प्रथमाष्टक - प्रथमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


अग्निमीळे परं देवं यज्ञस्य त्वां त्र्यधीश्वरम् ॥
स्तोमोsयमग्रियोsर्थ्यस्ते हृदिस्पृगस्तु शंतम: ॥१॥
अयं देवाय दूराय गिरां स्वाध्याय सात्वताम् ॥
स्तोमोsस्त्वनेन विन्देयं तद्विष्णो: परमं पदम् ॥२॥
एता या लौकिका: सन्तु हीना वाचोsपि न: प्रिया: ॥
बालस्येव पितुस्ते त्वं स नो मृळ महॉंअसि ॥३॥
अयं वां नात्मनोस्तत्त्वमधिगम्यास्ति दुर्मना: ॥
हृद्रोगं मम सूर्य त्वं हरिमाणं च नाशय ॥४॥
प्रमन्महेस्माsन्विद्धीतिस्तोतारस्ते वयं नम: ॥
भगवो देव ते स्तोममारे अस्मे च श्रृण्वते ॥५॥
इन्द्रो मदाय यातीह सत्वरं सोमिनो यथा ॥
स्तोतॄनेहि तथाsस्मॉंस्ते माध्वीर्गावो भवन्तु न: ॥६॥
द्वे विरूपेsत्र मायायास्तेsत्र मग्नोsस्मि पीडित: ॥
माभित: संतपत्नीह सपत्नीरिव पर्शव: ॥७॥
इदं श्रेष्ठमपि प्राप्य जन्म गन्ताध एव तत् ॥
कुरु प्रसादं ज्ञात्वैतत्तेनाहं भूरि चाकन ॥८॥
प्रवस्तुज्ञानाज्जहाति निष्कामश्चेन्मृतिं त्वहम् ॥
न तादृशोsत: कामादि सर्वं रक्षो निबर्हय ॥९॥
सुषुमामूर्धिय: स्तोमैरागच्छैते(?) वयं विभो ॥
त्वदंशास्त्वं पतिर्नोsसि देवो देवेषु मेधिर: ॥१०॥
वसू रूपं रूपमिह प्रतिरूपोsसि नो पृथक् ॥
एतानि भूतानि विदुर्ब्राह्मणा ये मनीषिण: ॥११॥
तं नु त्वां किं ब्रुवेsल्पज्ञो भगवन्तं क्षमस्व भो: ॥
ओषमागहि मां त्वं चेत्सखा सन्नतिमन्यसे ॥१२॥
ता वासना घ्नन्ति यथा वृश्चिकस्यारसं विषम् ॥
अतो मां पाहि भूयिष्ठां नमउक्तिं विधेम ते ॥१३॥
नि होता सीदसि विभो यस्त्वं यष्टुर्गृहे प्रिय ॥
तं त्वाह्वये ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पते ॥१४॥
सेमामविड्ढि प्रभृतिमीशिषे योsव मानिशम् ॥
त्वं विश्वेषां यदीशानो ब्रह्मणा वेषि मे हवम् ॥१५॥
मन्द: स्वकोsयं दीनोsज्ञ इति विद्वान्भवान्प्रभु: ॥
इन्द्र आशाभ्य: परि मां सर्वाभ्यो अभयं करत् ॥१६॥
प्र य आरुपितां भ्रान्तिं त्वत्प्रसादाज्जहाति स: ॥
विमुच्यते तद्विप्रास्त्वां जागृवांस: समिन्धते ॥१७॥
इच्छन्ति देवा अपि ते प्रसादाय नृजन्म तत् ॥
विद्वान्नामानि ते दत्त विश्वाभिर्गीर्भिरीमहे ॥१८॥
इन्द्र त्वा भजत: सूरेर्दुलभं किं तरामि तत् ॥
भक्त्या क्लेशादि ते नावा गम्भीरॉं उदधीरिव ॥१९॥
न ता रोद्धुं धिय: शक्ता योगेनापि तत: सदा ॥
त्रातारं धीमहीश त्वां धियो यो न: प्रचोदयात् ॥२०॥
वैश्वानराय दत्वाsन्नं विधिलब्धं सदैव ते ॥
भवामो भजने सक्ता अस्माकं श्रृणुधी हवम् ॥२१॥
एवा त्वामिन्द्र विप्रासो जागृवांसो विपन्यव: ॥
स्तुवन्त्येभ्यो हि ते कोsपि न ज्यायॉं अस्ति वृत्रहन् ॥२२॥
प्रऋभुभ्यो गृणद्भयस्ते मर्त्येभ्योsप्यमृतत्वमित् ॥
दत्तं स्मृत्वा तव मनोरथ आयातु पाजसा ॥२३॥
इदमु त्यदिषं श्रेयो यज्जग्ध्वा परितृप्यति ॥
साधुस्तद्भजनं तेsस्मे इषं स्तोतृभ्य आभर ॥२४॥
त्वामग्ने मायिनं मायां जेतारमपराजितम् ॥
हित्वा कं शरणं याम: स नो बोधि श्रुधी हवम् ॥२५॥
मही महेशोsज्ञानेन भवानवतु मावृतम् ॥
यथा वै सूर्यं स्वर्भानुस्तमसाविध्यदासुर: ॥२६॥
प्रयुञ्जती यदात्मानं मनीषा मनसा सह ॥
तदैव भवतैकान्तं जानता संगमेमहि ॥२७॥
ऋतस्य गोपास्त्वं देहि मह्यं शं युञ्जते धिय: ॥
भीताय नाधमानाय ऋषये सप्तवध्रये ॥२८॥
त्वं हि पाताsसि नो दत्त परिबाधस्व दुष्कृतम् ॥
कामादीन्यस्य बीजानि जहि रक्षांसि सुक्रतो ॥२९॥
पिबा सोममिति श्रुत्वा यष्टुर्हूतिं शुभं द्रवत् ॥
आयासि पुरुरुप त्वमासु गोषूपपृच्यताम् ॥३०॥
इन्द्रं वोतान्यं न पृथड् मन्ये मायाभिरिद्भवान् ॥
पुरुरूष इतीक्षे त्वममित्रॉं सुषहान्कृधि ॥३१॥
यज्ञा यज्ञाधीश सर्व त्वन्मया अपि तेषु न: ॥
जपयज्ञो मतस्तेन समु पूष्णा गमेमहि ॥३२॥
स्तुषे नराप्यं तुष्ट: सन्नथो यस्या अयोमुखम् ॥
मायां जित्वा भवान्तां मे विश्वाहा शर्म यच्छतु ॥३३॥
जुषस्व स्तोममीशैते प्रियास: सन्तु सूरय: ॥
वयं स्तोमप्रियानेन यच्छा न: शर्म दीर्घश्रुत् ॥३४॥
उग्रो जज्ञे मृत्युरयमदुग्धा इव धेनव: ॥
धियो मेsनेनेदृगीश न जातो न जनिष्यते ॥३५॥
प्रब्रह्मैहीदमाकर्ण्योर्वारुकमिव बन्धनात् ॥
मृत्युंजय प्रमादाख्यान्मृत्योर्मुक्षीय माsमृतात् ॥३६॥
यदद्य वर्ष्म तेनैव पश्येम शरद: शतम् ॥
स्तोत्राय ते हते मृत्यौ जीवेम शरदे: शतम् ॥३७॥
प्रत्युत्तमं महेश त्वां मनामह इहागहि ॥
मृळा सुक्षत्र मृळय मा नो दु:शंस ईशत ॥३८॥
तिस्रो वाचस्तेsत्र वरां क ईशानं न याचिषत् ॥
भक्त्या गृणीमस्त्वां स्त्रोत्रैस्तेभिर्नस्तूयमागहि ॥३९॥
दूराद्विहाय सर्वं त्वामृषयो ये च तुष्टुवु: ॥
मर्ता अमर्त्यस्य ते तद्भूरि नाम मनामहे ॥४०॥
य इन्द्र त्वं यो नमसा स्वध्वरो हीति संस्तुत: ॥
इन्द्रो ब्रह्मेन्द्र ऋषिरित्युष ब्रह्माणि न: श्रृणु ॥४१॥
वयमु त्वा वरं देवमस्मभ्यं शर्म सप्रथ: ॥
मनामहे पृणन्तं तदभित्वामिन्द्र नोनुम: ॥४२॥
प्रकृतान्यपि सूक्तानि श्रृण्वन्तं जातवेदसम् ॥
त्वां गृणन्ति न के त्वं हि येषामिन्द्रो युवा सुखा ॥४३॥
त्वावत: पाहि नो मर्त्यान्यत इन्द्र भयामहे ॥
आदिश्य पदभक्तिं ते ततो नो अभयं कृधि ॥४४॥
आ त्वा रथं न तुरगै: स्तोत्रैस्त्वा वर्तयामसि ॥
स त्वं न इन्द्र मृळय यस्य ते स्वादु सख्यमित् ॥४५॥
आ प्रबोधं भवोsबोध: स्वप्नवद्दु:खदोsशुचि: ॥
पतितान्दु:खितान्नॄन्न: पाह८इ त्वं श्रृणुधी गिर: ॥४६॥
इन्द्राय साम ते गातुं न क्षमो नाम ते गृणे ॥
बण्महॉंsअसि सूर्य त्वं सत्रादेव महॉंsअसि ॥४७॥
सोम: पुनानोंतारामो मया त्वं नाधिलक्षित: ॥
ईक्षे तुच्छान्बहिर्भोगान्योषा जारमिव प्रियम् ॥४८॥
प्रण इन्दोरपि स्मेरं रूपं ते दर्शयामलम् ॥
नॄन्स्तोतॄन्याह्यहंसो नो जै रक्षांसि सुक्रतो ॥४९॥
हि न्वन्ति द्वैतमस्त्यस्माद्भयं विन्दति मामिह ॥
यदन्ति दूरके यच्च पवमान वि तज्जहि ॥५०॥
धर्ता कारकशक्तीनां सर्वेषां त्वभिहैक इत् ॥
यशोsत्रेदं पवित्रं ते विततं ब्रह्मणस्पते ॥५१॥
असर्जि भवता विश्वमनित्यमवशं बृहत् ॥
त्वं संस्मर ज्ञ शरण वत्सं जातं न धेनव: ॥५२॥
पुरोजितीश भो भूमन्तत्र माममृतं कृधि ॥
यत्रानन्दाश्च मोदाश्च मुद: प्रमुद आसते ॥५३॥
अयं स इति विद्वान्त्सन्यमाय घृतवद्धवि: ॥
कुतो जुहोम्यतोsदेवा यमाय जुहुता हवि: ॥५४॥
निवर्तध्वमितो देवा भद्रं नो अपि वातय ॥
मनो हरे मां पाह्यार्तं पिता पुत्रमिव प्रियम् ॥५५॥
प्रमा प्रमाता प्रमेयं त्रिपुटीह न विद्यते ॥
रूपं तेsविकृतं सत्वं मधुमन्मे परायणम् ॥५६॥
प्रहोतारोsत्रैव मनोन्वाहुवामह इत्यत: ॥
गमादि मनसो नास्य यो यज्ञस्य प्रसाधन: ॥५७॥
ये यज्ञेनार्चन्त्यनेन सर्वे नन्दन्ति ते त्वया ॥
नान्येsतस्त्वत्प्रिया एव विरूपासो दिवस्परि ॥५८॥
देवानां नु वशे योsस्य सुमङ्गलीरियं वधू: ॥
स्नेहेषु त्वच्च्युतो भोगी पतिर्बन्धेषु बध्यते ॥५९॥
विहितं सर्वमित्ते त्वमतो ज्यायांश्च पूरुष: ॥
पादोsस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥६०॥
हये जाये इति वदन्या सालावृकहृत्समा ॥
तन्मयो न स वेदामुमात्मानं तव पूरुष ॥६१॥
उभा उपाधितोsत्रैक: पाकेन मनसान्तित: ॥
त्वां यदीक्षेत तं माता रेहिळ् स औ रेहिळ मातरम् ॥६२॥
तदिदात्मन्हृदि वपु: पश्यन्तस्ते मनीषया ॥
मुनयो वातरशना: पिशङ्गा वसतेsमला: ॥६३॥
त्यं चिन्मयं बुधा रूपं संजानाना उपासते ॥
यो अस्य पारे रजस: स न: पर्षदति द्विष: ॥६४॥
इषे त्वोर्जे चौदनेन नित्यहोमेsपि गव्यत: ॥
यजन्त्यहं त्वकामस्त्वां श्रेष्ठतमाय कर्मणे ॥६५॥
अग्न आयाहीति गातुं त्वाsक्षम: स्तौमि केवलम् ॥
निषीद मे हृदि यथा निहोता सत्सि बर्हिषि ॥६६॥
शं नो देवी: प्रसादात्ते सन्तु धीवृत्तयोsनिशम् ॥
आत्मप्रवाहा: स्वारस्याच्छंयोरभिस्रवन्तु न: ॥६७॥
ज्ञातेsस्मिन्पाशमुक्ति: सकलविदिति तत्स्यादनिर्देश्यमेकं
सूक्ष्मं चातीन्द्रियं सत्तदयमिति गिरा शाब्दनिर्देश्यमेव ॥
वाक्यैस्तत्त्वंविरोधेsपि सति सुमतिभि: सोsयमित्यादिवत्तद् -
भागत्यागेन लक्ष्यं वरगुरुकृपया लभ्यमैक्यं हि तज्ज्ञै: ॥६८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसहस्त्र्यां त्रिकाण्डमण्डितायां संहितांयां वासुदेव्यां प्रथमाष्टके ज्ञानकाण्डे वेदपादस्तुतिर्नाम प्रथमोsध्याय: ॥१॥
इति श्रीदत्तपुराणे वेदपादस्तुत्याख्य: प्रथमाष्टके प्रथमोsध्याय: ॥१।१॥

N/A

References : N/A
Last Updated : May 06, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP