मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|श्री गणेश स्तोत्र माला|
वक्रतुण्डसहस्रनामस्तोत्रम्‌

वक्रतुण्डसहस्रनामस्तोत्रम्‌

विश्वातील सर्व कारणांचे कारण असणारा असा सर्वात्मा, वेदांनी ज्याची महती गायली आहे, सर्वप्रथम पूजनीय असणार्‍या अशा गणेशाला मी वंदन करितो.


देव्युवाच -
सहस्रनामस्तोत्रं त्वं कृपया ब्रूहिशङ्कर ।
शिव उवाच -
भार्गवोऋषिरेतस्य छन्दोनुष्टुप्प्रकीर्तितम्‌ ॥१॥
तुण्डं शक्तिश्च हूं बीजं प्रसादे विनियोगक: ।
ओमू - गणेश्वरो गणक्रीडो गणनाथो गणाधिप: ॥२॥
गजवक्त्रो गुणेशानो गजकर्णो गजानन: ।
नवरत्नविचित्राङ्गो नवनारायणार्चित: ॥३॥
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गल: ।
नवनागासिनाध्यायी नवद्वारपुरेश्वर: ॥४॥
नवनाथमहासिद्धपूजितो वक्रतुण्ड्क: ।
वह्निधामा विघ्नराजो विधृतालिसमूहक: ॥५॥
वसुन्धरामहोन्नद्धमहाशंखनिधिप्रभु: ।
गुणाढयो गहनो गस्थो गद्यपद्यसुधार्णव: ॥६॥
गुह्यागमसुसंवेद्यो गीतगीर्वाण पूर्वज: ।
गर्भदोषप्रशमनो गणचण्डसमाश्रय: ॥७॥
नमद्वसुमतीमौली महापद्मनिधिप्रभु: ।
निरङ्कुशो निधिपति: पीनजंघ: परेश्वर; ॥८॥
पुष्करस्थस्वर्णघटी पूर्णरत्नाभिवर्षक: ।
पीताम्बरधर: पाशी पूजावारिनिवारित: ॥९॥
प्रमाणप्रत्ययातीत: पुराणपुरुषोत्तम: ।
पञ्चाशदक्षरश्रेणिस्तारकान्तस्सुसंस्थित: ॥१०॥
तत्त्वानां परमं तत्त्वं हृदयालाननिश्चल: ।
हृत्पद्मकर्णिकाशायी वियत्केलिसरोवर: ॥११॥
ह्रल्लेखामन्त्रमध्यस्थो विनायकरतिप्रिय: ।
विघ्नकृन्निघ्नचरणो वज्री वज्रनिवारण: ॥१२॥
विश्वनेत्रगणाधीशो विजयाविजयावह: ।
महीवराहवामाङ्गो महाबुद्धिमनोरम: ॥१३॥
महोदरो मृत्युहरो मदनापतिसंश्रित: ।
हिरण्मयपुरान्तस्थो हेरम्बो हव्यकव्यभुक्‌ ॥१४॥
कूष्माण्डगण्संभूति: कर्माकर्मफलप्रद: ।
कामिनीकान्तवक्त्रश्री: कृतदौर्मुख्यदुर्मुख: ॥१५॥
कुलाचलांस: कूष्माण्डगणनाथ: कटंकट: ।
कोटिसूर्यप्रतीकाश: कोटिचन्द्रांशुनिर्मल: ॥१६॥
कालाङ्गुष्ठ: कामदाता कर्मसाक्षी किरीटधृक्‌ ।
कराहतिध्वस्तसिन्धुसलिलो विश्वनायक: ॥१७॥
विश्वबन्धननिष्कंभाधारो विश्वविधायक: ।
विश्वादिजननत्राणो विकट: कपिल: कवि: ॥१८॥
कल्पद्रुमवनान्तस्थ: कान्तिकन्दलिताश्रय: ।
कल्पवल्लीधर: कर्मविकर्ता कटिसूत्रभूत्‌ ॥१९॥
कथख: कल्पनाकर्ता कुलपाल: ककुप्‌छुति: ।
कवीनामृषभ: काल: कामुधुक्कीर्तिदायक: ॥२०॥
विघ्नसंपल्लवोपघ्नो विघ्नाविघ्ननियामक: ।
वनमाली विश्वकर्ता वस्त्राद्यस्त्रसमावृत: ॥२१॥
निष्कलानन्ददेहाढयो नित्यानित्यो निरामय: ।
उमाङ्गकेलिकुतुकी उमाङ्गमलसंभव: ॥२२॥
उन्नतानन उत्तुङ्ग प्रणतार्तिविनाशन: ।
प्रणताज्ञानविध्वंसी पादाहतजितक्षिति: ॥२३॥
पातालजंघ: पुरुष: पूर्णपात्री: विचण्डिल: ।
पराभिचारशमन: प्रथम: पद्मलोचन: ॥२४॥
मेघनादो महानादो महद्‌ब्रह्मगणेश्वर: ।
महोत्कटो महावीर्यो शोचिष्केशहृदाश्रय: ॥२५॥
शंभुवक्त्रोद्भवश्शूर: शंभुशक्तिगणेशश्वर: ।
शंभुतेजाश्शूर्पकर्णश्शाकलश्शोकनाशक: ॥२६॥
श्वेतचामरव्यजनश्वेतमाल्यविभूषण: ।
विकर्तेशो वामदेवो वाणीजिह्वो विनायक: ॥२७॥
वशीत्रयस्त्रिंशक्तोटिसुरप्रणतपादुक: ।
त्रयोदशभिधाभिन्नविश्वदेवाधिदैवतम्‌ ॥२८॥
मोहिनीनायको मन्त्रो मेधाप्रज्ञाप्रदायक: ।
मतिमत्पद्मनयनो मदघूर्णितलोचन: ॥२९॥
ज्येष्ठराजो जगद्योनिर्ज्वालिनीमौलिलालित: ।
जगज्जन्मलयोन्मेषो ज्वालिनी पलितैकदृक्‌ ॥३०॥
ज्योर्तिमण्डललाङ्गूलो जगत्साक्षी जयेश्वर: ।
षडृतुकुसुमस्रग्वी षडध्वध्वान्तनाशक: ॥३१॥
षोडशाधारनिलयष्षङ्वैरिवर्गनाशक: ।
षोडशेन्दुपदावासष्षडविंशत्तत्त्वकारणम्‌ ॥३२॥
षट्‌चक्रधामा षड्‌ग्रंथिभिद्रत्नमण्टपस्थित: ।
रक्ताम्बरपरीधानो रत्नसिह्मासनाश्रय: ॥३३॥
रौद्रीमुद्रितपादाब्जो रक्तमाल्यविभूषण: ।
रमारमेशपूर्वाङ्गो रक्षोरक्षाविधायक: ॥३४॥
जप्यो जयो जयवरो जिह्वासिह्मासनप्रभु: ।
जङ्गमो जगतामीशो जगज्ज्येष्ठामनोरम: ॥३५॥
ब्रह्ममूर्धा ब्रह्मचारी बुद्धो ब्रह्माण्डकुंभक: ।
बाणार्चितांघ्रियुगलो ब्रह्मविद्यामदोत्कट: ॥३६॥
बृहन्नादाग्रयचीत्कारो ब्रह्मेशो बुद्धिनायक: ।
बालकेलिप्रियतमो मदमत्तमनोरम: ॥३७॥
मेरुपृष्ठो मातुलिङ्गधरो मुक्तिप्रदायक:
नन्दानन्दितपीठश्री: नित्यानित्यावतंसित: ॥३८॥
निम्ननाभिर्बली ब्रह्म ब्रह्माण्डावलिमेखल: ।
बीजपूरीबृहद्‌बाहुर्बुधो बोधो बृहस्पति: ॥३९॥
बृहत्तमो ब्रह्मगणसमर्चितपदांबुज: ।
महावीर्यो मेखलावान्‌ मोहिनीमोहनो मुनि: ॥४०॥
नलिनीकामुको नादावद्यो निधिप्रदायक: ।
पञ्चाशद्विष्णुशक्तीश: पंचविंशाख्यपुरुष: ॥४१॥
पञ्चब्रह्ममयस्फूर्ति: पञ्चाशन्मातृकालय: ।
प्रमोद: पूषदन्तभित्‌ पुत्रपौत्रप्रदायक: ॥४२॥
पशुपाशहर: पञ्चदशी शीतांशु निर्मल: ।
परंव्योम महामायामयचिन्तामणीश्वर: ॥४३॥
तीव्राप्रसन्ननयनस्तेजोवतीशिरोद्धत: ।
आमोदमोदजनन आधाराधेयवर्जित: ॥४४॥
आधारपीठ आनन्द आमोद आखुकेतन: ।
नदीनदभुजो नित्य: शैवो नवनिधीश्वर: ॥४५॥
शंभुहास्यप्रजनिता शौण्डीसौन्दर्यमण्डित: ॥
शतानन्दश्शमप्राप्यश्शताधारवरायुध: ॥४६॥
शब्दब्रह्यशतानीकश्शतपत्रायतेक्षण: ।
श्वेतातपत्ररुचिरश्शास्ता व्याघ्राजिनांबर: ॥४७॥
विलासिनीकृतोल्लासो व्योमनाभिर्वरप्रद: ।
वराहरदशोभाजिदेकदन्त विराजित: ॥४८॥
ऊहापोहदुरासाद्य ऊर्जस्वान्‌ तारकप्रद: ।
तीव्राशिरोद्धतपदो बूक्तिमुक्तिप्रदायक: ॥४९॥
भ्रूक्षेपदत्तलक्ष्मीको भोगदो भूतिभूषण: ।
भूमध्यसंस्थितकरो भारतीसुन्दरीप्रिय: ॥५०॥
भर्गभक्तिप्रसन्नात्मा भर्गेशकान्तिमण्डित: ।
भग्नवामरदो भीमो भूपतिर्भूतकेतन: ॥५१॥
सकामदायिनीपीठस्सूर्यमण्डलमध्यग: ।
सद्योजातस्वर्णमुञ्जमेखली सर्पहारधृक्‌ ॥५२॥
सकामदायिनीपीठस्सर्पकोटीरसण्डित: ।
स्तबकाकारकुंभाग्रस्सर्पकक्षोदरावृत: ॥५३॥
सर्वाभरणशोभाढयस्सर्वावयवसुन्दर: ।
समेधितसमृद्धिश्र्श्रीस्सर्वमङ्गलमङ्गल: ॥५४॥
सुभगासंश्रितपदस्सर्वसद्रुरुसेवित: ।
सृष्टिस्थितिलयक्रीडस्सार्वकालिकसिद्धिद: ॥५५॥
सिन्दूरितमहाकुंभस्सप्तपातालपादुक: ।
सप्तस्वर्लोकमुकुटस्सप्ताङ्गराज्यसौख्यद: ॥५६॥
सप्ताब्धिकेलिकासारस्सर्वशक्त्यंबुजाश्रय: ।
सप्तच्छन्दो मोदमदस्सत्यानित्यावतंसित: ॥५७॥
सप्तविंशतितारेशस्सर्पयज्ञोपवीतवान्‌ ।
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युति: ॥५८॥
सर्पग्रैवेयकटकस्सर्पराजोत्तरीयक: ।
दक्षिणोमामहादेवो द्राविणीशक्तिसत्कृत: ॥५९॥
दैत्यवारणसंभेत्ता दिव्यास्त्राणां प्रयोगवित्‌ ।
दशदिक्‌पतिसंसेव्यो देवार्थनृगजाकृति: ॥६०॥
दुःखभञ्जनकारेश: सर्वकारणकारणम्‌ ।
सिद्धिप्रियस्सुरानन्दस्सप्रमोदप्रमोदन: ॥६१॥
सिद्धलक्ष्मीप्रियतमस्सिद्धिनाथस्सकीलक: ।
सृष्टीलिङ्गस्सुखीसिद्धस्सप्तविंशतिभोगकृत्‌ ॥६२॥
सर्वनेत्राधिसंवासस्साक्षी संवृतपार्ष्णिक: ।
स्वसंवेद्यस्स्वदन्तभृत्स्थूलकुक्षिस्सहस्रपात्‌ ॥६३॥
सरोजभृत्सदाचारस्सत्यस्सत्यशिरोरुह: ।
सौभाग्यवर्धनस्सप्रदशस्सिद्धिविनायक: ॥६४॥
सदाशिवस्सहस्राक्षस्सर्परत्नाङ्गुलीयक: ।
सर्वज्ञो देवदेवेशो दक्षयज्ञविनाशन: ॥६५॥
दत्तसौमुख्यसुमुखो दन्तभिन्नाभ्रमालक: ।
द्वादशोद्दण्डदोर्दण्डो दशाक्षरमनुप्रभु: ॥६६॥
दंष्ट्रालग्नद्विपघटो नादमध्ये प्रतिष्ठित: ।
नवनागरत्नभूषाभूष्यो निबिडमस्तक: ॥६७॥
त्रयीतनुस्तत्त्वमसिपदत्रयनिरूपित: ।
पञ्चबाण: पञ्चभक्ष्यप्रिय: पञ्चाक्षरात्मक: ॥६८॥
पञ्चावरणदेवेडय: पञ्चाशद्रुद्रविग्रह: ।
पञ्चाधार: पञ्चकर: पञ्चाक्षरपरायण: ॥६९॥
पञ्चवर्ण: पञ्चवक्त्र: पञ्चप्रणवभावित: ।
रावणार्चितपादाब्जो रतिकन्दर्पपश्चिम: ॥७०॥
राजसोमराजपुत्रो रुष्टचित्तप्रसादन: ।
रत्नेक्षणो रत्नमौलि:रक्तताल्वोष्ठपल्लव: ॥७१॥
षडक्षरष्षडाधार: षोडशेन्दुकलाधर: ।
षट्‌शक्तिसेवितपदष्षडाननविराजित: ॥७२॥
षोडशस्वरमातृकेशष्षडङ्गुलमहाह्नद: ।
षण्णवतितत्त्वेशेन्द्रो यज्ञांगो योगनायक: ॥७३॥
वैमुख्यहतदैत्यश्रीर्वीरासनसमाश्रय: ।
वाचासिद्धो विरूपाक्षो विष्टपीमातुलिङ्गधृक्‌ ॥७४॥
महाबलो महाप्राणो मुहूर्तो ह्नस्वनेत्रधृक्‌ ।
हारीहुतप्रियो वह्निनयनो विश्वतोमुख: ॥७५॥
विपश्चिद्वरसन्दाता वाणीवागीशपूजित: ।
कमण्डलुधरकाष्ठाकमण्डलुनदीप्रिय: ॥७६॥
कपर्दधृक्कम्बुकण्ठ: कंबुधारी कुठारवान्‌ ।
कलभास्य: कालचक्र: कश्र्यपप्रियनन्दन: ॥७७॥
करण: किन्नर: काममालिनीकेलिलालित: ।
कामिनीशस्तारकस्थ: त्रिषष्टयक्षरसंश्रय: ॥७८॥
डिण्डिमुण्डगणेशानो डामरो यज्ञरक्षक: ।
यशस्वी धान्यसौभाग्यधनदो धूम्रवर्णक: ॥७९॥
ध्यानैकप्रकटो मन्त्रपतिर्मूषकवाहन: ।
मरुद्नणसुसंसेव्यो मीमांसाशास्त्रसंस्तुत: ॥८०॥
हर्षतुम्बुरुसंस्तुत्य: त्रिवर्गफलदायक: ।
नवद्वारसुनिलयो नवदुर्गानिषेवित: ॥८१॥
नदीप्रियो दशाध्यायी द्शेन्द्रियनियामक: ।
द्वात्रिंशद्भैरवाधीशो द्वादशान्तनिकेतन: ॥८२॥
दशसाहस्रफणभृत्‌ फणिराजकृतासन: ।
दाताश्रीसर्वसौख्यानां दुर्मुखस्त्रिविलोचत: ॥८३॥
त्रिगुणात्मा प्रतापेन्द्र: पूर्णानन्दपरं पदम्‌ ।
परं धाम परानन्द: पीनस्कन्ध: पतञ्जलि: ॥८४॥
प्रहरेश: पञ्चदेवजनक: पृथिवीकटि: ।
चतुर्लक्षजपप्रीतश्चतुर्वर्णाश्रमाश्रय: ॥८५॥
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तक: ।
चतुष्षष्टिमहासिद्धयोगिनीवृन्दवन्दित: ॥८६॥
चतुराशीतिलक्षानां जीवानां देहसंस्थित: ।
चतुर्विधोपायमयश्चतुर्थीपूजनप्रिय: ॥८७॥
चिन्तामणिद्वीपपतिश्चतुर्विंशतितत्त्वकृत्‌ ।
चित्राङ्कश्र्यामदशनो दशाशाव्यापिविग्रह: ॥८८॥
दशप्राणो दुर्जयेशो दयावान्द्विभुजान्वित: ।
दुस्स्वप्नहृत्‌ देवपाता यज्ञो यज्ञपतीश्वर: ॥८९॥
त्रिधामात्रिकरस्त्रेता त्रिशक्तीशो वषण्मय: ।
वामारामो विश्वरूपो वेद्यो विज्ञानदायक: ॥९०॥
विद्याप्रदस्त्रुटिस्तारावारो वेदान्तगोचर: ।
व्यक्ताव्यक्ततनुर्वौषट्‌रुद्रो रुद्रशिरोधर: ॥९१॥
रंस्यो रवी रत्नगर्भो रक्तो रक्तेक्षणन्वित: ।
नन्दनो नवशक्तिधृत्‌ न्यायविस्तारबोधक: ॥९२॥
भगवान्भूतिदो भद्रो भोगदाभूषितासन: ।
भव्यो भवोद्भवो भौमो भव्येशानो भयापह: ॥९३॥
भोगो भागवतो भूमिर्गूढगुल्फो गणंजय: ।
गिरीन्द्रैकरदो गुह्यो गणपालो गणाधिराट्‌ ॥९४॥
गद्यपद्यगानरतो गिरिवर्ष्मा द्विरूपक: ।
दयातिगोथद्विरदो द्वन्द्वातीतो दशात्मक: ॥९५॥
दण्डेशभृद्दिवाव्योम विष्णुर्विद्याधरार्चित: ।
विश्वोर्वैघानसस्सृष्टिस्सर्वभेषजभेषजम्‌ ॥९६॥
स्वदक्षिणस्स्वधास्वाहा स्वोजास्सप्रस्वराश्रय: ।
स्थूलोरुर्स्स्वदेवात्मा सप्तमातृनिषेवित: ॥९७॥
सदसदात्मा सप्तहोता स्वतन्त्रस्सुखदायक: ।
सहस्त्रशीर्षापुरुषस्सहस्रनामसंस्तुत: ॥९७॥
सहस्रपत्रनिलयस्सर्वदैककरान्वित: ।
सामपञ्चदशस्सौरस्सहस्रपद्मसंस्थित: ॥९८॥
सर्ववश्र्यप्रदस्स्वस्तिस्स्वसंवित्सामबृंहित: ।
स्वाहासिंहवाहनाढयस्सत्यसंकल्पदायक: ॥१००॥
पशुप्रद: पुराणात्मा पाञ्चरात्र: परात्पर: ।
पक्षद्वयमात्रतिथिपूजितश्चण्डविक्रम: ॥१०१॥
चतुर्नवतिमन्त्रात्मा चतुर्लक्षप्रकाशित: ।
चतुष्षष्टयर्णनिर्णेता चतुर्मुखविराजित: ॥१०२॥
चतुर्दशादिविद्याढयश्चण्डेशानुग्रहकारख: ॥
दौर्भाग्यशमनो दिव्यविबवो दस्रजानुक: ॥१०३॥
दशबाहुर्दण्डनाथो द्विरदो दैत्यमोहन: ।
योगसाम्राज्यसुखदो यक्षराजवरप्रद: ॥१०४॥
अग्रप्रत्यग्रनयनोऽनन्तानन्तसौख्यद: ।
अनामयो ह्यनाकारो जिताजितपदाब्जक: ॥१०५॥
अक्षरो घोररूपाढयोऽहर्निशोव्यक्तलक्षण: ।
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविद: ॥१०६॥
अष्टमूर्तिध्येयमुर्तिरधिष्ठितवसुंधर: ।
अप्रतर्क्योलसोजय्योहंकारगुणनाशक: ॥१०७॥
अमृताब्धिकृतावसोऽग्न्यर्कसोमत्रिलोचन: ।
अष्टाशीतिसहस्रौघमहर्षिस्तोत्रयन्त्रित: ॥१०८॥
अजरामरोनाधिरोद्वैतवेद्योर्णवोदर: ।
अनाविलोनन्तदृष्टिरभीरुरर्थदायक: ॥१०९॥
अष्टादशद्वीपपतिरष्टाङ्गयोगसिद्धिद: ।
अष्टषष्ठीमहातीर्थक्षेत्रभैरवभावन: ॥११०॥
अमोघसिद्धिसंदाता ह्यतीताणुरुमासुत: ।
उच्छिष्टगणपोत्तुंग उपेन्द्रेशो महाहनु: ॥१११॥
महोमूर्तिमहिम्निस्थो मुद्नरायुधधारक: ।
शिवाभवाध्युष्टकोटिवैनायकधुरन्धर: ॥११२॥
शशीशार्ङ्गीशतधृतिश्शरण्यश्शैलमूर्ध्निग: ।
शिवाशोकहरश्शंभुश्शिवशक्तिश्शुभानन: ॥११३॥
श्लिष्टजानुश्शंबरेडयश्शैलोरुस्कश्श्मश्र्श्रुति: ।
शिखाग्रनिलयश्श्वेश्र्श्रीवक्षश्शिखरीश्व ॥११४॥
ऐरावतनिभास्याढय ऐहिकामुष्मिकप्रद: ।
ऐश्वर्यं गौरीसुखदो गुह्याचारनिरुपित: ॥११५॥
गृहर्क्षदशनो गौरीतेजोभूर्गणनायक: ।
गदाधरो गणाध्यक्षो गुहाब्धिस्थो गुरोर्गुरु: ॥११६॥
अलंपटोऽप्रमेयेशो ह्यक्षयो ह्यमितोऽव्यय: ।
अप्रतिमवक्त्रधरो ह्यष्टत्रिंशत्कलातनु: ॥११७॥
अनन्तनामानन्तश्रीरयनोमृतदायक: ।
अंशकोऽप्रतिरथेशोह्यष्टसिद्धिसमृद्दिद: ॥११८॥
अपोक्षमालाशोभाढय अष्टभैरवसेवित: ।
अष्टपीठोपपीठश्रीरष्टमूर्तिधरो नव: ॥११९॥
अष्टादशौषधीसृष्टिरष्टद्रव्यहविप्रिय: ।
अग्निरब्धिभूम्यग्निबलघ्नोऽघविनाशक: ॥१२०॥
अष्टचक्रस्फुरन्मूर्तिरष्टमात्रसमावृत: ।
अष्टपत्राम्बुजासीन अष्टप्रकृतिकारणम्‌ ॥१२१॥
अष्टैश्वर्यप्रदश्चाष्टवसुसंस्तुतवैभव: ।
अष्टादशस्मृतिपर अष्टादशपुराणकृत्‌ ॥१२२॥
अनन्तानन्तसुखद आभिरूप्यविधायक: ।
आशापूरकआधार आयुर्वेदप्रवर्तक: ॥१२३॥
आरकत्सजरथे संस्थ आर्हतशास्त्रकारणम्‌ ।
इच्छाशक्तिधारकेश इक्षुभक्षणलालस: ॥१२४॥
इन्द्रनीलसमप्रख्य इक्षुचापनिषेवित: ।
इन्दीवरदलश्र्याम इतिकर्तव्यतेप्सितम्‌ ॥१२५॥
इक्षुचापातिरेकश्रीरिक्षुसागरमध्यग: ।
इन्द्रगोपकसंकाश इक्ष्वाकुविघ्ननाशकृत्‌ ॥१२६॥
इडाभागेन्दिरानाथ इन्दुमण्डलनिर्मल; ।
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेवित: ॥१२७॥
इध्मप्रिय इडाधामेक्षुचापधरपूजित: ।
ईशानपुत्र ईतिघ्नईहामात्रविवर्जित: ॥१२८॥
ईशानमौलिरीशान ईशईशाननन्दन: ।
उदारत्रिदशेशान उन्नतप्रपदांबुज: ॥१२९॥
उण्डेरकबलिप्रीतोन्नादभिन्नबलाहक: ।
उडुनाथमौलिधर ऊष्मलमदसंयुत: ॥१३०॥
ऋजुचित्तैकसुलभ  ऋद्धिसिद्धिप्रदायक: ।
ऋग्यजुस्सामसंभूति ऋणत्रयविमोचक: ॥१३१॥
ऋद्धिम्हासिद्धिदाता लूताविस्फोटनाशन: ।
लुप्तकृद्विमुखार्चानां भक्तांना लुप्तविघ्नक: ॥१३२॥
सुरारीणां लुप्तशक्तिरेकारपीठमध्यग: ।
एजिताखिलदैत्यश्रीरेकपादकृतासन: ॥१३३॥
एकारधीरेकदंष्ट्र एजिताखिलसंश्रय: ।
एकएकवीरवर एकाक्षर परायण: ॥१३४॥
एकाक्षराधार एकविंशत्यङ्गुलिपल्लव: ।
एकानेकस्वरूपाढय एकविंशतिपूरुष: ॥१३५॥
एकादशाक्षरश्चैकादशरुद्रसुसंस्तुत: ।
ऐरावतादिसर्वाशावारणावरणप्रिय: ॥१३६॥
ऐरंमद्समुन्मेष ऐश्वर्यनिधिदायक: ।
ओंकारवाच्य ओंकार ओजस्वानोषधीपति: ॥१३७॥
औदार्यनिदिरौद्धत्यधुर्य औन्नत्यनिस्स्वन: ।
अङ्कुशस्सुरनागानामंकुशस्सुरविद्विषाम्‌ ॥१३८॥
अस्समस्तविसर्गान्तपदेषु परिकीर्तित: ।
कलासप्तदशीकाव्यनाटकादिप्रवर्तक: ॥१३९॥
कल्प:कवि: कामपूज्य: कुमारादिसुरार्चित: ।
खल्‌वाटश्रृङ्गनिलय: खण्डेन्दुकृतशेखर: ॥१४०॥
खटवाङ्गीतनय: खर्व:खण्डदन्त:खनिर्मल: ।
खडगखातान्तसंस्थान: खग:खडगप्रियेश्वर: ॥१४१॥
खदुरासदेशो गर्ज्यो गौरीपुत्रो गुहाशय: ।
गजाराडध्वजी गन्धर्वो घटकुंभो घृणिर्घटी ॥१४२॥
घण्टाघर्घरिकामाली घटकुंभो घटोदर: ।
चतुर्दशेन्द्रवरदश्चतुर्थीतिथिसंभव: ॥१४३॥
चतुर्दशजगत्कर्ता चण्डीश: चतुरात्मक: ।
चराचरजगन्नाथश्चण्डश्चिद्वयोमफालक: ॥१४४॥
चतुर्दशमनुस्वामी चतुर्दन्तश्चतुर्भुज: ।
चतुस्त्रिंशद्‌ह्नदश्चूतकलिकाग्रप्रधारक: ॥१४५॥
चिन्तामणिधरश्र्छन्दोवपुश्र्छन्दसुविग्रह: ।
जपो जीवो जैनमार्गतत्त्वसिद्धान्तनाशक: ॥१४६॥
जगझ्झल्लोल्लझद्दानझंकारिभ्रमराकुल: ।
ज्ञानसिद्धान्तकुशलो ज्ञानमुद्रासमन्वित: ॥१४७॥
टङ्कारस्फारसंरावष्टंकारिमणिनूपुर: ।
ठद्वयीपल्लवान्तस्थस्सर्वमन्त्रैकसिद्धिद: ॥१४८॥
ढक्कानिदानमुदितो डाकीशो डिण्डिमप्रिय: ।
ढुंढिविघ्नेश्वरो ढौंकस्रिकरस्तुंगशक्तिक: ॥१४९॥
तत्परस्तिथिमात्रेशस्त्रिदशस्तारकान्तक: ।
तुङ्गसव्यदन्तधरस्तारकानखशोभित: ॥१५०॥
स्थाणु:स्थाणुप्रिय: स्थाता स्थावरं जंगमं जगत्‌ ।
स्थितिस्थावरसंस्थानो दुर्निमित्तविनाशक: ॥१५१॥
द्वैमातुरो द्वीपरक्षाकृद्देवेन्द्रशिखान्वित: ।
द्विपञ्चाशद्वपुश्र्श्रेणी द्वन्द्वातीतो दिगम्बर: ॥१५२॥
द्वन्द्वारि दैत्यसंहर्ता ध्येयध्यानपरायण: ।
धनदो धार्मिको ध्यानं धनुर्वेदो धृतोत्पल: ॥१५३॥
धर्माधर्मोष्ठको धर्मप्रदाता नादकारणम्‌ ।
नित्यो नक्तो नम: पञ्च शिव:पवनन्दन: ॥१५४॥
पशुपति: पाशुपति: प्रथम: प्रोल्लसत्कट: ।
पवनज: प्रसहन: फालचन्द्र: फणिप्रिय: ॥१५५॥
स्फुरदुग्रासनासीन: फेत्कार: फ्लहस्तक: ।
फणिनाथेश्वरो ब्रह्मबन्धहा ब्रह्मणस्पति: ॥१५६॥
ब्रह्मण्यो ब्रह्मदो ब्रह्मवित्प्रियो भुवनेश्वर: ।
भूमध्यगो भूतपतिर्भूतो भैरवशासनम्‌ ॥१५७॥
मोक्षदो भक्तिसुलभो मासो मेरुर्महामना: ।
मन्दो योगोयमो यागो यज्ञधर्मफलप्रद: ॥१५८॥
यजमानप्रियो राहूरसो राज्यसुखप्रद: ।
रसप्रियो रक्तकरो रञ्जको राक्षसेश्वर: ॥१५९॥
राशिर्लिपिपद्मसंस्थो लक्षाधीशप्रियेश्वर: ।
लयस्थो लम्बिनासाढयो ललिताललिताश्रय: ॥१६०॥
लवो लम्बोष्ठको लग्नं लाभकृल्लोकविंश्रुत: ।
ललिताभीष्टदो लम्बकर्णको लम्बकुक्षिधृक्‌ ॥१६१॥
लक्षो लक्षाधिपो लूनप्रियो लास्यप्रिय: प्रभु: ।
लक्षाधीशमनोभीष्टदो वीरश्रीप्रदायक: ॥१६२॥
वेदाङ्गोपासनावासो वर्षदाविभवप्रद: ।
विजयश्रीप्रदो वैनायको विश्वोदरो मुख: ॥१६३॥
विश्वतश्चक्षुर्विजयस्थिरो वायुसुकीलक: ।
विश्वाभयदैककर: शैवश्र्श्र्वेतांबरावृत: ॥१६४॥
शाक्तश्र्श्रौषट्‌शतमखश्शूनधृक्‌श्रीनिकेतन: ।
शालिमञ्जरीभृच्छंभुकोपहाषड्रसाश्रय: ॥१६५॥
षट्‌तर्कदूरष्षट्‌कोणपीठष्षड्वक्त्रबन्धुक: ।
षट्‌तर्कविद्यानिरतस्सर्वात्मा सुमुखस्स्मित: ॥१६६॥
सिद्धस्संसारवैद्येश: सर्वलक्षणलक्षित: ।
सरित्सोमार्कघण्टाधृक्‌ सर्वशोभिसमन्वित: ॥१६७॥
सप्तछन्दोनिधिस्सत्त्व:स्मरप्राणप्रदीपक: ।
सहस्त्राक्षबलध्वंसी सदसद्वयक्तिदायक: ॥१६८॥
सप्तद्वारमण्ड्लस्थस्सप्तर्षिगणसेवित: ।
साध्यस्सप्तर्षिसंसेव्यस्सुरूपस्सामगानग: ॥१६९॥
समुद्रस्स्वर्नागभेदी सप्तसप्तिवरप्रद: ।
सप्तच्छन्दो मघाशीशस्सहस्रफणभूषण: ॥१७०॥
सेवोन्निद्रमदद्रावस्सुमंगलसुमङ्गल: ।
सचेतनाचेतनेशो हस्तिपैशाचिकेष्टद: ॥१७१॥
क्षेत्रादिप:क्षमाभर्ता क्षणं क्षिप्रप्रसादन: ।
क्षमापर: क्षमानन्द: क्षिप्र: क्षोणीसुरद्रुम: ॥१७२॥
जाग्रत्स्वाप्नस्सुसौषुप्त: तुरीय: प्रणवात्मक: ।
सोपाधिको निर्गुणोथ स्वानन्देशोथ योगक: ॥१७३॥
वरेण्यतनयो वाग्मी वरेण्यज्ञानदायक: ।
वरेण्यगीतासन्दाता  वरेण्यराज्यरक्षक: ॥१७४॥
विघ्नेशो विघ्नशमन: वैनायकवरप्रद: ।
क्रतुप्रिय: क्रतुमय: क्रतुतुष्टो क्रतुस्थित: ॥१७५॥
तत्त्वाधीशस्तत्त्वमय: तत्त्वंपदनिरुपित: ।
तत्त्वमस्याकृतिधरस्तुन्दिलस्तुङ्गवक्त्रक: ॥१७६॥
तुरीयस्तुर्यपदगस्तुरीयमूर्तिधारक: ।
ढुंढीश्वरो ढुंढितेशी ढुंढी ढुंढिविनायक: ॥१७७॥
यादवेन्द्रो यादवेष्टदायको यदुपूजित: ।
ययातिपूजनप्रीतो ययातिराज्यरक्षक: ॥१७८॥
यादवेन्द्रयोगदाता यादवेशसुसिद्धिद: ।
योगेशो योगसन्दाता योगसिद्धिप्रदायक: ॥१७९॥
योगशान्तिमयो योगपारगानां सुशान्तिद: ।
हुङ्कारनादमुदितो हुंकारेण सुरक्षक: ॥१८०॥
हुंकारेण विघ्नहर्ता हुंकारेणारिनाशक: ।
हुंकारेण विश्वस्रष्टा हुंकारेण प्रपालक: ॥१८१॥
हुंकारेण विघ्नहर्ता हुंकारेणाष्टसिद्धिद: ।
मूलऋग्गणगायत्री षडर्णवर्णसंभव: ॥१८२॥
इदं नाम्नां सहस्रं तु वक्रतुण्डस्य ब्रह्मण: ।
य: पठेत्प्रातरुत्थाय ब्राह्मे वाऽपिमुहूर्तके ॥१८३॥

। फलश्रुति: ।
प्रात:कालेऽथ मध्याह्ने सायाह्ने सङ्गमेथवा ।
नित्यं वा भौमवारे वा शुक्रे वा भानुवारके ॥१८४॥
पक्षद्वयोश्चतुर्थ्यां वा पूर्णिमायां विशेषत: ।
विषुवायनकालेषु पुण्ये वै समयान्तरे ॥१८५॥
सलभेद्धर्ममर्थंच कामं मोक्षं न संशय: ।
पापेभ्यो विघ्नसंघेभ्यो रोगेभ्यो मुच्यतेध्रुवम्‌ ॥१८६॥
भूतले स्वर्गलोकेच भुक्त्वाच विपुलं सुखम्‌ ।
ब्रह्मविष्णुमहेशानां लोकेषु पूजितो मुदा ॥१८७॥
स्थित्वा भुक्त्वा च भोगांश्च वक्रतुण्डप्रसादत: ।
चिन्तामणिद्वीपवरमिक्षुसागरमध्यगम्‌ ॥१८८॥
संप्राप्य कल्पं संस्थाय ब्रह्मानन्दसमन्वित: ।
कल्पान्ते ब्रह्मसायुज्यं प्राप्नुयान्नात्रसंशय: ॥१८९॥
‘वक्रतुण्डसहस्रनामस्तोत्रनिरूपणं नाम
द्वात्रिंशतम:पटल: संपूर्ण: ॥’

N/A

References : N/A
Last Updated : April 16, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP