पञ्चमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


प्रमन्महेsनुगह्णातु भवानित्यर्थित: प्रभु: ॥
प्रत्युवाचाप्यशेषज्ञ आत्मतत्त्वप्रसिद्धये ॥१॥
यथा कालत्रये नास्ति गुणे सर्पस्तथाप्यहे: ॥
गुण एवास्त्यधिष्ठानं तथाsहं जगत: खलु ॥२॥
रूपं रूपं बभूवायं प्रतिरूप: स्वमायया ॥
उपमासूर्यकेत्यादि यं सूत्रकृदवर्णयत् ॥३॥
एकं सद्विप्रा बहुधा वदन्तीति श्रुति: पुन: ॥
इन्द्रो मायाभि: पुरुरूपश्चेति प्राह सोsस्म्यहम् ॥४॥
सृष्ट्वोर्णनाभिवदिदं तदनुप्रविशाम्यहम् ॥
स एव मायया भ्रान्तो जीव: संसरतीह हि ॥५॥
तत्संसारार्तिनाशार्थं धर्मसेतून्बिभर्म्यहम् ॥
भूतेश्वरोsव्ययात्मापि निर्मलोsजोपि सन्नहम् ॥६॥
धर्मग्लान्योदितेsधर्मे तन्निवृत्त्यै सतामपि ॥
गुप्त्यै स्वप्रकृतिं स्थित्वा संभवाम्यात्ममायया ॥७॥
विरजो विशदोsशोको विशुद्ध: सर्वकारण: ॥
अव्यक्तोsहमचिन्त्योsहमनन्तोsहं शिवोsमल: ॥८॥
आदिमध्यान्तहीनोsहं विभु: साक्षी तम:पर: ॥
परमात्माहमेवेयं माया ब्रह्मादयोsमरा: ॥९॥
भूतं भव्यं भवच्चापि मत्तोsन्यन्नेह किंचन ॥
पूज्योsस्म्युत्तमदेहस्थ: पूजकोsधमदेहग: ॥१०॥
कार्यकारणताप्प्ज्यपूजकत्वादि मायया ॥
मयीदं तात्त्विकं नैव केवलानुभवात्मनि ॥११॥
निर्मलोsजोsप्यसङ्गोsयं मायया परिमोहित: ॥
स्वयंप्रकाशो भूमाsपि देहाद्यास्थाय तन्मय: ॥१२॥
स्वात्मन्यनात्मधर्मान्स्वज्ञानावृत्त्या वहत्यत: ॥
कर्तृत्वादि बिभर्तीच्छत्यत्र भोगान्परत्र च ॥१३॥
जागरे परितृप्तोsयं स्वप्नं तद्वासनार्दित: ॥
स्वापे तमोsभिभूतश्च प्रलये वासनामय: ॥१४॥
कदाचिद्दैवयोगेन व्यतिरिक्तं पुरत्रयात् ॥
अखण्डं सच्चिदानन्दमात्मानं तमस: परम् ॥१५॥
अहंकारादिदेहान्तसाक्षिणं संस्मरत्ययम् ॥
परित्यक्ताखिलानथों भूमा स्वस्थो भवेत्तत: ॥!६॥
एवं मायावशादेतौ बन्धमोक्षावतात्त्विकौ ॥
बन्धोsपि कल्पितो बद्धदशायां भाति सत्यवत् ॥१७॥
विज्ञानेनैव तन्नाशश्चित्तस्थैर्याच्च तद्भवेत् ॥
तदप्युपासनायोगात्सोsपि सत्कर्मभिर्भवेत् ॥१८॥
कर्मावश्यकमत्रैव ग्राह्यं काम्यादि नैव च ॥
पुन: पातश्रुतेश्चित्तशुद्धयभावाच्च नेतरत् ॥१९॥
होमावुभौ पार्वणेष्टी पञ्चयज्ञा यथाविधि ॥
चातुर्मास्यं चाग्रयणं दैव पित्र्यं च कर्म यत् ॥२०॥
पोष्याणां पोषणं जातेष्ट्यादि नैमित्तकं तथा ॥
स्नानसंध्यावन्दनाढ्य आचरेत् गृहवान्द्विज: ॥२१॥
स्वव्रताचरणागन्तुसाधनं च वनी पुन: ॥
वर्णी तु गुर्वग्निसेवावेदाभ्यासादिकं स्वकम् ॥२२॥
शौचं भिक्षां जपं दण्डी नित्यमेकान्तसेवनम् ॥
पातिव्रत्यं चिरण्टी तु भर्तृचित्तानुसारिणी ॥२३॥
विधवा पालयेच्छीलं ब्रह्मचर्यं व्यवस्थिता ॥
सर्वाश्रमाधिकारस्य ब्राह्मणस्य शमादिकम् ॥२४॥
त्र्याश्रमाधिकृतस्योक्तं शौर्यादि क्षत्रियस्य च ॥
कृष्यादि द्व्याश्रमविश: कर्मान्यस्य तु सेवनम् ॥२५॥
कार्यं वर्णै: स्वकर्मैवं स्ववर्णाश्रमचोदितम् ॥
केवलं सत्त्वशुद्धयर्थमीशप्रीत्यै महाव्रतै: ॥२६॥
यस्याग्निहोत्रादि लुप्त विधिहीनमथापि वा ॥
आसप्तमांस्तस्य लोकन्हिनस्तीतीरितं यत: ॥२७॥
कर्मवैगुण्यादिदोषे लोपादौ विधिवच्च तत् ॥
प्रायश्चित्तं चरेद्विद्वान्यथावन्नान्यथा शुचि: ॥२८॥
प्रायो विनष्टि: संधानं चित्तिर्विध्यपराधके ॥
प्रोक्ता विनष्टिसंधानं प्रायश्चित्तिरितीह हि ॥२९॥
कर्मप्लवो दृढो यस्तन्मन्यते श्रेय उत्तम: ॥
पर्येति स पुनर्मृत्युमित्युक्तिं संस्मरेद्बुध: ॥३०॥
अग्निहोत्रादि हृच्छुद्धिद्वारा मुक्त्यै प्रचोदितम् ॥
शमादीन्साधयेद्विद्वांस्तदनुष्ठानपूर्वकम् ॥
तत: संन्यस्य शमवान्भवेन्नैष्कर्म्यसिद्धिभाक् ॥३२॥
उपात्तसाधनो भक्त्या समासादितशुद्धधी: ॥
देवो भूत्वा यजेद्देवं प्रत्यग्ज्योतिपरास्थितम् ॥३३॥
सकामाय गणेशाद्या: पृथग्दृष्टया च भाविता: ॥
ददात्यशाश्वतान्कामान्संसरन्त: क्षुदादिना ॥३४॥
अर्चकस्य तपोयोगादर्चनस्यातिशायनात् ॥
आभिरूप्याच्च बिम्बानां सान्निध्यं कल्पयन्ति ते ॥३५॥
मच्चिदंशयुतास्ते तु फलदा: स्वाधिकारत: ॥
त आयान्ति९ परिच्छिन्ना गच्छन्ति च तथा पुन: ॥३६॥
गतिस्थित्यासनस्वप्नवर्जितोsहं न तादृश: ॥
आत्माsजु: सर्वसंसारधर्मकर्मविवार्जित: ॥३७॥
प्रपञ्चोपशम: शान्त: शिवोsद्वैतोsजरोsमर: ॥
सर्वं संन्यस्य नि:सङ्गैरुपास्योsहं महार्थद: ॥३८॥
विमुखाय क्रिया प्रोक्ताsचरायेश्वरपूजनम् ॥
मुमुक्षवे केवलं मदुपास्तिस्तूत्तमोत्तमा ॥३९॥
अनुष्ठानप्रकारोsस्या: श्रवणादिविधानत: ॥
बाह्योपचारैरन्यस्या: क्रियाया: कारकादिभि: ॥४०॥
किंचित्पक्ककषायाणां हठयोगादियोजना ॥
तदभावेsपि परया मद्भक्त्या सद्गतिर्नृणाम् ॥४१॥
एवं कर्माणि चोपास्ति: संक्षेपेण प्रदर्शिता ॥
निर्गुणोपास्तित: सर्वान्कामानप्त्वाsमृतो भवेत् ॥४२॥
मय्यासक्तमना नित्ययुक्तो मां य उपास्त इत् ॥
श्रद्धावान्सोsपि मामेति पुनरावर्तते न स: ॥४३॥
स्थूलाक्षराल्लिपिज्ञानं शिशोरिव परात्मन: ॥
गुरूक्तार्चाकल्पनया हृत्स्थैर्याद्बोध उद्भवेत् ॥४४॥
सतोम्ब्वाद्येsपि बिम्बस्य प्रतीतिर्न मलान्विते ॥
तथात्मनो न मलिने प्रतीति: सा तु निर्मले ॥४५॥
अतो मद्भजनात्कामक्रोधाद्यन्तर्मलक्षति: ॥
मत्प्रसादात्ततश्चान्तस्तमोनाशस्ततोsमृतम् ॥४६॥
प्रतिष्ठां विन्दते योsस्मिन्सोsभयो योन्तरं मयि ॥
करोति तस्य भी: पूर्वे देवा अपि भयं ययु: ॥४७॥
तस्मात्त्यक्त्वाखिलान्धर्मान्मामेहि शरणं यते ॥
मत्प्रसादाद्विशुद्धोsतो मोक्ष्यसे शान्तिमृच्छसि ॥४८॥
स्वस्त्यस्तु ते मदुक्तेस्त्वं सारमाधत्स्व शोधितम् ॥
मद्भक्तेष्वपि योगोsयं प्रकाश्यो यत्नतस्त्वया ॥४९॥
इत्युक्त्वा भगवान्दत्तो लीलया द्राक् तिरोदधे ॥
स यति: कृतकृत्योsभूत्तदुक्त्यर्थविलोचनात् ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां प्रथमाष्टके ज्ञानकाण्डे कर्मतत्त्वं ईश्वरोपासनं सद्गुरुप्रसादो नाम पञ्चमोsध्याय: ॥५॥
इति श्रीदत्तपुराणे ईश्वरोपासनाख्य: प्रथमाष्टके पञ्चमोध्याय: ॥५॥

N/A

References : N/A
Last Updated : May 06, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP