मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
जयलाभादिकरं श्रीदत्तस्तोत्रम्

जयलाभादिकरं श्रीदत्तस्तोत्रम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


दत्तात्रेय महात्मानं वरदं भक्तवत्सलम् । प्रपन्नार्तिहरं वन्दे स्मर्तृगामी स माऽ‍वतु ॥१॥
दीनबन्धु कृपासिंन्धु सर्वकारणकारणम् । सर्वरक्षाकरं वन्दे स्मर्तृगामी स माऽवतु ॥२॥
शरणा गतदीनार्तपरित्राणपरायणाम् । नारायणं विभुं वन्दे स्मर्तृगामी स माऽवतु ॥३॥
सर्वानर्थहरं वन्दे सर्वमङ्गलमङ्गलम् । सर्वक्लेशहरं वन्दे स्मर्तृगामी स माऽवतु ॥४॥
ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् । भक्ताभीष्टप्रदं वन्दे स्मर्तृगामी स माऽवतु ॥५॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः । तापप्रशमनं वन्दे स्मर्तृगामी स माऽवतु ॥६॥
सर्वरोगप्रशमनं सर्वपीडानिवारणम् । आपदुद्धरणं वन्दे स्मर्तृगामी स माऽवतु ॥७॥
जन्मसंसारबंधघ्नं स्वरूपानन्दायकम् । निःश्रेयसप्रदं वन्दे स्मर्तृगामी स माऽवतु ॥८॥
जयलाभयशःकामदातुर्दत्तस्त यः स्तवम् । भोगमोक्षप्रदस्येमं प्रपठत्स कृती भवेत् ॥९॥

N/A

References : N/A
Last Updated : March 16, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP