प्रथमाष्टक - सप्तमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


द्वे विरूपे विभोरत्राक्लेशोत्पादनमात्मना ॥
अहिंसा सत्यं यथार्थसद्वागन्यार्थनिस्पृहा ॥१॥
अस्तेयं ब्रह्मचर्यं स्यात्सदा मैथुनवर्जनम् ॥
दया भूतानुग्रहोsत्रैकरूपत्वं सदार्जवम् ॥२॥
क्षमाsप्रियादिसहनं धृतिर्नाशेsप्यविक्रिया ॥
मिताहारो हितस्निग्धचतुर्थांशोनभोजनम् ॥३॥
मृज्जलाभ्यां बहि:शौचं ध्यानमन्तर्यमा इमे ॥
तप: कृच्छ्रैर्देहशुद्धिस्तोषो दैवप्ततोषणम् ॥४॥
आस्तिवयं वेदविश्वासो विचार: श्रवणं श्रुते: ॥
दानं स्वार्थार्पणं पात्रे पूजा विष्णौ कृतार्पणम् ॥५॥
कुकर्मलज्जा हीर्बुद्धि: श्रद्धा वेदोक्तकर्मसु ॥
विधिवद्विष्णुपर्वैकादश्युपोषणकं व्रतम् ॥६॥
वेदाविरुद्धगुर्वाप्तमन्त्राभ्यासो जपस्त्रिधा ॥
वाचिकोsसन्मानस: सन् रहस्यो मध्यमो जप: ॥७॥
दशैते नियमा अष्टासनानि स्वस्तिकं त्विदम् ॥
जानूर्वन्त: पदौ कृत्वा समाङ्गेनोपवेशनम् ॥८॥
गोमुखं दक्षगुल्फोsन्यपृष्ठपार्श्वे परोsन्यथा ॥
स्वान्योरुपादविन्यासाद्वीराख्यं चाथ पद्मकम् ॥९॥
पृष्ठतो व्यस्तपाणिभ्यां व्यस्तोरुस्थाड्घ्रिधारणम् ॥
अन्योन्यगुल्फयोगेन जानुस्थकरपल्लवै: ॥१०॥
सिंहासनं व्यात्तवक्त्रं पूज्यं नासागृदृष्टिकम् ॥
योनिमेढ्रोर्ध्वस्थगुल्फं सिद्धं भ्रूमध्यदृग्वरम् ॥११॥
मायूरं दण्डवद्व्योम्नि भूहस्तं नाभिकूर्परम् ॥
भद्रं स्यात्सीवनीपार्श्वयुक्कारात्ताड्घ्रिगुल्फकम् ॥१२॥
स्यादासनजयात्सर्वजयोsशक्तौ शवासनम् ॥
सार्धत्रिहस्तो देहोsयं गुदमेढ्रान्तमध्यक: ॥१३॥
ततो नवाङ्गलं कन्द आनाभेरुद्गता अत: ॥
द्वासप्ततिसहस्राणि मुख्या नाड्यश्चतुर्दश ॥१४॥
एतासामुत्तमास्तिस्र आसामेकाप्यनुत्तमा ॥
पिङ्गला दक्षनासान्ता सूर्येशा दिनसंज्ञिता ॥१५॥
इडापि वामनासान्ता निट्संज्ञा चन्द्रपा सुखा ॥
सुषुम्णा ब्रह्मरन्ध्रान्ता कालभोक्त्र्यमृतत्वदा ॥१६॥
तन्मूले कुटिका शक्तिर्मोक्षविघ्नप्रदाsसताम् ॥
नाभ्यूर्ध्वं प्राणोsधोsपान: समानो नाभिमण्डले ॥१७॥
चरत्युदान: कण्ठे च व्यान: सर्वशरीरग: ॥
त्वगादिषु च नागाद्यास्र्यस्त्रोsग्निर्नाभिमध्यग: ॥१८॥
नृणां वृत्तो विहङ्गानां चतुरस्रश्चतुष्पदाम् ॥
कृत्वाग्नेरूर्ध्वमम्भोsन्नं प्राणोsधस्थो धमत्यमुम् ॥१९॥
स दीप्तोsन्नं पचेदङ्गे व्यानं सारोsस्य यच्छति ॥
निश्वासोच्छ्वासकृत्प्राणोsपानो विण्मूत्रहापक: ॥२०॥
उदानोsङ्गोन्नयनकृत्समान: शोषणादिकृत् ॥
तथोद्गारोन्मीलनक्षुत्तन्द्राव्याप्तिकरा: परे ॥२१॥
चले प्राणे चलं चित्तं निश्चले निश्चलं तयो: ॥
नष्ट एकतरे नाशो द्वयोरपि स योगता: ॥२२॥
न ज्ञानं जीवति प्राणे मनस्यपि लयं नयेत् ॥
द्वयं गच्छति मोक्षं स योगी नान्य: कथंचन ॥२३॥
नात्यश्नतोsनश्नतोsपि सुप्तस्यैष न जाग्रत: ॥
युक्तचेष्टाहारनिद्रागतेर्योगो भवेत्सुख: ॥२४॥
क्षाराम्लतिक्तकटुरूक्षकदन्नशाक -
स्र्यग्न्यध्वभाङ् न लभतेsकुशलोsस्य सिद्धिम् ॥
शुण्ठीसितसुमनशालिसदन्नमुद्ग -
चक्षुष्यशाकघृतदुग्धसदम्बु पथ्यम् ॥२५॥
दैवी संपत्स्वधर्मस्थो निश्चन्तो गुरुसेवक: ॥
सद्देशे मठिकामध्ये रक्षिते निरुपद्रवे ॥२६॥
भक्त्येष्टदेवं नत्वाssदौ सूपविष्ट: सुदिड्मुख: ॥
कुशाजिनांशुकेष्वेव प्राणायामान्समभ्यसेत् ॥२७॥
चन्द्रेणापूर्य वायुं षट् दशमात्रं हनुं हृदि ॥
कृत्वा चतु:षष्टिमात्रं कुंभयित्वा विरेचयेत् ॥२८॥
शनै: कुम्भार्धकालेन पश्चादाकर्षितोदर: ॥
त्यजेत्सूर्येणाथ तेन पीत्वान्येन तथा पुन: ॥२९॥
पञ्चर्ध्द्यान्ह्यह्नय्शीत्यन्तैस्त्रिसंध्यमसुयामकै: ॥
त्रिमसोर्ध्वं प्राणजय: सिध्द्येक्तेवलकुम्भक: ॥३०॥
ध्येयोsत्र तारो हृदीक्ष्यं भ्रूमध्ये चेन्दुमण्डलम् ॥
दार्ढ्याय लाघवायाङ्गमुत्थस्वेदेन मर्दयेत् ॥३१॥
शुद्धयै क्रियाश्चित्रकुम्भा: सिद्धयै मुद्राश्च कीर्तिता: ॥
प्राणायामैरुभे तेपि साध्य आरोग्यमप्युत ॥३२॥
समासीनो यतास्योsन्त: प्राणं दक्षिणया त्यजेत् ॥
सारं लगति हृत्कण्ठकपोलावध्यसौ यथा ॥३३॥
लोहकारस्य भस्त्रावच्छक्त्याssश्वापूर्य रेचयेत् ॥
वामां मध्यानामिकाभ्यां धृत्वा जाते श्रमे विधे: ॥३४॥
पीत्वा प्राणं कुम्भयित्वा धृत्वाङ्गुष्ठेन दक्षिणाम् ॥
वामया रेचयेन्मन्दं तथाsथ प्राग्वदाचरेत् ॥३५॥
द्विनाड्यभ्यासाद्यामार्धं शक्तिर्मार्गं ददात्यरम् ॥
भस्त्रेयं सर्वदोषघ्नि रुक्पापघ्न्यपि सिद्धदा ॥३६॥
शिश्ननाभ्यन्तस्थकन्दं सति वज्रासने पदौ ॥
धृत्वा दृढं प्रपीड्यारं भस्त्रां सिद्धासनस्थित: ॥३७॥
समाकुञ्चितनाभिर्द्राक्कुर्याच्छक्तिश्चलत्यत: ॥
यामार्धाभ्यासतो धैर्यान्मध्यनाड्यां समुद्गता ॥३८॥
ऊर्ध्वाकृष्टा भवेत्किंचिच्छक्तिर्नाडीमुखं त्यजेत् ॥
तत: स्वतो व्रजत्युर्ध्वं प्राणोsतस्तां विचालयेत् ॥३९॥
चालनात्सर्वसिद्धयाप्तिर्मण्डलाद्योगिनो न तु ॥
रुग्भ्योsभयं यमाच्चापि नेतोsन्यन्नाडिशोधनम् ॥४०॥
चालितायामपि प्राणो बद्धा चेद्रसना सुखम् ॥
व्रजत्यूर्ध्वं सिद्धिपूर्वं राजयोगपदप्रद: ॥४१॥
जिह्वामूलशिरां छित्वा रोममात्रं प्रवर्धयेत् ॥
पथ्यासैन्धवचूर्णैर्गां चालयेद्दोहयेत्पुन: ॥४२॥
दिने दिने छेदनद्यैस्र्यध्वगा वर्धते कला ॥
षण्मासादिति जिह्वाध: शिराबन्धो विनश्यति ॥४३॥
मुद्रा स्यात्खेचरी त्र्यध्वे योजितावाड्मुखी कला ॥
रसस्वादोsमृतप्राप्तिस्तत: प्राणमनोजय: ॥४४॥
सहृज्जिह्वा चरत्यस्य खे कदापि स्पृशन्ति नो ॥
विषार्तिरुग्जराक्षुत्तृण्निद्रातन्द्रामृतिक्रिया: ॥४५॥
बिन्दुस्त्र्याश्लेषितस्यापि न क्षरत्यूर्ध्वमेति स: ॥
चलितश्चेद्योनिमुद्रा बद्धो मुक्त: स भोग्यपि ॥४६॥
सुधान्त: स्रवतीन्दोस्तां ग्रसत्यर्कस्ततो जरा ॥
अध:शीर्षोर्ध्वपात्तिष्ठेद्बह्वाहार: शनै:शनै: ॥४७॥
याममात्रं तत: सिद्धिर्व्यस्तेयं करणीष्टदा ॥
वलीपलितवेपघ्नी मृत्युहन्त्री सुधाप्रदा ॥४८॥
योनिस्थवामगुल्फो ना करात्तप्रसृतान्यपात् ॥
कुम्भं कुर्यात्पुनर्व्यस्तं क्षयगुल्मादिरुग्लय: ॥४९॥
पूर्ववत्प्रसृतं पादं कृत्वोरौ कृतम्कुम्भक: ॥
क्लेशहीनो ज्ञानवांश्च नाभौ प्राणधृतेररुक् ॥५०॥
मनोजयश्च नासाग्रे पादाङ्गुष्ठेsङ्गलाघवम् ॥
भ्रूमध्ये चामृतप्राप्तिरारोग्यं तुन्दपार्श्वयो: ॥५१॥
विषज्वरान्तस्तु दन्ते वायुपानाच जिह्वया ॥
श्रमतृड्व्याधिदाहान्त: कल्याणी वाक् सुधाशनम् ॥५२॥
स्वास्येग्नौ दीप्तेङ्गसादे नाडीशुद्धावनामये ॥
नाद: स्फुटत्वे सुदृष्ट्यो: सिद्धिबिन्दौ जिते सति ॥५३॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहरुयां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां प्रथमाष्टके ज्ञानकाण्डे साङ्गोपाङहठयोगकथनं नाम सप्तमोsध्याय: ॥७॥

N/A

References : N/A
Last Updated : May 06, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP