ।
काकुत्स्थं करुणार्णवं गुणानिधि विप्राप्रियं धार्मिकम् ।
राजेंन्द्रं सत्यसंघं दशरथतनयं श्यामलं शान्तमूर्तिम् ।
वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥
रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥
श्रीराम राम रघुनन्दन राम राम ।
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम ।
श्रीराम राम शरणं भव राम राम ॥२८॥
श्रीरामचन्द्ररणौ मनसा स्मरामि ।
श्रीरामचन्द्ररणौ वचसा गृणामि ।
श्रीरामचन्द्ररणौ शिरसा नमामि ।
श्रीरामचन्द्ररणौ शरणं प्रपद्ये ॥२९॥
माता रामो मप्तिता रामचन्द्र: ।
स्वामी रामो मत्सखा रामचंन्द्र: ।
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं ।
जाने नैव जाने न जाने ॥३०॥
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥३१॥
लोकभिरामं रणरड्‍गधीरं राजीवनेत्र रघुवंशनाथम् ।
कारुण्यरुपं करुणाकरं तं श्रीरामचंद्र शरणं प्रपद्ये ॥३२॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदुतं शरणं प्रपद्ये ॥३३॥
कूजत्‍नं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥
आपदामपहर्तारं दातारं सर्वसंपदाम् ।
लोकभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥
भर्जनं भवबीजानामर्जनं सुखसंपदाम् ।
तर्जनं यमदुतानां रामरामेति गर्जनम् ॥३६॥
रामो राजमणि: सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नम: ।
रामन्नस्ति परायणं परतरं रामस्य दासोऽस्म्यहं
रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥३७॥
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्त्रनामतत्तुल्यं रामनाम वरानने ॥३८॥
॥ इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ॥

N/A

N/A
Last Updated : July 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP