संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| प्रभद्रादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - प्रभद्रादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत प्रभद्रादिवर्ग Translation - भाषांतर प्रभद्रः पञ्चधा प्रोक्तः काश्मर्यो लघुपूर्वकः ।द्विरग्निमन्थः श्योनाकद्वितयं चाजशृङ्गिका ॥९.१काश्मर्याश्मन्तकश्चाथ कर्णिकारद्वयं तथा ।वृश्चिकाली च कुटजस्तद्बीजं च शिरीषकः ॥९.२करञ्जः षड्विधोऽङ्कोलो नीलः सर्जाश्वकर्णकौ ।तालः श्रीतालहिन्तालमाडास्तूलस्तमालकः ॥९.३चतुर्विधः कदम्बोऽथ वानीरः कुम्भिवेतसः ।धवश्च धन्वनो भूर्जस्तिनिशश्च ततोऽर्जुनः ॥९.४हरिद्रुदग्धाशाखोटाः शाकोऽथो शिंशपात्रयं ।असनत्रयं च वरुणः पुत्रजीवश्च पिण्डिका ॥९.५कारस्करोऽथ कटभ्यौ क्षवको देवसर्षपः ।डहुर्विकङ्कतश्चेति स्वराब्धिगणिताः क्रमात् ॥९.६अथ निगदितः प्रभद्रः पिचुमन्दः पारिभद्रको निम्बः ।काकफलः कीरेष्टो नेतारिष्टश्च सर्वतोभद्रः ॥९.७धमनो विशीर्णपर्णः पवनेष्टः पीतसारकः शीतः ।वरतिक्तोऽरिष्टफलो ज्येष्ठामालकश्च हिङ्गुनिर्यासः ॥९.८छर्दनश्चाग्निधमनो ज्ञेया नाम्नां तु विंशतिः ॥९.९प्रभद्रकः प्रभवति शीततिक्तकः कफव्रणकृमिवमिशोफशान्तये ।बलासभिद्बहुविषपित्तदोषजिद्विशेषतो हृदयविदाहशान्तिकृत् ॥९.१०महानिम्बो मदोद्रेकः कार्मुकः केशमुष्टिकः ।काकाण्डो रम्यकोऽक्षीरो महातिक्तो हिमद्रुमः ॥९.११महानिम्बस्तु शिशिरः कषायः कटुतिक्तकः ।अस्रदाहबलासघ्नो विषमज्वरनाशनः ॥९.१२कैडर्योऽन्यो महानिम्बो रामणो रमणस्तथा ।गिरिनिम्बो महारिष्टः शुक्लशालः कफाह्वयः ॥९.१३कैडर्यः कटुकस्तिक्तः कषायः शीतलो लघुः ।संतापशोषकुष्ठास्रकृमिभूतविषापहः ॥९.१४भूनिम्बो नार्यतिक्तः स्यात्कैरातो रामसेनकः ।कैराततिक्तको हैमः काण्डतिक्तः किरातकः ॥९.१५भूनिम्बो वातलस्तिक्तः कफपित्तज्वरापहः ।व्रणसंरोपणः पथ्यः कुष्ठकण्डूतिशोफनुत् ॥९.१६नेपालनिम्बो नैपालस्तृणनिम्बो ज्वरान्तकः ।नाडीतिक्तोऽर्धतिक्तश्च निद्रारिः संनिपातहा ॥९.१७नेपालनिम्बः शीतोष्णो योगवाही लघुस्तथा ।तिक्तोऽतिकफपित्तास्रशोफतृष्णाज्वरापहः ॥९.१८कण्डूलः कृष्णगर्भश्च सोमवल्कप्रचेतसी ।भद्रावती महाकुम्भी कैडर्यो रामसेनकः ॥९.१९कुमुदा चोग्रगन्धश्च भद्रा रञ्जनकस्तथा ।कुम्भी च लघुकाश्मर्यः श्रीपर्णी च त्रिपञ्चधा ॥९.२०कट्फलः कटुरुष्णश्च कासश्वासज्वरापहः ।उग्रदाहहरो रुच्यो मुखरोगशमप्रदः ॥९.२१अग्निमन्थोऽग्निमथनः तर्कारी वैजयन्तिका ।वह्निमन्थोऽरणी केतुः श्रीपर्णी कर्णिका जया ।नादेयी विजयानन्ता नदी यावत्त्रयोदश ॥९.२२तर्कारी कटुरुष्णा च तिक्तानिलकफापहा ।शोफश्लेष्माग्निमान्द्यार्शोविड्बन्धाध्माननाशनी ॥९.२३क्षुद्राग्निमन्थस्तपनो विजया गणिकारिका ।अरणिर्लघुमन्थश्च तेजोवृक्षस्तनुत्वचा ॥९.२४अग्निमन्थद्वयं चैव तुल्यं वीर्यरसादिषु ।तत्प्रयोगानुसारेण योजयेत्स्वमनीषया ॥९.२५श्योनाकः शुकनासश्च कट्वङ्गोऽथ कटंभरः ।मयूरजङ्घोऽरलुकः प्रियजीवः कुटन्नटः ॥९.२६श्योनाकः पृथुशिम्बोऽन्यो भल्लको दीर्घवृन्तकः ।पोतवृक्षश्च टेण्टूको भूतसारो मुनिद्रुमः ॥९.२७निःसारः फल्गुवृन्ताकः पूतिपत्त्रो वसन्तकः ।मण्डूकपर्णः पीताङ्गो जम्बूकः पीतपादकः ॥९.२८वातारिः पीतकः शोणः कुटनश्च विरेचनः ।भ्रमरेष्टो बर्हिजङ्घो नेत्रनेत्रमिताभिधः ॥९.२९श्योनाकयुगलं तिक्तं शीतलं च त्रिदोषजित् ।पित्तश्लेष्मातिसारघ्नं संनिपातज्वरापहं ॥९.३०टेण्टुफलं कटूष्णं च कफवातहरं लघु ।दीपनं पाचनं हृद्यं रुचिकृल्लवणाम्लकं ॥९.३१अजशृङ्गी मेषशृङ्गी वर्तिका सर्पदंष्ट्रिका ।चक्षुष्या तिक्तदुग्धा च पुत्रश्रेणी विषाणिका ॥९.३२अजशृङ्गी कटुस्तिक्ता कफार्शःशूलशोफजित् ।चक्षुष्या श्वासहृद्रोगविषकासातिकुष्ठजित् ॥९.३३अजशृङ्गीफलं तिक्तं कटूष्णं कफवातजित् ।जठरानलकृत्हृद्यं रुचिरं लवणाम्लकं ॥९.३४स्यात्काश्मर्यः काश्मरी कृष्णवृन्ता हीरा भद्रा सर्वतोभद्रिका च ।श्रीपर्णी स्यात्सिन्धुपर्णी सुभद्रा कम्भारी सा कट्फला भद्रपर्णी ॥९.३५कुमुदा च गोपभद्रा विदारिणी क्षीरिणी महाभद्रा ।मधुपर्णी स्वभद्रा कृष्णा श्वेता च रोहिणी गृष्टिः ॥९.३६स्थूलत्वचा मधुमती सुफला मेदिनी महाकुमुदा ।सुदृढत्वचा च कथिता विज्ञेयोनत्रिंशतिर्नाम्नां ॥९.३७काश्मरी कटुका तिक्ता गुरूष्णा कफशोफनुत् ।त्रिदोषविषदाहार्तिज्वरतृष्णास्रदोषजित् ॥९.३८अश्मन्तकश्चेन्दुकश्च कुद्दालश्चाम्लपत्त्रकः ।श्लक्ष्णत्वक्पीलुपत्त्रश्च स्मृतो यमलपत्त्रकः ॥९.३९अश्मान्तकेन्दुशफरी शिलान्तश्चाम्बुदः स्मृतः ।पाषाणान्तक इत्युक्तो वह्निचन्द्रमिताह्वयः ॥९.४०अश्मन्तकः स्यान्मधुरः कषायः सुशीतलः पित्तहरः प्रमेहजित् ।विदाहतृष्णाविषमज्वरापहो विषार्तिविच्छर्दिहरश्च भूतजित् ॥९.४१अथ भवति कर्णिकारो राजतरुः प्रग्रहश्च कृतमालः ।सुफलश्च परिव्याधो व्याधिरिपुः पङ्क्तिबीजको वसुसंज्ञः ॥९.४२कर्णिकारो रसे तिक्तः कटूष्णः कफशूलहृत् ।उदरकृमिमेहघ्नो व्रणगुल्मनिवारणः ॥९.४३आरग्वधोऽन्यो मन्थानो रोचनश्चतुरङ्गुलः ।आरेवतो दीर्घफलो व्याधिघातो नृपद्रुमः ॥९.४४हेमपुष्पो राजतरुः कण्डूघ्नश्च ज्वरान्तकः ।अरुजः स्वर्णपुष्पश्च स्वर्णद्रुः कुष्ठसूदनः ॥९.४५कर्णाभरणकः प्रोक्तो महाराजद्रुमः स्मृतः ।कर्णिकारो महादिः स्यात्प्रोक्तश्चैकोनविंशतिः ॥९.४६आरग्वधोऽतिमधुरः शीतः शूलापहारकः ।ज्वरकण्डूकुष्ठमेहकफविष्टम्भनाशनः ॥९.४७वृश्चिकाली विषाणी च विषघ्नी नेत्ररोगहा ।उष्ट्रिकाप्यलिपर्णी च दक्षिणावर्त्तकी तथा ॥९.४८कलिकाप्यागमावर्त्ता देवलाङ्गुलिका तथा ।करभा भूरिदुग्धा च कर्कशा चामरा च सा ॥९.४९स्वर्णपुष्पा युग्मफला तथा क्षीरविषाणिका ।प्रोक्ता भासुरपुष्पा च वसुचन्द्रसमाह्वया ॥९.५०वृश्चिकाली कटुस्तिक्ता सोष्णा हृद्वक्त्रशुद्धिकृत् ।रक्तपित्तहरा बल्या विबन्धारोचकापहा ॥९.५१कुटजः कौटजः शक्रो वत्सको गिरिमल्लिका ।कलिङ्गो मल्लिकापुष्पः प्रावृष्यः शक्रपादपः ॥९.५२वरतिक्तो यवफलः संग्राही पाण्डुरद्रुमः ।प्रावृषेण्यो महागन्धः स्यात्पञ्चदशधाभिधः ॥९.५३कुटजः कटुतिक्तोष्णः कषायश्चातिसारजित् ।तत्रासितोऽस्रपित्तघ्नस्त्वग्दोषार्शोनिकृन्तनः ॥९.५४इन्द्रयवा तु शक्राह्वा शक्रबीजानि वत्सकः ।तथा वत्सकबीजानि भद्रजा कुटजाफलं ॥९.५५ज्ञेया भद्रयवा चैव बीजान्ता कुटजाभिधा ।तथा कलिङ्गबीजानि पर्यायैर्दशधाभिधा ॥९.५६इन्द्रयवा कटुस्तिक्ता शीता कफवातरक्तपित्तहरा ।दाहातिसारशमनो नानाज्वरदोषशूलमूलघ्नी ॥९.५७शिरीषः शीतपुष्पश्च भण्डिको मृदुपुष्पकः ।शुकेष्टो बर्हिपुष्पश्च विषहन्ता सुपुष्पकः ॥९.५८उद्दानकः शुकतरुर्ज्ञेयो लोमशपुष्पकः ।कपीतनः कलिङ्गश्च श्यामलः शङ्खिनीफलः ।मधुपुष्पस्तथा वृत्तपुष्पः सप्तदशाह्वयः ॥९.५९शिरीषः कटुकः शीतो विषवातहरः परः ।पामासृक्कुष्ठकण्डूतित्वग्दोषस्य विनाशनः ॥९.६०करञ्जो नक्तमालश्च पूतिकश्चिरबिल्वकः ।पूतिपर्णो वृद्धफलो रोचनश्च प्रकीर्यकः ॥९.६१करञ्जः कटुरुष्णश्च चक्षुष्यो वातनाशनः ।तस्य स्नेहोऽतिस्निग्धश्च वातघ्नः स्थिरदीप्तिदः ॥९.६२अन्यो घृतकरञ्जः स्यात्प्रकीर्यो घृतपर्णकः ।स्निग्धपत्रस्तपस्वी च विषारिश्च विरोचनः ॥९.६३घृतकरञ्जः कटूष्णो वातहृद्व्रणनाशनः ।सर्वत्वग्दोषशमनो विषस्पर्शविनाशनः ॥९.६४ज्ञेयो महाकरञ्जोऽन्यः षड्ग्रन्थो हस्तिचारिणी ।उदकीर्या विषघ्नी च काकघ्नी मदहस्तिनी ।अङ्गारवल्ली शार्ङ्गेष्टा मधुसत्तावमायिनी ॥९.६५हस्तिरोहणकश्चैव ज्ञेयो हस्तिकरञ्जकः ।सुमनाः काकभाण्डी च मदमत्तश्च षोडश ॥९.६६महाकरञ्जस्तीक्ष्णोष्णः कटुको विषनाशनः ।कण्डूविचर्चिकाकुष्ठत्वग्दोषव्रणनाशनः ॥९.६७प्रकीर्यो रजनीपुष्पः सुमनाः पूतिकर्णिकः ।पूतिकरञ्जः कैडर्यः कलिमालश्च सप्तधा ॥९.६८अन्यो गुच्छकरञ्जः स्निग्धदलो गुच्छपुच्छको नन्दी ।गुच्छी च मातृनन्दी सानन्दो दन्तधावनो वसवः ॥९.६९करञ्जः कटुतिक्तोष्णो विषवातार्तिकृन्तनः ।कण्डूविचर्चिकाकुष्ठस्पर्शत्वग्दोषनाशनः ॥९.७०रीठाकरञ्जकस्त्वन्यो गुच्छलो गुच्छपुष्पकः ।रीठा गुच्छफलोऽरिष्टो मङ्गल्यः कुम्भबीजकः ।प्रकीर्यः सोमवल्कश्च फेनिलो रुद्रसंज्ञकः ॥९.७१रीठाकरञ्जस्तिक्तोष्णः कटुः स्निग्धश्च वातजित् ।कफघ्नः कुष्ठकण्डूतिविषविस्फोटनाशनः ॥९.७२अङ्कोलः कोठरो रेची गूढपत्रो निकोचकः ।गुप्तस्नेहः पीतसारो मदनो गूढमल्लिका ॥९.७३पीतस्ताम्रफलो ज्ञेयो दीर्घकालो गुणाढ्यकः ।कोलः कोलम्बकर्णश्च गन्धपुष्पश्च रोचनः ।विज्ञानतैलगर्भश्च स्मृतिसंख्याभिधा स्मृतः ॥९.७४अङ्कोलः कटुकः स्निग्धो विषलूतादिदोषनुत् ।कफानिलहरः सूतशुद्धिकृत्रेचनीयकः ॥९.७५नीलस्तु नीलवृक्षो वातारिः शोफनाशनो नखनामा ।नखवृक्षश्च नखालुर्नखप्रियो दिग्गजेन्द्रमितसंज्ञः ॥९.७६नीलवृक्षस्तु कटुकः कषायोष्णो लघुस्तथा ।वातामयप्रशमनो नानाश्वयथुनाशनः ॥९.७७सर्जः सर्जरसः शालः कालकुटो रजोद्भवः ।वल्लीवृक्षश्चीरपर्णो रालः कार्श्योऽजकर्णकः ॥९.७८वस्तकर्णः कषायी च ललनो गन्धवृक्षकः ।वंशश्च शालनिर्यासो दिव्यसारः सुरेष्टकः ।शूरोऽग्निवल्लभश्चैव यक्षधूपः सुसिद्धकः ॥९.७९सर्जस्तु कटुतिक्तोष्णो हिमः स्निग्धोऽतिसारजित् ।पित्तास्रदोषकुष्ठघ्नः कण्डूविस्फोटवातजित् ॥९.८०जरणद्रुमोऽश्वकर्णस्तार्क्ष्यप्रसवश्च शस्यसंवरणः ।धन्यश्च दीर्घपर्णः कुशिकतरुः कौशिकश्चापि ॥९.८१अश्वकर्णः कटुस्तिक्तः स्निग्धः पित्तास्रनाशनः ।ज्वरविस्फोटकण्डूघ्नः शिरोदोषार्तिकृन्तनः ॥९.८२तालस्तालद्रुमः पत्री दीर्घस्कन्धो ध्वजद्रुमः ।तृणराजो मधुरसो मदाढ्यो दीर्घपादपः ॥९.८३चिरायुस्तरुराजश्च गजभक्ष्यो दृढच्छदः ।दीर्घपत्रो गुच्छपत्रोऽप्यासवद्रुश्च षोडश ॥९.८४तालश्च मधुरः शीतपित्तदाहश्रमापहः ।सरश्च कफपित्तघ्नो मदकृद्दाहशोषनुत् ॥९.८५श्रीतालो मधुतालश्च लक्ष्मीतालो मृदुच्छदः ।विशालपत्रो लेखार्हो मसीलेख्यदलस्तथा ।शिरालपत्रकश्चैव याम्योद्भूतो नवाह्वयः ॥९.८६श्रीतालो मधुरोऽत्यन्तं ईषच्चैव कषायकः ।पित्तजित्कफकारी च वातं ईषत्प्रकोपयेत् ॥९.८७हिन्तालः स्थूलतालश्च वल्कपत्रो बृहद्दलः ।गर्भस्रावी लतातालो भीषणो बहुकण्टकः ॥९.८८स्थिरपत्रो द्विधालेख्यः शिरापत्रः स्थिराङ्घ्रिपः ।अम्लसारो बृहत्तालः स्याच्चतुर्दशधाभिधः ॥९.८९हिन्तालो मधुराम्लश्च कफकृत्पित्तदाहनुत् ।श्रमतृष्णापहारी च शिशिरो वातदोषनुत् ॥९.९०माडो माडद्रुमो दीर्घो ध्वजवृक्षो वितानकः ।मद्यद्रुमो मोहकारी मदद्रुरृजुरङ्कधा ॥९.९१माडस्तु शिशिरो रुच्यः कषायः पित्तदाहकृत् ।तृष्णापहो मरुत्कारी श्रमहृत्श्लेष्मकारकः ॥९.९२तूलं तूदं ब्रह्मकाष्ठं ब्राह्मणेष्टं च यूपकं ।ब्रह्मदारु सुपुष्पं च सुरूपं नीलवृन्तकं ।क्रमुकं विप्रकाष्ठं च मृदुसारं द्विभूमितं ॥९.९३तूलं तु मधुराम्लं स्यात्वातपित्तहरं सरं ।दाहप्रशमनं वृष्यं कषायं कफनाशनं ॥९.९४तमालो नीलतालः स्यात्कालस्कन्धस्तमालकः ।नीलध्वजश्च तापिञ्छः कालतालो महाबलः ॥९.९५तमालो मधुरो बल्यो वृष्यश्च शिशिरो गुरुः ।कफपित्ततृषादाहश्रमभ्रान्तिकरः परः ॥९.९६कदम्बो वृत्तपुष्पश्च सुरभिर्ललनाप्रियः ।कादम्बर्यः सिन्धुपुष्पो मदाढ्यः कर्णपूरकः ॥९.९७कदम्बस्तिक्तकटुकः कषायो वातनाशनः ।शीतलः कफपित्तार्तिनाशनः शुक्रवर्धनः ॥९.९८धाराकदम्बः प्रावृष्यः पुलकी भृङ्गवल्लभः ।मेघागमप्रियो नीपः प्रावृषेण्यः कदम्बकः ॥९.९९धूलीकदम्बः क्रमुकप्रसूनः परागपुष्पो बलभद्रसंज्ञकः ।वसन्तपुष्पो मकरन्दवासो भृङ्गप्रियो रेणुकदम्बकोऽष्टौ ॥९.१००भूमीकदम्बो भूनिम्बो भूमिजो भृङ्गवल्लभः ।लघुपुष्पो वृत्तपुष्पो विषघ्नो व्रणहारकः ॥९.१०१त्रिकदम्बाः कटुर्वर्ण्या विषशोफहरा हिमाः ।कषायाः पित्तलास्तिक्ता वीर्यवृद्धिकराः पराः ॥९.१०२वानीरो वृत्तपुष्पश्च शाखालो जलवेतसः ।व्याधिघातः परिव्याधो नादेयो जलसम्भवः ॥९.१०३वानीरस्तिक्तशिशिरो रक्षोघ्नो व्रणशोधनः ।पित्तास्रकफदोषघ्नः संग्राही च कषायकः ॥९.१०४कुम्भी रोमालुविटपी रोमशः पर्पटद्रुमः ।कुम्भी कटुः कषायोष्णो ग्राही वातकफापहः ॥९.१०५वेतसो निचुलो ज्ञेयो वञ्जुलो दीर्घपत्रकः ।कलनो मञ्जरीनम्रः सुषेणो गन्धपुष्पकः ॥९.१०६वेतसः कटुकः स्वादुः शीतो भूतविनाशनः ।पित्तप्रकोपणो रुच्यो विज्ञेयो दीपनः परः ।रक्तपित्तोद्भवं रोगं कुष्ठदोषं च नाशयेत् ॥९.१०७धवो दृढतरुर्गौरः कषायो मधुरत्वचः ।शुक्लवृक्षः पाण्डुतरुर्धवलः पाण्डुरो नव ॥९.१०८धवः कषायः कटुकः कफघ्नोऽनिलनाशनः ।पित्तप्रकोपणो रुच्यो विज्ञेयो दीपनः परः ॥९.१०९धन्वनो रक्तकुसुमो धनुवृक्षो महाबलः ।रुजापहः पिच्छलको रूक्षः स्वादुफलश्च सः ॥९.११०धन्वनः कटुकोष्णश्च कषायः कफनाशनः ।दाहशोषकरो ग्राही कण्ठामयशमप्रदः ॥९.१११भूर्जो वल्कद्रुमो भुर्जः सुचर्मा भूर्जपत्रकः ।चित्रत्वग्बिन्दुपत्रश्च रक्षापत्रो विचित्रकः ।भूतघ्नो मृदुपत्रश्च शैलेन्द्रस्थो द्विभूमितः ॥९.११२भूर्जः कटुकषायोष्णो भूतरक्षाकरः परः ।त्रिदोषशमनः पथ्यो दुष्टकौटिल्यनाशनः ॥९.११३तिनिशः स्यन्दनश्चक्री शताङ्गः शकटो रथः ।रथिको भस्मगर्भश्च मेषी जलधरो दश ॥९.११४तिनिशस्तु कषायोष्णः कफरक्तातिसारजित् ।ग्राहको दाहजननो वातामयहरः परः ॥९.११५अर्जुनः शम्बरः पार्थश्चित्रयोधी धनंजयः ।वैरान्तकः किरीटी च गाण्डीवी शिवमल्लकः ॥९.११६सव्यसाची नदीसर्जः कर्णारिः कुरुवीरकः ।कौन्तेय इन्द्रसूनुश्च वीरद्रुः कृष्णसारथिः ।पृथाजः फाल्गुनो धन्वी ककुभश्चैकविंशतिः ॥९.११७अर्जुनस्तु कषायोष्णः कफघ्नो व्रणनाशनः ।पित्तश्रमतृषार्तिघ्नो मारुतामयकोपनः ॥९.११८हरिद्रुः पीतदारुः स्यात्पीतकाष्ठश्च पीतकः ।कदम्बकः सुपुष्पश्च सुराह्वः पीतकद्रुमः ॥९.११९हरिद्रुः शीतलस्तिक्तो मङ्गल्यः पित्तवान्तिजित् ।अङ्गकान्तिकरो बल्यो नानात्वग्दोषनाशनः ॥९.१२०दग्धा दग्धरुहा प्रोक्ता दग्धिका च स्थलेरुहा ।रोमशा कर्कशदला भस्मरोहा सुदग्धिका ॥९.१२१दग्धा कटुकषायोष्णा कफवातनिकृन्तनी ।पित्तप्रकोपणी चैव जठरानलदीपनी ॥९.१२२शाखोटः स्याद्भूतवृक्षो गवाक्षी यूकावासो भूर्जपत्रश्च पीतः ।कौशिक्योऽजक्षीरनाशश्च सूक्तस्तिक्तोष्णोऽयं पित्तकृद्वातहारी ॥९.१२३शाकः क्रकचपत्रः स्यात्खरपत्रोऽतिपत्रकः ।महीसहः श्रेष्टकाष्ठः स्थिरसारो गृहद्रुमः ॥९.१२४शाकस्तु सारकः प्रोक्तः पित्तदाहश्रमापहः ।कफघ्नं मधुरं रुच्यं कषायं शाकवल्कलं ॥९.१२५शिंशपा तु महाश्यामा कृष्णसारा च धूम्रिका ।तीक्ष्णसारा च धीरा च कपिला कृष्णशिंशपा ॥९.१२६श्यामादिशिंशपा तिक्ता कटूष्णा कफवातनुत् ।नष्टाजीर्णहरा दीप्या शोफातीसारहारिणी ॥९.१२७शिंशपान्या श्वेतपत्रा सिताह्वादिश्च शिंशपा ।श्वेतादिशिंशपा तिक्ता शिशिरा पित्तदाहनुत् ॥९.१२८कपिला शिंशपा चान्या पीता कपिलशिंशपा ।सारिणी कपिलाक्षी च भस्मगर्भा कुशिंशपा ॥९.१२९कपिला शिंशपा तिक्ता शीतवीर्या श्रमापहा ।वातपित्तज्वरघ्नी च छर्दिहिक्काविनाशिनी ॥९.१३०शिंशपात्रितयं वर्ण्यं हिमशोफविसर्पजित् ।पित्तदाहप्रशमनं बल्यं रुचिकरं परं ॥९.१३१असनस्तु महासर्जः सौरिर्बन्धूकपुष्पकः ।प्रियको बीजवृक्षश्च नीलकः प्रियशालकः ॥९.१३२असनः कटुरुष्णश्च तिक्तो वातार्तिदोषनुत् ।सारको गलदोषघ्नो रक्तमण्डलनाशनः ॥९.१३३द्वितीयो नीलबीजः स्यान्नीलपत्रः सुनीलकः ।नीलद्रुमो नीलसारो नीलनिर्यासको रसैः ॥९.१३४बीजवृक्षौ कटू शीतौ कषायौ कुष्ठनाशनौ ।सारकौ कण्डुदद्रुघ्नौ श्रेष्ठस्तत्रासितस्तयोः ॥९.१३५वरुणः श्वेतपुष्पश्च तिक्तशाकः कुमारकः ।श्वेतद्रुमः साधुवृक्षः तमालो मारुतापहः ॥९.१३६वरुणः कटुरुष्णश्च रक्तदोषहरः परः ।शीर्षवातहरः स्निग्धो दीप्यो विद्रधिवातजित् ॥९.१३७पुत्रजीवः पवित्रश्च गर्भदः सुतजीवकः ।कुटजीवोऽपत्यजीवः सिद्धिदोऽपत्यजीवकः ॥९.१३८पुत्रजीवो हिमो वृष्यः श्लेष्मदो गर्भजीवदः ।चक्षुष्यः पित्तशमनो दाहतृष्णानिवारणः ॥९.१३९महापिण्डीतरुः प्रोक्तः श्वेतपिण्डीतकश्च सः ।करहाटः क्षुरश्चैव शस्त्रकोशतरुः सरः ॥९.१४०पिण्डीतरुः कषायोष्णस्त्रिदोषशमनोऽपि च ।चर्मरोगापहश्चैव विशेषाद्रक्तदोषजित् ॥९.१४१कारस्करस्तु किम्पाको विषतिन्दुर्विषद्रुमः ।गरद्रुमो रम्यफलः कुपाकः कालकूटकः ॥९.१४२कारस्करः कटूष्णश्च तिक्तः कुष्ठविनाशनः ।वातामयास्रकण्डूतिकफामार्शोव्रणापहः ॥९.१४३कटभी नाभिका शौण्डी पाटली किणिही तथा ।मधुरेणुः क्षुद्रशामा कैडर्यः श्यामला नव ॥९.१४४शितादिकटभी श्वेता किणिही गिरिकर्णिका ।शिरीषपत्रा कालिन्दी शतपादी विषघ्निका ।महाश्वेता महाशौण्डी महादिकटभी तथा ॥९.१४५कटभी भवेत्कटूष्णा गुल्मविषाध्मानशूलदोषघ्नी ।वातकफाजीर्णरुजाशमनी श्वेता च तत्र गुणयुक्ता ॥९.१४६क्षवकः क्षुरकस्तीक्ष्णः क्रूरो भूताङ्कुशः क्षवः ।राजोद्वेजनसंज्ञश्च भूतद्रावी ग्रहाह्वयः ॥९.१४७भूताङ्कुशस्तीव्रगन्धः कषायोष्णः कटुस्तथा ।भूतग्रहादिदोषघ्नः कफवातनिकृन्तनः ॥९.१४८देवसर्षपकश्चाक्षो बदरो रक्तमूलकः ।सुरसर्षपकश्चैन्द्रस्तथा सूक्ष्मदलः स्मृतः ।सर्षपो निर्जरादिः स्यात्कुरराङ्घ्रिर्नवाभिधः ॥९.१४९देवसर्षपनामा तु कटूष्णः कफनाशनः ।जन्तुदोषहरो रुच्यो वक्त्रामयविशोधनः ॥९.१५०लकुचो लिकुचः शालः कषायी दृढवल्कलः ।डहुः कार्श्यश्च शूरश्च स्थूलस्कन्धो नवाह्वयः ॥९.१५१लकुचः स्वरसे तिक्तः कषायोष्णो लघुस्तथा ।कफदोषहरो दाही मलसंग्रहदायकः ॥९.१५२विकङ्कतो व्याघ्रपादो ग्रन्थिलः स्वादुकण्टकः ।कण्ठपादो बहुफलो गोपघोण्टा स्रुवद्रुमः ॥९.१५३मृदुफलो दन्तकाष्ठो यज्ञीयो ब्रह्मपादपः ।पिण्डरोहिणकः पूतः किङ्किणी च त्रिपञ्चधा ॥९.१५४विकङ्कतोऽम्लमधुरः पाकेऽतिमधुरो लघुः ।दीपनः कामलास्रघ्नः पाचनः पित्तनाशनः ॥९.१५५इत्थं वन्यमहीरुहाह्वयगुणाभिख्यानमुख्यानया भङ्ग्या भङ्गुरिताभिधान्तरमहाभोगश्रिया भास्वरं ।वैद्यो वै द्यतु वर्गं एनं अखिलं विज्ञाय वैज्ञानिकः प्रज्ञालोकविजृम्भणेन सहसा स्वैरं गदानां गणं ॥९.१५६ये वृश्चन्ति नृणां गदान्गुरुतरानाक्रम्य वीर्यासिना ये स्थित्वापि वने गुणेन सरुजां स्वेनावनं तन्वते ।तेषां एष महानसीममहिमा वन्यात्मनां वासभूर्वृक्षाणां भणितो भिषग्भिरसमो यो वृक्षवर्गाख्यया ॥९.१५७यः काश्मीरकुलोज्ज्वलाम्बुजवनीहंसोऽपि संसेव्यते नित्योल्लासितनीलकण्ठमनसः प्रीत्याद्यभग्नश्रिया ।तस्यायं नवमः कृतौ नरहरेर्वर्गः प्रभद्रादिको भद्रात्मन्यभिधानशेखरशिखाचूडामणौ संस्थितः ॥९.१५८ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP