प्रथमाष्टक - द्वितोयोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


अयं देवायनस्त्रीशस्तत्त्वदीपोsमलोsस्य भू: ॥
साक्षी पर: शिवोsचिन्त्योsव्यक्तोsनन्तो जयत्यज: ॥१॥
कश्चिद्द्विजवरो दैवात्सर्वसंस्कारसंस्कृत: ॥
अधीतवेदवेदाङ्गश्चरिताश्रमसत्क्रिय: ॥२॥
मातापितृगृरूद्युक्तऋणत्रयविवर्जित: ॥
सद्भक्त्योपास्तयोगीन्द्र: प्रायश्चित्त्यस्तकल्मष: ॥३॥
विधिवत्कृतसंन्यासस्त्यक्तसर्वैषणो वशी ॥
चतु:साधनसंपन्नो दैवीसंपत्समन्वित: ॥४॥
दृढं निरुद्धसत्त्वान्यचित्तवृत्तिर्यतिर्हि स: ॥
एवं सन्नपि नो शान्तिं प्राप्तो नानाश्रुतभ्रमात् ॥५॥
दृष्ट्वा तं खिन्नहृदयं विषीदन्तं शुचान्वितम् ॥
तत्पुण्येन्दूदयालोकहृष्टानुग्रहसागर: ॥६॥
सहसाssविरभूच्छ्रीमान्दत्तात्रेयो दिगम्बर: ॥
अवतीर्णोsत्र यो दीनानुद्धर्तुं भक्तवत्सल: ॥७॥
स्मर्तृगाम्यनसूयात्रितप:संतानसत्फल: ॥
सर्वाभासकतत्तेजोपिहिताक्षो महामति: ॥८॥
यतिस्तस्मै नमश्चक्रे श्रद्धाभक्त्या महात्मने ॥
कस्मै वाड्मनसाती तरूपायानन्तशक्तये ॥९॥
पूर्वेषामादिगुरवे सर्वज्ञानस्वरूपिणे ॥
सद्भक्तिज्ञानगम्याय निर्गुणाय गुणात्मने ॥१०॥
स तमाश्वास्य योगीन्द्रो दयालुर्भगवान्प्रभु: ॥
प्राह भिक्षो किमर्थं त्वं दुर्मना इव लक्ष्यसे ॥११॥
सर्वनाशकरत्वात्तन्मद्भक्ते नोपपद्यते ॥
वद तस्मान्ममाग्रे त्वं दौर्मनस्यस्य कारणम् ॥१२॥
श्रुत्वा सहार्दं तद्वाक्यं ज्ञात्वा सर्वगुरुं यति: ॥
तं प्रत्युवाच तद्भक्तियन्त्रितो नतकन्धर: ॥१३॥
विमुक्तो मुच्यतेsनर्थादिति श्रुत्वा तदीहया ॥
प्रवृत्तस्य ममाज्ञस्य भ्रमदोsभृच्छ्रुतार्णव: ॥१४॥
प्रमाणानि प्रमेयानि संशयश्च प्रयोजनम् ॥
तथा दृष्टान्तसिद्धान्तावयवास्तर्कनिर्णयौ ॥१५॥
वादो जल्प वितण्डा च हेत्वाभासाश्छलानि च ॥
जातिनिग्रहस्थानानि पदार्थानक्षपाज्जगौ ॥१६॥
एतेषां तत्त्वज्ञानान्नु: श्रेयोsकलयरूपकम् ॥
स्वदु:खजन्मप्रवृत्तिदोषमिथ्याविदां क्रमात् ॥१७॥
उत्तरोत्तरनाशे स्यात्तदनन्तरनाशत: ॥
देहिनां मुक्तिरित्येतत्सद्वितीयं प्रदृश्यते ॥१८॥
कणादाम्नायप्रामाण्य़ं मत्वा धर्म: स वै यत: ॥
नृणामभ्युदयश्रेय:सिद्धिरित्थं प्रविच्य च ॥१९॥
द्रव्याणि गुणकर्माणि सामान्यं च विशेषक: ॥
समवाय: पदार्था: षट् चैतेषां तत्त्वसंविदा ॥२०॥
साधर्म्यवैधर्म्याभ्यां च स्वस्वोपाध्यनुशायिनाम् ॥
असज्जानां मुक्तिरिति प्राह सोपि विरुद्धवत् ॥२१॥
आम्नायस्य क्रियार्थत्वाच्छास्त्रदृष्टविरोधत: ॥
पुनस्तथा फलाभावान्नानर्थक्यं च जैमिनि: ॥२२॥
अवादीदतदर्थानां वेदवादरतोsल्पदृक् ॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा: ॥२३॥
यावज्जीवं चाग्निहोत्रं जुहोति च दहन्ति च ॥
तं यज्ञपात्रैरित्यादिश्रुते: सर्वायुषो नृणाम् ॥२४॥
व्याप्तत्वात्कर्मभिर्दोषश्रवणाच्चाप्यकर्मण: ॥
तच्चोदनालक्षणार्थधर्मानुष्ठानतो ध्रुवम् ॥२५॥
अमृतत्वं भवेन्नॄणामिति स प्राब्रवीदिह ॥
पुन:पातादिश्रवणाद्भातीदं जन्यमध्रुवम् ॥२६॥
उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेस्तथा ॥
अनावृत्तिअश्रुतेर्बन्धाभान्मुक्तस्य चान्यथा ॥२७॥
पुंसोsप्यपुरुषार्थत्वान्नानात्मत्वं विविच्य च ॥
पञ्चविंशकपुंज्ञानान्मुक्तिर्बन्धो विपर्ययात् ॥२८॥
विरक्तस्यैव तत्सिद्धेर्नतु श्रवणमात्रत: ॥
अनादिवासनादार्ढ्याच्छनैश्चित्तप्रसादनात् ॥२९॥
वैराग्याभ्यासध्यानाद्यैरत्यन्तपुरुषार्थता ॥
आत्मज्ञानात्तत्त्वविदो दु:खात्यन्तनिवर्तनम् ॥३०॥
निवृत्तेsप्यनुवृत्तिप्रदर्शनान्न तु दृष्टत: ॥
तच्छुद्धि: प्रत्याहिकक्षुत्प्रतीकारवदत्र तु ॥३१॥
न भवेत्पुरुषार्थत्वं तत्प्रतीकारचेष्टनात् ॥
इत्याह सांख्योप्येतन्मे नेष्टं दृष्टविरोधत: ॥३२॥
पुमर्थशून्यपुंस: स्याद्धर्ममेघसमाधिना ॥
क्लेशकर्मविमुक्तिर्वै तदा ज्ञानं विमुक्तिदम् ॥३३॥
सर्वावृतिमलास्तस्याकर्मास्य शुक्लकृष्णकम् ॥
इतरेषां तु त्रिविधं तद्विपाको द्वयात्मक: ॥३४॥
क्रियायोगौ तन्निवृत्त्यै तपोजपमुखा क्रिया ॥
संप्रज्ञातेतरौ योगौ धर्मौ चित्तस्य पञ्च च ॥३५॥
भुवो मूढक्षिप्तविक्षिप्तैकाग्र्यविनिरुद्धका: ॥
तिस्रो बन्धाय मुक्त्यै द्वे योगिनामीशसेविनाम् ॥३६॥
शान्तोग्रमूढवृत्त्यूने चित्ते नित्यैकरूपिण: ॥
स्वरूपेsवस्थितिर्द्रष्टुर्वृत्तिसारूप्यमन्यथा ॥३७॥
तच्छुद्धिसाम्यं कैवल्यं सत्त्वपुंसोस्तु योगत: ॥
सर्वज्ञानं सर्वजय: प्रकाशावरणक्षय: ॥३८॥
सिद्धिलाभ: कायसंपत्तद्धर्मानभिघातनम् ॥
दोषबीजक्षये योगात्कैवल्यस्यास्य का कथा ॥३९॥
इति चक्षु:श्रवा: प्राह नेदं दोषश्रुतेर्वरम् ॥
अथातो ब्रह्मजिज्ञासेत्युपक्रम्य यतोsस्य च ॥४०॥
जन्माद्युपाधेरात्मानौ गुहाविष्टौ प्रदर्श्य च
तदैक्यार्थं शमाद्युक्त्वा तत्सिद्धयर्थं क्रियादिकम् ॥४१॥
पुन: काम्यक्रिया कर्तुर्विफलं चार्चिरादिना ॥
प्रदर्श्यासकृदावृत्त्या श्रवणादे: परात्मनो: ॥४२॥
विज्ञानात्पुरुषार्थत्वं पूर्वोत्तरमलक्षय: ॥
इतरस्याप्यसंश्लेषो यावदारब्धमीक्षितु: ॥४३॥
शब्दादनावृत्तिरिति ब्राह्मणेनोपसंहृतम् ॥
प्रमान्स्युक्तितस्त्वेतै: स्वस्वपक्षो दृढीकृत: ॥४४॥
इतरेsप्यमृतत्वं च बहुधा दर्शयन्त्यहो ॥
ईशस्याभावमन्यत्वं सर्वज्ञत्वादि केचन ॥४५॥
केचित्प्रधानप्राधान्यं केचिदीशस्य चोभयो: ॥
अग्रेsणून्सदसत्केचित्केचिदारम्भवादिन: ॥४६॥
परिणामपरा: केचिद्विवर्तमतयोsपरे ॥
एवं विप्रतिपत्तौ मे दौर्मनस्यमभूत्प्रभो ॥४७॥
एतेषां कतम: श्रेयाञ्छिव: पन्थाsभयप्रद: ॥
सुगमो मेsद्य कृपया संप्रदर्शय सद्गरो ॥४८॥
भिक्षाचर्यं मे दयालो यदर्थं तप्तं यत्नात्सत्तपो मे यदर्थम् ॥
दैवादाप्तं प्रार्थये त्वां तदर्थं दु:खाढ्यं वीक्ष्यैहिकामुक्ष्मिकार्थम् ॥४९॥
इन्द्रियोत्थं सुखं तुच्छमागमापायिधर्मकम् ॥
कोsवशं क्षणिकं विद्वानिच्छेदिह परत्र च ॥५०॥
इति श्रीमद्दत्तपुराणे प्रथमाष्टके द्वितीयोsध्याय: ॥२॥
इति विरोधपरिहाराख्य: प्रथमाष्टके द्वितीयोsध्याय: ॥१।२॥

N/A

References : N/A
Last Updated : May 06, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP