मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे|
तरणिकुलजलतरणे तरुणतरणितेज...

रामषट्पदी - तरणिकुलजलतरणे तरुणतरणितेज...

श्री राम हा विष्णूचा सातवा अवतार आहे.


तरणिकुलजलतरणे तरुणतरणितेजसा विभातरणे । कृतविदशदशमुखमुखतिमिरगणेऽन्तस्तमो नुद मे ॥१॥
शयविधृतशरशरासन निखिलखलोज्जासनप्रथितसुयशाः । मथितहृदयान्तरालं दुष्कृतिजालं ममापनय ॥२॥
सुरुचिरमरीचिनिचयांश्चरणनखेन्दूनुदाय मम हृदये । हृदयेश विकलतापं स्वसकलतापं किलापहर ॥३॥
इन्दीवरदलसुन्दर वरदलसद्वामजानकीजाने । जाने त्वामखिलेशं लेशलसल्लोकलोकेशम् ॥४॥
शं कुरु शङ्करवल्लभ यल्लभतामाश्वयं त्वदंघ्रियुगे । अनुरक्तिदृढां भक्तिं चिरस्य चिन्ताब्धिभवभक्तिम् ॥५॥
वैराजराजराजोऽप्यभूत्सुसाकेतराजनरराजः । वानरराजसहायो लीलाकैवल्यमेतद्धि ॥६॥
जगदसुसुतासुपरवसुमुदे यदेषा स्तुतिः कृता स्फीता । सा रामषट्पदीयं विलसतु तत्पादजलजाते ॥७॥
॥इति श्रीमन्मालवीयशुक्ल श्रीमन्मथुरानाथप्रणीता रामषट्पदी समाप्ता ॥

N/A

References : N/A
Last Updated : July 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP