शक्तिदेवसमागमकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


प्रथमो गुच्छः ।

त्वङ्गद्गङ्गमुदञ्चदिन्दुशकलं वेल्लत्कपालाकुलं
पायाद्वः श्वसदङ्गदोरुभुजगं चण्डीपतेस्ताण्डवम् ।
यस्योभ्द्रान्तभुजप्रबन्धवलनावातोत्सलत्सागर -
स्फाराम्भःपटलैः पुरं पटमिवासक्तं समातन्वत ॥१॥
अथ हृष्टं महीपालं प्राह यौगन्धरायणः ।
सुरोचितसुतावाप्त्या देव दिष्ट्या विवर्धसे ॥२॥
रक्षायै तव पुत्रस्य स्वयमेत्य पिनाकिना ।
नियुक्तः स्तम्भको नाम दुरितस्तम्भको गणः ॥३॥
अवतीर्णं प्रभुं ज्ञात्वा सर्वे विद्याधराधिपाः ।
वर्तन्ते भवतः सूनोरभिषेकप्रतीक्षिणः ॥४॥
इति नारदनिर्दिष्टं निवेद्यामात्यपुंगवः ।
विदधे राजपुत्रस्य विद्याविनयसंपदम् ॥५॥
प्रकृष्टानन्तसामन्तमौलिभास्वत्प्रभां सभाम् ।
अध्यासीनेऽथ नृपतौ हिमवर्षमभून्नभः ॥६॥
ततोऽवतीर्य नभसा सभां विद्याधरोऽविशत् ।
शक्रचापशतैः कुर्वन्भूषणांशुशतैर्दिशः ॥७॥
गण्डताण्डवितानीलरत्नकुन्तलकान्तयः ।
मुखेन्दौ चक्रिरे तस्य लक्ष लेखा शशभ्रम म् ॥८॥
श्यामलाकाशखङ्गांशुभूषितः स बभौ मुहुः ।
अदभ्रमिव बिभ्राणो नीलोत्पलदलस्रजम् ॥९॥
तमागतमभिप्रेक्ष्य विस्मयान्निभृतो नृपः ।
लोलहारः समुत्तस्थौ संरम्भरणिताङ्गदः ॥१०॥
प्राप्तपूजासने तस्मिन्राज्ञा सह सभासदः ।
तन्मुखन्यस्तनयना बभूवुर्लिखिता इव ॥११॥
पृष्टः कोऽसीति स प्राह शुभ्रदन्तांशुसंचयः ।
कैलासवासिप्रीत्येव रचयन्स्फाटिकीं सभाम् ॥१२॥
नेत्रोत्सवं श्रुतिसुखं कल्याणानां च संपदम् ।
किरन्ति दर्शनालापसंगतानि भवादृशाम् ॥१३॥
शक्तिदेवाभिधानोऽहं देव विद्याधरेश्वरः ।
कैलासवासस्तत्पूर्वं स्वामिनं द्रष्टुमागतः ॥१४॥
सर्वविद्याभृतामेष चक्रवर्ती भविष्यति ।
हरप्रसादादाकर्ण्य स्मरः साक्षात्तवात्मजः ॥१५॥
इत्याकर्ण्य सुधाधारसिक्ताङ्ग इव भूपतिः ।
अदर्शयत्सुतं तस्मै देव्या उत्सङ्गभूषिणम् ॥१६॥
ततः पृष्टो निजकथां भूपालेनाभ्यभाषत ।
प्रणम्य राजतनयं शक्तिदेवः कृताञ्जलिः ॥१७॥
इति शक्तिदेवसमागमकथा ॥१॥

N/A

References : N/A
Last Updated : October 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP