संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः २० वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः २० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता रासक्रीडा वर्णनम् Translation - भाषांतर अथ कृष्णो हरिर्वारि लीलां कृत्त्वा मनोहरः ।सर्वैर्गोपीगणैः सार्धं गिरिं गोवर्धनं ययौ ॥१॥गोवर्धने कन्दरायां रत्नभूम्यां हरिः स्वयम् ।रासं च राधया सार्धं रासेश्वर्या चकार ह ॥२॥तत्र सिंहासने रम्ये तस्थतुः पुष्पसंकुले ।तडिद्घनाविव गिरौ राधाकृष्णौ विरेजतुः ॥३॥स्वामिन्यास्तत्र शृङ्गारं चक्रुः सख्यो मुदान्विताः ।श्रीखण्डकुंकुमाद्यैश्च यावकागुरुकञ्जलैः ॥४॥मकरन्दैः कीर्तिसुतां समभ्यर्च्य विधानतः ।ददौ श्रीयमुना साक्षाद्राधायै नूपुराण्यलम् ॥५॥मंजीरभूषणं दिव्यं श्रीगंगा जह्नुनन्दिनी ।श्रीरमा किंकिणीजालं हारं श्रीमधुमाधवी ॥६॥चंद्रहारं च विरजा कोटिचंद्रामलं शुभम् ।ललिता कंचुकमणिं विशाखा कण्ठभूषणम् ॥७॥अङ्गुलीयकरत्नानि ददौ चंद्रानना तदा ।एकादशी राधिकायै रत्नाढ्यं कंकणद्वयम् ॥८॥भुजकंकणरत्नानि शतचंद्रानना ददौ ।तस्यै मधुमती साक्षात् स्फुरद्रत्नांगदद्वयम् ॥९॥ताटंकयुगलं बन्दी कुंडले सुखदायिनी ।आनंदी या सखी मुख्या राधायै भालतोरणम् ॥१०॥पद्मा सद्भालतिलकं बिन्दुं चंद्रकला ददौ ।नासामौक्तिकमालोलं ददौ पद्मावती सती ॥११॥बालार्कद्युतिसंयुक्तं भालपुष्पं मनोहरम् ।श्रीराधायै ददौ राजन् चंद्रकांता सखी शुभा ॥१२॥शिरोमणिं सुंदरी च रत्नवेणीं प्रहर्षिणी ।भूषणे चन्द्रसूर्याख्ये विद्युत्कोटिसमप्रभे ॥१३॥राधिकायै ददौ देवी वृन्दा वृन्दावनेश्वरी ।एवं शृङ्गारसंस्फूर्जद्रूपया राधया हरिः ॥१४॥गिरिराजे बभौ राजन् यज्ञो दक्षिणया यथा ।यत्र वै राधया रासे शृङ्गारोऽकारि मैथिल ॥१५॥तत्र गोवर्धने जातं स्थलं शृङ्गारमंडलम् ।अथ कृष्णः स्वप्रियाभिर्ययौ चन्द्रसरोवरम् ॥१६॥चकार तज्जले क्रीडां गजीभिर्गजराडिव ।तत्र चंद्रः समागत्य चंद्रकान्तौ मणी शुभौ ॥१७॥सहस्रदलपद्मे द्वे स्वामिन्यै हरये ददौ ।अथ कृष्णो हरिः साक्षात् पश्यन् वृंदावनश्रियम् ॥१८॥प्रययौ बाहुलवनं लताजालसमन्वितम् ।तत्र स्वेदसमायुक्तं वीक्ष्य सर्वं सखीजनम् ॥१९॥रागं तु मेघमल्लारं जगौ वंशीधरः स्वयम् ।सद्यस्तत्रैव ववृषुर्मेधा अंबुकणांस्तथा ॥२०॥तदैव शीतलो वायुर्ववौ गंधमनोहरः ।तेन गोपीगणाः सर्वे सुखं प्राप्ता विदेहराट् ॥२१॥जगुर्यशः श्रीमुरारेरुच्चैस्तत्र समन्विताः ।तस्मात्तालवनं प्रागाच्छ्रीकृष्णो राधिकापतिः ॥२२॥रासमंडलमारेभे गायन् व्रजवधूवृतः ।तत्र गोपीगणाः सर्वे स्वेदयुक्तास्तृषातुराः ॥२३॥गोप्य ऊचुः -ऊचू रासेश्वरं रासे कृतांजलिपुटाः शनैः ।दूरं वै यमुना देव तृषा जाता परं हि नः ॥२४॥कर्तव्यं भवताऽत्रैव रासे दिव्यं मनोहरम् ।वारां विहारं पानं च करिष्यामो हरे वयम् ॥२५॥श्रीनारद उवाच -जगत्कर्ता पालकस्त्वं संहारस्यापि नायकः ।तच्छ्रुत्वा वेत्रदण्डेन कृष्णो भूमिं तताड ह ॥२६॥तदैव निर्गतः स्रोतो वेत्रगंगेति कथ्यते ।यज्जलस्पर्शमात्रेण ब्रह्महत्या प्रमुच्यते ॥२७॥तत्र स्नात्वा नरः कोऽपि गोलोकं याति मैथिल ।गोपीभी राधया सार्धं श्रीकृष्णो भगवान् हरिः ॥२८॥वारां विहारं कृतवान् देवो मदनमोहनः ।ततः कुमुद्वनं प्राप्तो लतावृन्दं मनोहरम् ॥२९॥भ्रमरध्वनिसंयुक्तं चक्रे रासं सखीजनैः ।राधा तत्रैव शृङ्गारं श्रीकृष्णस्य चकार ह ॥३०॥पुष्पैर्नानाविधैर्द्रव्यैः पश्यन्तीनां व्रजौकसाम् ।चम्पकोद्यत्परिकरः स्वर्णयूथीभुजांगदः ॥३१॥सहस्रदलराजीव कर्णिकाविलसच्छ्रुतिः ।मोहिनीमालिनीकुन्दकेतकीहारभृद्धरिः ॥३२॥कदम्बपुष्पविलसत्किरीटकटकोज्ज्वलः ।मंदारपुष्पोत्तरीयपद्मयष्टिधरः प्रभुः ॥३३॥तुलसीमंजरीयुक्तवनमालाविभूषितः ।एवं शृङ्गारतां प्राप्तः श्रीकृष्णः प्रियया स्वया ॥३४॥बभौ कुमुद्वने राजन् वसन्तो हर्षितो यथामृदंगवीणावशीभिर्मुरुयष्टिसुकांस्यकैः ॥३५॥तालशेषैस्तलैर्युक्ता जगुर्गोप्यो मनोहरम् ।भैरवं मेघमल्लारं दीपकं मालकोशकम् ॥३६॥श्रीरागं चापि हिन्दोलं रागमेवं पृथक् पृथक् ।अष्टतालैस्त्रिभिर्ग्रामैः स्वरैः सप्तभिरग्रतः ॥३७॥नृत्यैर्नानाविधै रम्यैः हावभावसमन्वितैः ।तोषयन्त्यो हरिं राह्दां कटाक्षैर्व्रजगोपिकाः ॥३८॥गायन्मधुवनं प्रागात्सुंदरीगणसंवृतः ।रासेश्वर्या रासलीलां चक्रे रासेश्वरः स्वयम् ॥३९॥वैशाखचंद्रकौमुद्या मालतीगंधवायुना ।स्फुरत्सुगंधकह्लार पतद्रेणूत्करेण वै ॥४०॥विकचन् माधवीवृंदैः शोभिते निर्जने वने ।रेमे गोपीगणैः कृष्णो नन्दने वृत्रहा यथा ॥४१॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे रासक्रीडावर्णनं नाम विंशोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP