पंचदशोध्यायः

विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या


अथ चतुर्विंशति गौरी स्वरूपाणि श्री विश्वकर्माकृतायां वास्तुविद्यायां वास्तुशास्त्रे वास्तुविद्या क्रमांक अध्याय १५

विश्वकर्मा उवाच
अथातः संप्रवक्ष्यामि गौर्यादिचतुर्विंशतिम्
चतुर्भुजा विनेत्रा च सर्वाभरणभूषिता ॥१॥

पीताङ्गी पीतवर्णा च पीतवस्त्रविभूषिता
एक वक्त्रा त्रिनेत्रा च स्वरूपे यौवनान्विता ॥२॥

सुप्रभा सुतेजाद्या च मुकुटेन विराजिता
प्रभामंडलसंयुक्ता कुंडलाभरणविभूषिता ॥३॥

हारकंकणकेयूरा पादयोर्नू पुरास्थिता
सिंहस्कंधे मसारूढा नानारूपकरोद्यता ॥४॥

देवगांधर्वगणेन पूजिता सुरगणैस्तथा
कृतयुगे तोतला नाम पूज्यते ब्राह्मणैः सदा ॥५॥

त्रिपुराख्या तु क्षत्रियैः सौभाग्या च वैश्यस्तथा
विजया शूद्र जातिभिः पूज्याश्वत्वारो ब्राह्मणैः ॥६॥

त्रयश्च राज्यजातिभिः द्वयौ वैश्यश्च पूज्यते
अथैका शूद्र जातिभिः --- ॥७॥

१ तोतला देवी-
दक्षिणे चाक्षमालां च तस्याधश्च कमंडलुम्
तथैव पीछिकां वामे वामाधः शंखमुत्तमम् ॥८॥

रूपेण तोतला नाम मूर्त्तिश्च हंसवाहिनी
२ त्रिपुरा देवी-
अभयं च दक्षिणे हस्ते तस्योर्ध्वेऽङ्कुशमङ्गुले ॥९॥

पाशं च वामहस्ते तु लिङ्गं च तदधः स्थितम्
प्रेतासना महादेवी त्रिपुरा नाम मूर्तिकः ॥१०॥

३ सौभाग्या देवी-
दक्षिणे चाक्षसूत्रं च तस्योर्ध्वे पद्ममुत्तमम्
वामे तु पुस्तकं चैव वामाधः फलमुत्तमम् ॥११॥

गरुडे च समारूढा सौभाग्यवेत्ता मूर्त्तिकः
४ विजया देवी-
दक्षिणे चाक्षसूत्रं च तदूर्ध्व दंडमुत्तमम् ॥१२॥

वामे तु पुस्तकं चैव वामेधश्चाभयं तथा
प्रसन्नमुखा देवी च विजया नाम मूर्त्तिकः ॥१३॥

५ गौरी देवी-
दक्षिणे चाक्षसूत्रं च भूजोर्ध्वेश्वरमेव च
गणं च वामहस्ते च तस्याधश्च कमंडलुम् ॥१४॥

गौरी नामेन विख्याता मूर्तिश्च सिंहवाहिनी
६ पार्वती देवी-
दक्षिणे चाभयं चैवं तूर्ध्वे लिङ्गमीश्वरम् ॥१५॥

वामे गजाननं चैव मातुलिङ्गं चाधःस्थितम्
गोधिका लांछनं चैव पार्वती नाम मूर्त्तिकाः ॥१६॥

७ शूलेश्वरी देवी-
अभयं दक्षिणे हस्ते तदूर्ध्वे रुद्र मेव च
वामे गणपतिश्चैव वामाधः चाक्षमालिका ॥१७॥

सिंहवाहने समारूढा शुलेश्वरी नाम मूर्तिषु
८ ललिता देवी-
दक्षिणं चाक्षमालां तु तदूर्ध्वे लिङ्गमेव च ॥१८॥

वामे गणपतिं चैव तस्याधः पद्ममुत्तमम्
गोधिकावाहने चैव ललिता नाम मूर्तिषु ॥१९॥

९ ईश्वरी देवी-
अभयं दक्षिणे हस्ते तदूर्ध्वे ईश्वरं तथा
वामे गणपतिं चैव वामाधश्च कमंडलुम् ॥२०॥

---ईश्वरी सिंहवाहिनी
१० मनेश्वरी देवी-
पद्मं दक्षिणहस्ते च तदूर्ध्वे ईश्वरं तथा ॥२१॥

वामे गणपतिं चैव वामाधश्चाभयं तथा
सिंह वाहन समारूढा मनेश्वरी नाम मूर्तिषु ॥२२॥

११ उमापति देवी-
अभयं दक्षिणे हस्ते तदूर्ध्वे ईश्वरं तथा
वामे गणपतिं चैव वामाधः पद्ममुत्तमम् ॥२३॥

उमापतिनामा मूर्तिः देवी च सिंहवाहिनी
१२ वीणा देवी-
पद्मं च दक्षिणे हस्ते तदूर्ध्व लिङ्गमेव च ॥२४॥

गणेशं वामहस्ते च लिङ्गं तदधःस्थितम्
सिंहासने समारूढा वीणेति नाम मूर्तिषु ॥२५॥

१३ हस्तिनी देवी-
दक्षिणे च मातुलिङ्गं तदूर्ध्वे ईश्वरं तथा
वामे गणपतिं चैव वामाधश्च कमंडलुम् ॥२६॥

गोधासने समारूढा हस्तिनी नाम मूर्तिषु
१४ त्रिनेत्रा देवी-
अक्षसूत्रं दक्षिणे च तदूर्ध्वे ईश्वरं तथा ॥२७॥

वामे गणपतिं चैव मातुलिङ्गमधः स्थितम्
सिंहासने समारूढा त्रिनेत्रा नाम मूर्तिषु ॥२८॥

१५ रमणा देवी-
अक्षसूत्रं दक्षिणे च तदूर्ध्वे ईश्वरं तथा
वामे गणपतिं चैव तस्याधः पुस्तकं तथा ॥२९॥

हंसवाहनमारूढा रमणा नाम मूर्तिषु
१६ कुलकला देवी-
पद्मं च दक्षिणे हस्ते तस्योर्ध्वे पद्ममुत्तमम् ॥३०॥

पुस्तकं वामहस्तेन तथाधश्च कमंडलुम्
कमलालाच्छनं चैव देवीनाम कुलकला ॥३१॥

१७ जंघा देवी-
अक्षमालां दक्षिणे च तस्योर्ध्वे पद्ममुत्तमम्
दर्पणं वामहस्ते च वामाधाः फलमुत्तमम् ॥३२॥

हस्तिनो वाहना देवी जंघानामतो मूर्तिषु
१८ त्र्! यैलोक्यविजया देवी-
वरदं दक्षिणे हस्ते तस्योर्ध्वेऽकुशमुत्तमम् ॥३३॥

पाशं च वामहस्ते तु वामाधश्चाभयं तथा
ब्रह्मा विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः ॥३४॥

एते पंच महाप्रोक्ताः पादमूले व्यवस्थिताः
त्र्! यैलोक्यविजया नाम --- ॥३५॥

१९ कामेश्वरी देवी-
दक्षिणे चाक्षसूत्रं च तदूर्ध्वे पद्ममुत्तमम्
पुस्तकं वामस्ते तु वामाधश्चाभयं तथा ॥३६॥

कमलासनमारूढा देवी कामेश्वरी तथा
२० रक्तनेत्रा-
अभयं दक्षिणे हस्ते तदूर्ध्वे खड्गमेव च ॥३७॥

वामे तु तक्षकं चैव तस्याधः फलं भवेत्
प्रेतासना समारूढा रक्तनेत्रा च नामत ॥३८॥

२१ चंडी २२ जंभिनी २३ ज्वालाप्रभो २४ भैरवी-
चंडीनीतानी दध्यनी जंभिनी ज्वलतप्रभा
सहितं भैरवरूपा कोटराक्षी च भीषणी ॥३९॥

प्रेतारूढा विशाला च द्वादश पंचलोचना
पंचमहादीप्तमुद्रा --- पंचकभूषणा ॥४०॥

सिंहचर्मपरिधाना गजचर्मोत्तरीयकम्
नीलोत्पलसमाभासा सूर्यकोटिसमप्रभम् ॥४१॥

कपालाभरणं खण्डं खंडं षड्वर्गधारिणि
कपालखड्गधरा ज्ञेया त्र्! यैलोकोद्योतघंटिका ॥४२॥

सरसारङ्गधरा दिव्या पाशाङ्कुशधरा च तु
सर्पकुंडलसंयुक्ता सर्पाभरणभूषिता ॥४३॥

सर्पकंकणकेयूरा नागाभरणभूषिता
इत्येवं भैरवीदेवी सपादपरिकीर्तिता ॥४४॥

इति श्री विश्वकर्मा कृतायां वास्तुशास्त्रे चतुर्विंशति गौरी स्वरूपाक क्रमांक अध्याय १५

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP