प्रथमाष्टक - तृतीयोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


ॐ ॥ एता या: सद्गिर: श्रुत्वा श्रीदत्तो भगवान्प्रभु: ॥
दयालुर्दयनीयं तमभिनन्द्याssह सादरम् ॥१॥
सम्यग्व्यवसिता बुद्धिस्तत्त्वजिज्ञासया तव ॥
समीचीन: कृतोsयं ते प्रश्नोsतोsवहित: श्रृण ॥२॥
यवन्न जायते साक्षादीश्वरात्समनुग्रह: ॥
सच्छास्त्रं सद्गुरुश्चापि तावल्लभ्य: कुतो नृणाम् ॥३॥
ईश्वराराधनधिया स्वधर्माचरणात्सताम् ॥
ईशप्रसादस्तद्रूप: सुलभश्चात्र सद्गुरु: ॥४॥
सद्गुरो: संप्रसादेsस्य प्रतिबन्धक्षयस्तत: ॥
दुर्भावनातिरस्काराद्विज्ञानं मुक्तिदं क्षणात् ॥५॥
तस्मात्त्वमिह धन्योsसि यतस्ते बुद्धिरीदृशी ॥
अतोsप्यनपगामीह संप्रोप्तोsस्मि यदृच्छया ॥६॥
स्वात्मविज्ञानेन मुक्तिर्न पदार्थविवेकत: ॥
ब्रह्मवित्परमाप्नोति पदं तन्नैव कर्मठ: ॥७॥
शोकं तरत्यात्मविन्नो क्षणिकाकनिवृत्तिमान् ॥
अद्वितीयात्मद्रष्टेहाभयं विन्दन्ति नेतर: ॥८॥
रसलाभात्परानन्दी भवतीरथा नतु ॥
कर्तृत्वादिविहीनस्य विभोर्नित्यैकरूपिण: ॥९॥
जगदारम्भकत्वं नो घटतेsस्याक्रियस्य हि ॥
परिणामोsपि न सतो निरंशस्याविकारिण: ॥१०॥
नाणवोsग्रेsविद्यमाना: प्रभवो जगदुद्भवे ॥
तेषां सर्वात्मसंयोगे प्रथिमाsनुपपत्तित: ॥११॥
नाप्यसत्कर्तृ तस्याग्रेsप्रामाण्याच्चाप्यसंभवात् ॥
जडं प्रधानमप्येकं न क्षमं जगदुद्भवे ॥१२॥
सृजतीव तदात्मैक: स्वैकांशादूर्णनाभिवत् ॥
लीलाकैवल्यमस्येदं लोकवत्समदर्शिन: ॥१३॥
यथैकस्यापि पुंसोsन्त: स्वप्नावेशात्क्षणान्तरे ॥
सत्यवद्भाति नानात्वं बोधे सर्वं विलीयते ॥१४॥
तथात्मनोsनादिमायावेशादेकस्य चाप्ययम् ॥
मिथ्याभ्रम: प्रबोधेsयमेक: स्वात्मैव शिष्यते ॥१५॥
भातीदं स्वान्तरादर्शदृश्यवन्मायया बहि: ॥
स्वप्नवज्जातमिव तत्प्रबुद्ध: स शिवोsस्म्यहम् ॥१६॥
एवं श्रद्धाभक्तियुक्त: संशयं यो विभावयेत् ॥
देवसद्गुरुभक्तोsस्य कुतोsयं शिष्यते भ्रम: ॥१७॥
अनादिस्वप्नभ्रमोsयं न स्वयं विनिवर्तते ॥
किंतु स्वदैवयोगाप्तदेवाचार्यप्रसादत: ॥१८॥
श्रुत्या युक्त्यानुभूत्या च यत्सत्यं तद्ब्रवीमि ते ॥
आत्मा वा इदमग्रेsभून्नान्यत्किंचित्कथंचन ॥१९॥
स ईक्षणादिना शुद्धसत्त्वमायामुपाश्रित: ॥
सर्वज्ञत्वादिलक्ष्माsभून्निमित्तं व्यष्ट्यधीश्वर: ॥२०॥
उपादानं तामसीं च दधान: पाञ्चभौतिकम् ॥
अयं तत्पदवाच्योsभूत्परं ब्रह्मात्र लक्ष्यकम् ॥२१॥
धृत्वा मलिनसत्त्वां च जीवोsज्ञत्वादिलक्षण: ॥
अभूत्त्वंपदवाच्योsत्र कूटस्थब्रह्म लक्ष्यकम् ॥२२॥
शक्ति: परा स्वतन्त्राsस्य जगदेवं ततोsभवत् ॥
विवर्तन्यायत इदमवशं रज्जुसर्पवत् ॥२३॥
अत्र गुप्तैश्वरी शक्ति: सर्ववस्तुनियामिका ॥
अन्योन्यधर्मसांकर्याद्विप्लवोsस्य न चेद्धि सा ॥२४॥
प्रकृत्यधीनचेष्टस्य जीवस्यापि पुमर्थता ॥
शास्त्रदृष्टयेन्द्रियार्थोत्थरागद्वेषावशत्वत: ॥२५॥
प्रपञ्चस्तदभावोsस्मिन्नध्यारोपापवादत: ॥
प्रपञ्चोपशमे शान्ते शिवेsद्वैते कथन्न्विमौ ॥२६॥
बन्धमोक्षौ तथा जीवसर्वेश्वरभिदावपि ॥
कोशोपाधिपरित्यागान्न जीवो नापि चेश्वर: ॥२७॥
स्वस्वरूपे परिज्ञाते न बन्धो नापि मोक्षणम् ॥
बन्धमोक्षप्रकारं ते वक्ष्ये संक्षेपत: श्रृणु ॥२८॥
सच्चित्सुखात्मकोsप्यात्माsद्वितीयोsजोsजरोsमर: ॥
स्वाश्रया या स्वविषया स्वमायाsसौ तया भृशम् ॥२९॥
स्वाभाविकस्वरूपात्स प्रच्युतोsनात्मतां गत: ॥
देहाद्यनात्मनि प्राप्ताशेषानर्थ: सुदु:खित: ॥३०॥
अविद्याकामकर्माद्यैरिष्टप्राप्तिं च साधनै: ॥
काङ्क्षन्नरिष्टनाशं चालभमानोsमृतं भृशम् ॥३१॥
आकृष्यमाणो रागाद्यैर्मकराद्यैरिवार्णवे ॥
मोमुह्यमानो मर्त्यादिनानायोनिषु संसरन् ॥३२॥
कथंचिद्दैवयोगेन लब्ध्वा जन्मोत्तमं यदा ॥
नित्यनैमित्तिकश्रौतकर्मभि: स स्वनुष्ठितै: ॥३३॥
ईश्वरार्थं व्यपगतरागाद्यन्तर्मलो यति: ॥
दोषदृष्ट्यैहिकाद्यर्थविरक्त: साधनान्वित: ॥३४॥
ब्रह्मात्मभावं बुभुत्सु: श्रद्धाभवत्यैव सद्गुरुम् ॥
उपेत्य विधिवत्तस्माद्वेदान्तश्रवणादिना ॥३५॥
तत्त्वमस्यादिवाक्यार्थमखण्डैकरसत्वत: ॥
विज्ञाय लक्षणावृत्त्या सोsहमस्मीत्यभेदत: ॥३६॥
प्रतिबन्धक्षयान्ते तु विमुक्तोsज्ञानबन्धनात् ॥
निवृत्ताज्ञानतत्कार्यो जीवन्मुक्तो भवेद्ध्रुवम् ॥३७॥
कृतकृत्येन नाप्तव्यं श्रोतव्यं वाsवशिष्यते ॥
व्यवहारेsपि तद्दृष्टि: प्राप्ता चेत्सा चिदन्वयात् ॥३८॥
चेष्टते यावदारब्धं तद्देह: शुष्कपर्णवत् ॥
परमानन्दपूर्णोंsसौ धर्मकर्मविवर्जित: ॥३९॥
दक्षो ज्ञोsप्यन्यदृष्ट्या तु बालोन्मत्तजडोपम: ॥
तिष्ठत्येव स्वरूपे स दिवि भिन्नघटाभ्रवत् ॥४०॥
त्रिधामस्वेक आत्मैवं ज्ञेय: स्मृत्यन्वयाच्छिव: ॥
गुणेशस्तद्व्यतीतस्य पुनर्जन्म न विद्यते ॥४१॥
आदेहपातमेवं चेत्स्वात्मरूपं न वेत्ति य: ॥
तत: सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥४२॥
नोत्क्रामन्त्यसवो ज्ञस्य सुषुम्णामार्गतो ध्रुवम् ॥
समेति सोsमृतत्वं हि तस्येन्द्रियमनांसि तु ॥४३॥
दिग्वातार्कप्रचेतोsश्विवह्नीन्द्रोपेन्द्रमृत्युकान् ॥
ब्रह्मज्येशहरीन्यान्ति नान्येषां मृत्युगामिनाम् ॥४४॥
कालचक्रमिदं सृष्टं तदर्थमजरं ध्रुवम् ॥
त्रिनेमि द्वादशारं च दांपत्येनार्कपुत्रका: ॥४५॥
यत्र सप्तशतानीमे विंशतिश्चास्थिता: खलु ॥
बन्धमोक्षप्रकारोsयं संक्षेपेणोदितो मया ॥४६॥
मोक्षो ज्ञानं विना न स्यान्न ज्ञानं सद्गुरुं विना ॥
सद्गुरुं नेशकृपया विना कोपीह विन्दति ॥४७॥
ईशप्रसादप्राप्त्यर्थं सत्त्वशुद्ध्यर्थमेव च ॥
नित्यनैमित्तिकश्रौतस्वधर्मानुष्ठिति: स्मृता ॥४८॥
द्विपैकदेशमालम्ब्य यथान्धा द्विपवेदिन: ॥
अन्योन्यं कलहायन्ते शास्त्रौघोsयं तथाsल्पदृक् ॥४९॥
विज्ञाय तत्त्वं भवता मदुक्तेर्बुद्ध्वा सदैवोपनिषन्मतं सत् ॥
स्थेयं तदालोचन एव तेन मुक्ति: कृतार्थत्वमिहैव तेsस्तु ॥५०॥
इति श्रीमद्दत्तपुराणे सार्धत्रिसाहस्त्र्यां संहितायां वासुदेव्यां ज्ञानकाण्डे प्रथमाष्टके तृतीयोsध्याय: ॥३॥

N/A

References : N/A
Last Updated : May 06, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP