नक्षत्रजननशांतयः - आश्लेषाजननशांतिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


आश्लेषानक्षत्रफलमन्यत्र ज्ञेयम् । द्वादशाहे जन्मर्क्षेवाऽन्यस्मिन् शुभे दिने वा गोमुखप्रसवशांतिं विधाय कृताभ्यंगो यजमानः आचम्य देशकालौ स्मृत्वा । ममास्य शिशोः आश्लेषाजननसूचितसकलारिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं आश्लेषाजननशांतिं करिष्ये तदंगतयादौ गणेशपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यादिवरणं च करिष्ये इति संकल्प्य तान्याचार्यवरणांतानि कुर्यात् । तत्र ऋत्विजोऽष्टौ चत्वारो वा । तत आचार्यः देशकालौ संकीर्त्य अस्मिन्कर्मणि यजमानेन वृतोऽहमाचार्यकर्म करिष्ये इति संकल्प्य यदत्रेति सर्षपान् विकीर्य एनोमुचं तार्क्ष्यम् ’ इति पठित्वा भूप्रादेशकरणं कृत्वा ईशानदेशे स्वस्तिकं विरच्य तत्रैकं कलशं विधिना संस्थाप्य तस्मिन् पंचगव्यं क्षिपेत् तत्र मंत्राः - गोमूत्रं सर्वपापघ्नं पवित्रं रोगनाशनम् । सर्वतीर्थनिभं पुण्यं सर्वकर्मसु पावनम् - इति गोमूत्रम् ॥ गोशकृद्गंधवद्यच्च शुद्धिकृत्सर्वदोषह्रत् । पुष्टिकृत्तुष्टिकृन्नित्यं परमं मंगलं स्मृतं - इति गोमयम् ॥ कामधेनुसमुद्भूतं वत्सोच्छिष्टं शुभं शुचि । सर्वदेवप्रियं दुग्धं यस्माद्दध्याज्यसंभवः - इति दुग्धम् ॥ चंद्रमंडलसंकाशं पयः फेननिभं शुचि । क्षीरतक्रसमायोगसंभूतं यद्दधि स्मृतम् - इति दधि ॥ आज्यं तेजः समुद्दिष्टं आज्यं पापहरं परम् । आज्यं सुराणामहारमाज्ये यज्ञाः प्रतिष्ठिताः ॥ इति घृतम् ॥ विरिंचिना सहोत्पन्न परमेष्ठीनिसर्गज । नुद सर्वाणि पापानि दर्भ स्वस्तिकरो भव - इति कुशोदकम् ॥ इतरत्सर्वं समानम् । ततो विभवे सति तस्मात् कलशाच्चतुर्दिक्षु चतुरः कुंभान् स्थापयेत् ततो मध्यकुंभे पूर्णपात्रोपरि वस्त्रे सौवर्ण्यां प्रतिमायां रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः ॥ त्रिशूलखट्वावरदाभयपाणिर्नमामि ते ॥ इति रुद्रमावाह्य पूजयेत् । ततस्तत्रैक ऋत्विक्‍ महिम्नैकादशिनीं जपेत् ततः प्राक्कुंभे ‘ इंद्रः सुरपतिः श्रेष्ठः ’ इति मंत्रं जपेत् । दक्षिणकुंभे - आग्नेयः पुरुषो रक्तः सर्वदेवमयोऽव्ययः । धूम्रकेतूरजोध्यक्षस्तस्मै नित्यं नमो नमः इति मंत्रं० पश्चिमकुंभे - अग्ने त्वं नः शिवस्त्राता वसुदाता सदा भव । नमस्ते यज्ञपुरुष हुतभुग्धव्यवाहन इति मंत्रं जपेत् उत्तरकुंभे - रक्षोहणं देववरं पायुं देवर्षिपूजितम् । सायुधं शक्तिसहितं वंदेऽरिष्टनिबर्हणं इति मंत्रं जपेत् । सर्वत्राष्टोत्तरशताष्टाविंशत्यष्टान्यतमसंख्यया जपः कार्यः । पंचकुंभाभावे चतुः प्रस्रवणं पंचवक्त्रं कुंभं स्थापयित्वा तत्रैव सर्वजपं कुर्यात् । ततः कुंभोत्तरतश्चतुर्विंशद्दलोपेतं पंकजं कृत्वा तत्कर्णिकायां विधिवत्कलशं संस्थाप्य तत्र पूर्णपात्रोपरि सर्पप्रतिमां ( आश्लेषाधिष्ठात्रीं प्रतिमां ) स्थापयेत् । तत्र मंत्रः - सर्पाधीश नमस्तुभ्यं नागानां च गणाधिप । सर्वारिष्टप्रशमन भक्तानामभयप्रद । सर्पेभ्यो नमः सर्पानावा० इत्यावाह्य - सर्पो रक्तस्त्रिनेत्रश्च द्विभुजः पीतवर्णकः । फलकासिधरस्तीक्ष्णो दिव्याभरणभूषितः इति सर्पं ध्यात्वा तद्दक्षिणे - देवमंत्री विशालाक्षः सदा लोकहिते रतः । अनेकशिष्यसंपूर्णः पीडां हरतु मे गुरुः ॥ इति मंत्रेण बृहस्पतिप्रतिमायां बृहस्पतिं । उत्तरे - पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः । यष्ट्यक्षसूत्रकरकाभयाढ्यास्तान्नमाम्यहम् इति पितृप्रतिमायां पितृंश्चावाह्य प्रागादितश्चतुर्विंशतिपद्मदलेषु पूर्वामारभ्य पुनर्वसुपर्यंतं नक्षत्राणि तद्देवता वा आवाहयेन्नाममंत्रैः । यथा - भगाय नमः भगमावाहयामि स्थापयामि । ( एवमग्रेपि ) अर्यम्णे० अर्यमणं० सवित्रे० सवितारंमा० त्वष्ट्रे० त्वष्टारं० वायवे० वायुं० इंद्राग्निभ्यां० इंद्राग्नी आ० मित्राय० मित्रं० इंद्राय० इंद्रं० निऋतये० निऋतिं० अद्भ्यो० अप आ० विश्वेदेवेभ्यो० विश्वेदेवान् आ० विष्णवे० विष्णुं० वसुभ्यो० वसूनावा० वरुणाय० वरुणं० अजैकपदे० अजैकपदमा० अहिर्बुध्न्याय० अहिर्बुध्न्यं० पूष्णे० पूषणं० अश्विभ्यां० अश्विनावावाह० यमाय० यममा० अग्नये० अग्निं० प्रजापतये० प्रजापतिं० सोमाय० सोमं० रुद्राय० रुद्रं० अदितये० अदितिमावाहयामि २४॥ ततो लोकपालानावाह्य प्रतिष्ठाप्य ‘ सर्पाद्यावाहितदेवताभ्यो नमः ध्यायामि ’ इति षोडशोपचारैः पूजयेत् तत आचार्योऽग्निं ग्रहांश्च प्रतिष्ठाप्य अन्वाधानं कुर्यात् । तद्यथा - समिदद्वयमादाय देशकालौ स्मृत्वा क्रियमाणे आश्लेषाजननशांतिहोमे देवतापरिग्रहार्थमित्यादि चक्षुषी आज्येनेत्यंतमुक्त्वा अत्र प्रधानं - सूर्यादिनवग्रहान् प्रत्येकं प्रतिद्रव्यं अमुकसंख्याभिर्यथालाभमर्कादिसमित्तंडुलाज्याहुतिभिः अधिदेवताः प्रत्यधिदेवताश्च प्रत्येकं प्रतिद्रव्यं अमुकसंख्याभिः, पूर्वोक्तद्रव्याहुतिभिः विनायकादिदेवताः इंद्रादिलोकपालदेवताश्च प्रत्येकं प्रतिद्रव्यं अमुकसं० पूर्वोक्तद्रव्या० । पुनरत्रप्रधानम् - प्रधानदेवताः सर्पान् प्रतिद्रव्यं अष्टोत्तर शतसंख्याभिरष्टाविंशतिसंख्याभिर्वा घृतमिश्रदुग्धाक्तसमिदाज्यतंडुलाहुतिभिः, भगादिचतुर्विंशतिदेवताः प्रत्येकं अष्टाष्टसंख्याभिः पयोमिश्रिततंडुलाहुतिभिः, रक्षोहणंविंशत्यधिकशतसंख्याभिः समित्तिलतंडुलाहुतिभिः सवितारं दुर्गां त्र्यंबकं कवीन् दुर्गां वास्तोष्पतिं अग्निं क्षेत्राधिपतिं मित्रावरुणौ अग्निं एताः देवताः प्रत्येक अष्टाष्टसंख्याभिः पयोमिश्रिततंडुलाहुतिभिः, रुद्रं चतुर्गृहीताज्येन अग्निं वायुं सूर्यं प्रजापतिं च प्रत्येकमेकैकयाज्याहुत्या यक्ष्ये । शेषेण स्विष्टकृतमित्यादि पूर्णपात्रनिधानांतं कृत्वा पात्रासादने तंडुलधृतमिश्र दुग्धाक्ततंडुलपयाक्ततंडुलस्थालीप्रोक्षण्यः दर्वीं स्रुवावित्यादि आज्यभागांतं कृत्वा यजमानेन देवतोद्देशेन द्रव्यत्यागे कृते सर्त्विगाचार्यो यथान्वाधानं ग्रहादिसर्वप्रधानदेवताहोमं कृत्वा आचार्यः स्विष्टकृदादिप्रायश्चित्तहोमांतं समाप्य बलिदानं कुर्यात् । तद्यथा - अद्येत्यादि० कृतस्य कर्मणः सांगतासिद्ध्यर्थं इंद्रादिलोकपालप्रीत्यर्थं सूर्यादिनवग्रहप्रीत्यर्थं सर्पाद्यावाहितदेवता प्रीत्यर्थं क्षेत्रपालप्रीत्यथंच बलिदानानि करिष्ये इति संकल्प्य इंद्रादिसर्वदेवताभ्यः सदीपमाषपिष्टबलीन् दत्त्वा क्षेत्रपालबलिं च दद्यात् । तत आचार्यो यजमानान्वारब्धः सन् पूर्णाहुतिं जुहुयात् । प्रणीतानिनयनादि कर्मशेषं समाप्य रुद्रादिदेवताः पंचोपचारैः संपूज्य रुद्रं रुद्रमंत्रेण सर्प सर्पमंत्रेणोपस्थाय सर्वकलशोदकं पात्रांतरे गृहीत्वा सर्त्विगाचार्यः सकुटुंबंयजमानमभिषिंचेत् । तत्र मंत्राः - सुरास्त्वेत्यादयः, ग्रहाणामादिरादित्य इति ग्रहमंत्राः, रुद्रमंत्रः, सर्पादि मंत्राश्च । ततः योऽसौ वज्रधरो देवो महेंद्रो गजवाहनः । सार्पजातशिशोर्दोषंमातापित्रोर्व्यपोहतु १ । योऽसौ शक्तिधरो देवो हुतभुड्मेषवाहनः । सप्तजिह्वश्च देवोऽग्निः सार्पदोषं व्यपोहतु २ । योऽसौ दंडधरो देवो धर्मो महिषवाहनः । सार्पजातशिशोर्दोषं व्यपोहतु यमो मम ३ । योऽसौ खड्गधरो देवोऽनिऋती राक्षसाधिपः । प्रशामयतु सार्पोत्थं दोषं गंडांतसंभवम् ४ । योऽसौ पाशधरो देवो वरुणश्च जलेश्वरः । नक्रवाहः प्रचेतानः सार्पोत्थाघंव्यपोहतु ५ । योऽसौ सर्वजगत्प्राणो मारुतो मृगवाहनः । प्रशामयतु सार्पोत्थं दोषं बालस्य शांतये ॥ मातापित्रोः शिशोश्चैव सार्पंदोष व्यपोहतु ६ । योऽसौ निधिपतिर्देवः खड्गभृद्वाजिवाहनः । मातापित्रोः शिशोश्चैव सार्पदोषं व्यपोहतु ७ । योऽसौ पशुपतिर्देवः पिनाकी वृषवाहनः आश्लेषामूलगंडांतदोषमाशु व्यपोहतु ८ । विघ्नेशः क्षेत्रपो दुर्गा लोकपाला नवग्रहाः । सर्वदोषप्रशमनं सर्वे कुर्वंतु शांतिदाः ९ । आश्लेषाऋक्षजातस्य मातापित्रोर्धनस्य च । भ्रातुर्ज्ञातिकुलस्थानां दोषं सर्वं व्यपोहतु १० । योऽसौ वागीश्वरो नाम अधिदेवो बृहस्पतिः । मातापित्रोः शिशोश्चैव गंडांत स व्यपोहतु ११ ॥ पितरः सर्वभूतानां रक्षंतु पितरः सदा । सार्पनक्षत्रजातस्य वित्तं च ज्ञातिबांधवान् १२ ॥ ततः सर्वकलशोदकेनान्येन च शतच्छिद्रमंतर्धाय ‘ सुरास्त्वामभिषिंचंतु ’ इत्यादिमंत्रैः अभिषिक्तो यजमानः आचम्य देशकालाद्युच्चार्य कृतस्य कर्मणः सांगतासिद्ध्यर्थं आचार्यांदिपूजनं करिष्ये इति संकल्प्य आचार्याय पूजनपूर्वकं धेनुं ( तन्निष्क्रयीभूतं व्यावहारिकं द्रव्यं वा ) दत्त्वा ब्रह्मणे वृषभं रुद्रजापिने कृष्णमनड्वाहं रुद्रप्रतिमां च दत्त्वा अन्येभ्य ऋत्विग्भ्यो दक्षिणां दत्त्वा सर्पाणामुत्तरपूजां विधाय ताम्रपात्रे गंधाक्षतफलपुष्पादियुतमर्घ्यं गृहीत्वा - सर्पाधीश नमस्तुभ्यं नागानां च गणाधिप । गृहाणार्घ्यं मया दत्तं सर्वारिष्टप्रशांतये । सर्पाय नमः इदमर्घ्यं समर्पयामीत्यर्घ्यं दत्त्वा यांतु देवगणाः सर्वे इति देवता विसृज्य आचार्याय सप्रतिमं यथासोपस्करं पीठं दत्त्वा अग्निं संपूज्य विभूतिं धृत्वा गच्छ गच्छेति विसृज्य यथाशक्ति आमान्नादिना ब्राह्मणान् संतर्प्य भूयसीं दत्त्वा यस्य स्मृत्येति कर्मेश्वरार्पणं कृत्वा सुह्रद्युतो भुंजीत ॥ इति दिवाकरकृते कृत्यदिवाकरे आश्लेषाजननशांतिप्रयोगः ॥  

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP