त्रयोदशोऽध्यायः

विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या


कीर्तिस्तंभलक्षण

विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां कीर्तिस्तंभलक्षण क्रमांक अध्याय १३

श्री विश्वकर्मा उवाच
नमामि शारदादेवी देवमानवंदिताम्
नमामि चर्चिता वक्षे कीर्तिस्तंभादिलक्षणम् ॥१॥

अनेक शिल्पीकार्याणि सिद्धिकेतु सुखाप्तये
कीर्तिस्तंभो महानाभो प्रोच्यते विश्वकर्मणे ॥२॥

शुद्धभूमिं तले स्तंभः कीर्तिकर्तव्य ज्ञायते
भूमितोऽकुरपात्राद्यै श्रेष्टितिश्चामलैरिभै ॥३॥

नरै नाटिकरुपैश्च रूपिणी शतसंयुते
दीव्यपाषाणसंपन्ने रंशेर्नाना विधैर्युते ॥४॥

प्रभाभूषितशक्तिनां मध्यकोणंता मुख्यकं
भद्र कर्णे विकर्णाद्य वक्षे वास्तुविचारिन ॥५॥

प्रासादाग्रेऽगणवारे स्थापिती विश्वकर्मणा
प्रतोल्या सहितो देवै पूजिते खिलसिद्धिदं ॥६॥

यस्य दर्शनमात्रेण जिनशासनदीपकै
जिनवर्गे महापुण्यं प्राप्यते भवसागरे ॥७॥

महाप्रासादकरणे निष्पन्नै वास्तुवेदिके
पूर्णे याये ततः कार्यो मानस्तंभसकीर्तिदं ॥८॥

अभिरूपमरूपश्च विरूप मध्यरूपकै
कीर्तिस्तंभो विभातिह भूमौ पुण्यकृतां नृणां ॥९॥

पूर्वदक्षिण वारुण्यो दिशो वाक्ष कुवेरका
चतुररस्त्र कोणकाश्चैव ईशानाग्निनैरुत्यनिलः ॥१०॥

धवसाधन कामादौ कीर्तिस्तंभस्तु कारयेत्
सर्वे वासुकृतः श्रेष्टं कीर्तिस्तंभस्य लक्षणं ॥११॥

मानप्रमाण संयुक्तं लघुदीर्घसमन्वित
अनुरूप यथायोग्य कर्तव्यं विश्वकर्मणा ॥१२॥

अष्टभाग विभक्तेऽन भूपीठे संदुराश्रये
भद्र कर्णो विकर्णाद्यै कीर्तिस्तंभो विरच्यतो ॥१३॥

सप्तभूमिमयकार्या वास्तुवेदे त्रिंशत्यभी
प्रथमभूमिरुद्दिष्टा भद्र त्रयविराजिता ॥१४॥

जाड्यकुंभकणालि च तत्र ग्रासपद्या पुन
गजस्थानं नरःस्थानं पुरःस्थानं च कुंभकं ॥१५॥

कलशोऽत्तरपत्रं च कपोलिमंचिकस्तथा
बहिर्जंधाविभार्ग च दिग्पालाश्च सपन्नगा ॥१६॥

अंतर्जघा विभागेन गणगंधर्वशक्त्यया
उद्गभरणी चैव कणालि च शिरावटि ॥१७॥

पट्टिकाछाद्यकूटं च मंडोवरादिभूमिका
एतस्योभूमिकायं च उपर्योपरिसूरिभि ॥१८॥

--- कर्तव्यं वास्तुविधिनां
बाह्यभूर विभूमिषु पुरुषमूर्ति प्रतिष्टितं ॥१९॥

एवं षट् भूमिकायं च उपर्योपरिसूरिभिः
कर्तव्य वास्तुविधिना बाह्यभूरविभूमिषु ॥२०॥

आद्यभूमिमहानंदा द्वितीयानंदवद्धनी
तृतीयाधर्मविस्तारा चतुर्थकर्मासिद्धिदा ॥२१॥

पंचमी देवतातुल्या षष्टिमोक्षस्वरूपका
सप्ताभ्यानंदविर्वाणा अष्टमि तु अयोनिजा ॥२२॥

नवभि एकादशी स्यात् एवं च भूमिलक्षणं
शिवालये शिव कुर्यात् ब्रह्मणंब्रह्मणंस्थले ॥२३॥

विष्णुस्थाने महाविष्णु जिनेजैनप्रकर्तिना
नगरे राजधानी च महादूर्गे विशेषत ॥२४॥

भूपालयवलभः स्तंभः वास्तुशास्त्रे प्रकर्तिता
स्तंभकीर्तिदर्शनेय तीर्थकोटिकलप्रदं ॥२५॥

इति श्री विश्वकर्माकृतायां वास्तुविद्यायां वास्तुशास्त्रे कीर्तिस्तंभ लक्षणाधिकार क्रमांक अध्याय १३

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP