नक्षत्रजननशांतयः - तत्रादौ ज्येष्ठाजननशांतिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


आदौ गोमुखप्रसवं कृत्वा कर्ता आचम्य देशकालौ संकीर्त्य अस्य शिशोः ज्येष्ठाजननसूचितसर्वारिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थ ज्येष्ठाजननशांतिं करिष्ये तदादौ गणेशपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यादिवरणं च करिष्ये इति संकल्प्य तान्याचार्यादिवरणांतानि कुर्यात् । तत आचार्यः देशकालौ स्मृत्वा अस्मिञ्ज्येष्ठाजननशांत्याख्ये कर्मणि आचार्यत्वेन वृतो‍ऽहं आचार्यकर्म करिष्ये इति संकल्प्य सर्षपविकिरणादिभूप्रादेशांतं कृत्वा प्राच्यां सर्वसस्याश्रया भूमिरिति भूमिं स्पृष्ट्वा यासामाप्यायकः सोम इति धान्यराशिं कृत्वा कलशस्य मुखे विष्णुरिति नवमव्रणं कलशं संस्थाप्य शालितंडुलैः कलशं पूरयित्वा तत्र पूर्णपात्रमिदं दिव्यमिति पूर्णपात्रं निधाय तदुपरि हैमीमिंद्रप्रतिमां ‘ इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः । भो इंद्रेहागच्छेह तिष्ठ मम पूजां गृहाण वरदो भव इंद्राय नमः इंद्रमावाहयामि ’ इत्यावाह्य पूजयेत् । पूजाकाले वस्त्रद्वयं दद्यात् ततः समंतात् इंद्रभिन्नानग्न्यादिलोकपालानावाह्य संपूजयेत् । ततस्तदुत्तरपीठे पूर्वादिदिक्षु क्रमेण चतुरः कुंभान् मध्ये शतच्छिद्रं कुंभं च संस्थाप्य दिक्कुंभेषु पंचगव्यपंचामृतपंचरत्नपंचमृत्तिकापंचत्वक्पंचपल्लवान् सुवर्णकुशदूर्वाशतौषधीस्तदभावे शतावरीं च क्षिप्त्वा । वस्त्रयुग्मेन वेष्टयित्वा । तत्र वरुणमावाह्य पूजयेत् । पूजायां वस्त्रद्वयं दद्यात् । ततः पूर्वादिकलशान् कलशस्य मुखे विष्णुरित्यादिमंत्रैर्देवदानवसंवादे इत्यादिमंत्रैश्चाभिमंत्रयेत् ततो ‘ रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः । त्रिशूलखट्वावरदाभयपाणिर्नमामि ते ॥ इति रुद्रमंत्रेणाष्टोत्तरशतमष्टाविंशतिर्वा जपः कार्यः । ततः अद्येत्यादि० ज्येष्ठाजननशांतिहोमं कर्तुं स्थंडिलादि करिष्ये इति संकल्प्य स्थंडिले वरदनामाग्निं प्रतिष्ठाप्य ध्यात्वा ग्रहानावाह्य संपूज्यान्वादध्यात् । अद्येत्यादि देशकालौ स्मृत्वा समिदद्वयमादाय क्रियमाणे ज्येष्ठाजननशांतिहोमे देवतापरिग्रहार्थमित्यादि चक्षुष्यंतमुक्त्वा । अत्र प्रधानम् - आदित्यादि नवग्रहान् प्रत्येकं प्रतिद्रव्यं अमुकसंख्याभिः यथालाभमर्कादिसमित्तंडुलाज्याहुतिभिः, अधिदेवताः प्रत्यधिदेवताश्च प्रत्येकं प्रतिद्रव्यं अमुकसंख्याभिः पूर्वोक्तद्रव्याहुतिभिः, विनायकादिदेवताः, इंद्रादिलोकपालांश्च प्रत्येकं प्रतिद्रव्यं अमुकसंख्याभिः पूर्वोक्तद्रव्याहुतिभिर्यक्ष्ये, पुनरत्र प्रधानं - इंद्रं पलाशसमित्तंडुलाज्यद्रव्यैः प्रत्येकं प्रतिद्रव्यं अष्टोत्तरशतसंख्याहुतिभिः पूजामंत्रेण, प्रजापतिं तिलद्रव्येणाष्टोत्तरशतसंख्याहुतिभिर्नाममंत्रेण यक्ष्ये । शेषेण स्विष्टकृतमित्यादि आज्यभागांतं कृत्वा यथान्वाधानं गृहान् हुत्वा पलाशसमित्तंडुलैरिंद्रं हुत्वा होमकाले इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देवस्तस्मै नित्यं नमोनमः ॥ इति इंद्रमंत्रं १०८ जपेत् । जपांते स्विष्टकृदादिप्रायश्चित्तहोमांतं कृत्वा बलिदानं कुर्यात् । अद्येत्यादि० कृतस्य ज्येष्ठाजननशांतिकर्मणः सांगतासिद्ध्यर्थं इंद्रादिलोकपालप्रीत्यर्थं आदित्यादिनवग्रहप्रीत्यर्थं इंद्रप्रीत्यर्थं क्षेत्रपालप्रीत्यर्थं च बलिदानानि करिष्ये इति संकल्प्य इंद्रादिभ्यो यथाक्रमं ग्रहयज्ञोक्तविधिवत् बलीन् दत्त्वा पूर्णाहुतिं हुत्वा पूर्णपात्राविमोकादिकर्म समाप्य देवतानामुत्तरपूजां कृत्वा स्थापितकलशोदकैः सुरास्त्वामभिषिंचंतु० इत्यादिभिंर्मंत्रैर्यजमानमभिषिंचेत् । ततो यजमान आज्यमवलोक्य तत्पात्रं सदक्षिणं ब्राह्मणाय दत्त्वा इंद्रं संपूज्य प्रार्थयेत् - नमस्ते सुरनाथाय नमस्तुभ्यं शचीपते । गृहाणार्घ्यं मया दत्तं गंडदोषप्रशांतये । इत्यर्घ्यं दद्यात् ॥ ततः कृतस्य कर्मणः सांगतासिद्ध्यर्थं अग्न्यादिपूजनं कृत्वा आचार्याय धेनुं ( तन्निष्क्रयीभूतं द्रव्यं वा ) दत्त्वाऽन्येभ्यऋत्विग्भ्यश्च दक्षिणां दत्त्वा होमफलं ( श्रेयो ) गृहीत्वा देवतां विसृज्य पीठदानं कृत्वा - अज्ञानादथवा ज्ञानाद्वैकल्याद्वा धनस्य च । यन्न्यूनमतिरिक्तं वा तत्सर्वं क्षंतुमर्हसि ॥ इति संप्रार्थ्य ब्राह्मणान् आमान्नादिना संतर्प्य यस्य स्मृत्येति कर्मेश्वरार्पणं कुर्यात् ॥ इति कृत्यदिवाकरे मध्यमांशौ ज्येष्ठाजननशांतिप्रयोगः ॥  

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP