मराठी मुख्य सूची|मराठी साहित्य|पोथी आणि पुराण|हरिवरदा|अध्याय ६१ वा| श्लोक ११ ते १५ अध्याय ६१ वा आरंभ श्लोक १ ते ५ श्लोक ६ ते १० श्लोक ११ ते १५ श्लोक १६ ते २० श्लोक २१ ते २५ श्लोक २६ ते ३० श्लोक ३१ ते ३५ श्लोक ३६ ते ४० अध्याय ६१ वा - श्लोक ११ ते १५ श्रीकृष्णदयार्णवकृत हरिवरदा Tags : harivaradakrishnapuranकृष्णपुराणहरिवरदा श्लोक ११ ते १५ Translation - भाषांतर सांबः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित् । विजयश्चित्रकेतुश्च वसुमान्द्रविडः क्रतुः ॥जांबवत्याः सुता ह्येते सांबाद्याः पितृसंमताः ॥११॥जाम्बवतीचा साम्ब प्रथम । सुमित्र पुरुजित् तृतीय नाम । शतजित् सहस्रजित् विजयधाम । चित्रकेतु सातवा ॥९३॥वसुमंत द्रविढ क्रतु । जाम्बवतीचे हे दशसुत । सर्वां गुणीं प्रतापवंत । अपर मूर्त हरि गमती ॥९४॥यावरी नाग्नजितीचे कुमर । कृष्णप्रतापतेजोऽङ्कुर । यथाक्रमें तो नामोच्चार । सांगे मुनिवर दाहींचा ॥९५॥वीरश्चंद्रोऽश्वसेनश्च चित्रगुर्वेगवान्वृषः । आमः शंकुर्वसुः श्रीमान्कुंतिर्नाग्नजितेः सुताः ॥१२॥वीर चंद्र अश्वसेन । चित्रगु वेगवान वृषाभिधान । आम शंकु वसु श्रीमान । कुंतिनामा तेजस्वी ॥९६॥श्रीमान् ऐसें विशेषण । कुंतिनामकाचेंचि पूर्ण । एवं नाग्नजितीसंतान । कृष्णासमान सर्वां गुणीं ॥९७॥यावरी कालिन्दीचे जठरीं । दश पुत्रांतें कैठभारि । आपणासमान सर्वां परी । उत्पन्न करी तें ऐका ॥९८॥श्रुतः कविर्वुषो वीरः स्बाहुर्भद्र एकलः । शांतिदंर्शाः पूर्णमासः कालिंद्याः सोमकोऽवरः ॥१३॥कनिष्ठ सर्वांमाजी सोमक । प्रथम श्रुत कवि वृष । वीर सुबाहु भद्रप्रमुख । शांति दर्श पूर्णमास ॥९९॥एकल ऐसें विशेषण । भद्रनामकाचेंचि जाण । यावरी माद्रीचे नंदन । क्रमेंचि श्रवण करीं राया ॥१००॥प्रघोषो गात्रवान्सिंहो बलः प्रबल ऊर्ध्वगः । माद्र्याः पुत्रा महाशक्तिः सह ऊर्जोऽपराजितः ॥१४॥प्रघोष गात्रवंत सिंहसंकेती । बळ प्रबळ आणि ऊर्ध्वगति । सह ऊर्ज अपराजित महाशक्ति । पुत्रदशक माद्रीचें ॥१॥यावरी मित्रविंदासंतति । दश पुत्रांचीं नामें नृपति । एकाग्र करूनि चित्तवृत्ति । परिसें सुमति कथितों ते ॥२॥वृको हलोऽनिलो गृर्धो वर्धनोऽन्नाद एव च । महीशः पावनो वन्हिर्मित्रविंदात्मजाः क्षुधिः ॥१५॥वृष हल अनिल नामक । गृध्र वर्धन अन्नभक्षक । महीपति पावन वह्निप्रमुख । सर्वां कनिष्ठ क्षुधिनामा ॥३॥यावरी भद्राजठरशुक्ति । माजी दश पुत्रांची पंक्ति । कृष्णवीर्यें पावली व्यक्ति । तें तूं भूपति अवधारीं ॥४॥ N/A References : N/A Last Updated : May 10, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP