वृन्दावनखण्डः - अध्यायः १५

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
इदं मया ते कथितं कालियस्यापि मर्दनम् ।
श्रीकृष्णचरितं पुण्यं किं भूयः श्रोतुमिच्छसि ॥१॥
बहुलाश्व उवाच -
श्रीकृष्णस्य कथां श्रुत्वा भक्तस्तृप्तिं न याति हि ।
यथाऽमरः सुधां पीत्वा यथालिः पद्मकर्णिकाम् ॥२॥
रासं कर्तुं हरौ जाते शिशुरूपे महात्मनि ।
भांडीरे देववागाह श्रीराधां खिन्नमानसाम् ॥३॥
शोचं मा कुरु कल्याणि वृंदारण्ये मनोहरे ।
मनोरथस्ते भविता श्रीकृष्णेन महात्मनि ॥४॥
इत्थं देवगिरा प्रोक्तो मनोरथमहार्णवः ।
कथं बभूव भगवान् वृंदारन्ये मनोहरे ॥५॥
कथं श्रीराधया सार्धं रासक्रीडां मनोहराम् ।
चकार वृन्दकारण्ये परिपूर्णतमः स्वयम् ॥६॥
श्रीनारद उवाच -
साधु पृष्टं त्वया राजन् भगवच्चरितं शुभम् ।
गुप्तं वदामि देवैश्च लीलाख्यानं मनोहरम् ॥७॥
एकदा मुख्यसख्यौ द्वे विशाखाललिते शुभे ।
वृषभानोर्गृहं प्राप्य तां राधां जग्मतू रहः ॥८॥
सख्यावूचतुः -
यं चिन्तयसि राधे त्वं यद्गुणं वदसि स्वतः ।
सोऽपि नित्यं समायाति वृषभानुपुरेऽर्भकैः ॥९॥
प्रेक्षणीयस्त्वया राधे दर्शनीयोऽतिसुन्दरः ।
पश्चिमायां निशीथिन्यां गोचारणविनिर्गतः ॥१०॥
राधोवाच -
लिखित्वा तस्य चित्रं हि दर्शयाशु मनोहरम् ।
तर्हि तत्प्रेक्षणं पश्चात्करिष्यामि न संशयः ॥११॥
श्रीनारद उवाच -
अथ सख्यौ व्यलिखतां चित्रं नंदशिशोः शुभम् ।
नवयौवनमाधुर्यं राधायै ददतुस्त्वरम् ॥१२॥
तद्‌दृष्ट्वा हर्षिता राधा कृष्णदर्शनलालसा ।
चित्रं करे प्रपश्यन्ती सुष्वापानंदसंकुला ॥१३॥
ददर्श कृष्णं भवने शयाना
नृत्यन्तमाराद्‌वृषभानुपुत्री ॥१४॥
तदैव राधा शयनात्समुत्थिता
परस्य कृष्णस्य वियोगविह्वला ।
संचिन्तयन्ती कमनीयरूपिणं
मेने त्रिलोकीं तृणवद्‌विदेहराट् ॥१५॥
तर्ह्याव्रजन्तं स्ववनाद्‌व्रजेश्वरं
संकोचवीथ्यां वृषाभानुपत्तने ।
गवाक्षमेत्याशु सखीप्रदर्शितं
दृष्ट्वा तु मूर्च्छां समवाप सुंदरी ॥१६॥
कृष्णोऽपि दृष्ट्वा वृषभानुनन्दिनीं
सुरूपकौशल्ययुतां गुणाश्रयाम् ।
कुर्वन्मनो रन्तुमतीव माधवो
लीलातनुः स प्रययौ स्वमन्दिरम् ॥१७॥
एवं ततः कृष्णवियोगविह्वलां
प्रभूतकामज्वरखिन्नमानसाम् ।
संवीक्ष्य राधां वृषभानुनन्दिनीं
उवाच वाचं ललिता सखी वरा ॥१८॥
ललितोवाच -
कथं त्वं विह्वला राधे मूर्च्छिताऽतिव्यथां गता ।
यदीच्छसि हरिं सुभ्रु तस्मिन् स्नेहं दृढं कुरु ॥१९॥
लोकस्यापि सुखं सर्वमधिकृत्यास्ति सांप्रतम् ।
दुःखाग्निहृत्प्रदहति कुंभकाराग्निवत् शुभे ॥२०॥
श्रीनारद उवाच -
ललितायाश्च ललितं वचं श्रुत्वा व्रजेश्वरी ।
नेत्रे उन्मील्य ललितां प्राह गद्‌गदया गिरा ॥२१॥
राधोवाच -
व्रजालंकारचरणौ न प्राप्तौ यदि मे किल ।
कदचिद्विग्रहं तर्हि न हि स्वं धारयाम्यहम् ॥२२॥
श्रीनारद उवाच -
इति श्रुत्वा वचस्तस्या ललिता भयविह्वला ।
श्रीकृष्णपार्श्वं प्रययौ कृष्णातीरे मनोहरे ॥२३॥
माधवीजालसंयुक्ते मधुरध्वनिसंकुले ।
कदम्बमूले रहसि प्राह चैकाकिनं हरिम् ॥२४॥
ललितोवाच -
यस्मिन् दिने च ते रूपं राधया दृष्टमद्‌भुतम् ।
तद्दीनात्स्तंभतां प्राप्ता पुत्रिकेव न वक्ति किम् ॥२५॥
अलंकारस्त्वर्चिरिव वस्त्रं भर्जरजो यथा ।
सुगंधि कटुवद्यस्या मन्दिरं निर्जनं वनम् ॥२६॥
पुष्पं बाणं चंद्रबिंबं विषकंदमवेहि भोः ।
तस्यै संदर्शनं देहि राधायै दुःखनाशनम् ॥२७॥
ते साक्षिणं किं विदितं न भूतले
सृजस्यलं पासि हरस्यथो जगत् ।
यदा समानोऽसि जनेषु सर्वतः
तथापि भक्तान् भजसे परेश्वर ॥२८॥
श्रीनारद उवाच -
इति श्रुत्वा हरिः साक्षाल्ललितं ललितावचः ।
उवाच भगवान् देवो मेघगंभीरया गिरा ॥२९॥
श्रीभगवानुवाच -
सर्वं हि भावं मनसः परस्परं
नह्येकतो भामिनि जायते तअतः ।
प्रेमैव कर्तव्यमतो मयि स्वतः
प्रेम्णा समानं भुवि नास्ति किंचित् ॥३०॥
यथा हि भाण्डीरवने मनोरथो
बभूव तस्या हि तथा भविष्यति ।
अहैतुकं प्रेम च सद्‌भिराश्रितं
तच्चापि सन्तः किल निर्गुणं विदुः ॥३१॥
ये राधिकायां मयि केशवे मनाक्
भेदं न पश्यन्ति हि दुग्धशौक्लवत् ।
त एव मे ब्रह्मपदं प्रयान्ति
तदहैतुकस्फूर्जितभक्तिलक्षणाः ॥३२॥
ये राधिकायां मयि केशवे हरौ
कुर्वन्ति भेदं कुधियो जना भुवि ।
ते कालसूत्रं प्रपतन्ति दुःखिता
रम्भोरु यावत्किल चंद्रभास्करौ ॥३३॥
श्रीनारद उवाच -
इत्थं श्रुत्वा वचः कृत्स्नं नत्वा तं ललिता सखी ।
राधां समेत्य रहसि प्राह प्रहसितानना ॥३४॥
ललितोवाच -
त्वमिच्छसि यथा कृष्णं तथा त्वां मधुसूदनः ।
युवयोर्भेदरहितं तेजस्त्वैकं द्विधा जनैः ॥३५॥
तथापि देवि कृष्णाय कर्म निष्कारणं कुरु ।
येन ते वांछितं भूयाद्‌भक्त्या परमया सति ॥३६॥
श्रीनारद उवाच -
इति श्रुत्वा सखीवाक्यं राधा रासेश्वरी नृप ।
चंद्राननां प्राह सखीं सर्वधर्मविदां वराम् ॥३७॥
श्रीकृष्णस्य प्रसन्नार्थं परं सौभाग्यवर्धनम् ।
महापुण्यं वांछितदं पूजनं वद कस्यचित् ॥३८॥
त्वया भद्रे धर्मशास्त्रं गर्गाचार्यमुखाच्छ्रुतम् ।
तस्माद्‌व्रतं पूजनं वा ब्रूहि मह्यं महामते ॥३९॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे राधाकृष्णप्रेमोद्योगवर्णनं नाम पञ्चदशोऽध्यायः ॥१५॥


N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP