संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| पर्पटादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - पर्पटादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत पर्पटादिवर्ग Translation - भाषांतर पर्पटो जीवकश्चैवर्षभकः श्रावणी द्विधा ।मेदाद्वयं ऋद्धिवृद्धी धूम्रपत्त्रा प्रसारणी ॥४.१चतुष्पाषाणभेदः स्यात्कन्या बर्हिशिखा तथा ।क्षीरिणीद्वितयं चैव त्रायमाणा रुदन्तिका ॥४.२ब्राह्मी द्विधा च वन्दाकः कुलत्था तण्डुलीयकः ।चिविल्लो नागशुण्डी च कुटुम्बी स्थलपद्मिनी ॥४.३जम्बूश्च नागदन्ती च विष्णुक्रान्ता कुणञ्जरः ।भूम्यामली च गोरक्षी गोलोमी दुग्धफेनिका ॥४.४क्षुद्राम्लिका च लज्जाह्वी हंसपादी च काथरा ।पुनर्नवात्रयं प्रोक्तं वसुको द्विविधः स्मृतः ॥४.५सर्पिणी चालिर्मत्स्याक्षी गुण्डालावनिपाटली ।स्यात्पाण्डुरफली श्वेता ब्रह्मदण्डी द्रवन्तिका ॥४.६द्रोणपुष्पीद्वयं चैव झण्डूर्गोरक्षदुग्धिका ।नवबाणमिताः क्षुद्रक्षुपाः प्रोक्ता यथाक्रमात् ॥४.७पर्पटश्चरको रेणुस्तृष्णारिः खरको रजः ।शीतः शीतप्रियः पांशुः कल्पाङ्गी वर्मकण्टकः ॥४.८कृशशाखः पर्पटकः सुतिक्तो रक्तपुष्पकः ।पित्तारिः कटुपत्त्रश्च कवचोऽष्टादशाभिधः ॥४.९पर्पटः शीतलस्तिक्तः पित्तश्लेष्मज्वरापहः ।रक्तदाहारुचिग्लानिमदविभ्रमनाशनः ॥४.१०जीवको जीवनो जीव्यः शृङ्गाह्वः प्राणदः प्रियः ।चिरजीवी च मधुरो मङ्गल्यः कूर्चशीर्षकः ॥४.११ह्रस्वाङ्गो वृद्धिदश्चोक्तो ह्यायुष्मान्जीवदस्तथा ।दीर्घायुर्बलदश्चैव नामान्येतानि षोडश ॥४.१२जीवको मधुरः शीतो रक्तपित्तानिलार्तिजित् ।क्षयदाहज्वरान्हन्ति शुक्रश्लेष्मविवर्धनः ॥४.१३ऋषभो गोपतिर्धीरो विषाणी धूर्द्धरो वृषः ।ककुद्मान्पुङ्गवो वोढा शृङ्गी धुर्यश्च भूपतिः ॥४.१४कामी ऋक्षप्रियश्चोक्षा लाङ्गुली गौश्च बन्धुरः ।गोरक्षो वनवासी च ज्ञेयो विंशतिनामकः ॥४.१५ऋषभो मधुरः शीतः पित्तरक्तविरेकनुत् ।शुक्रश्लेष्मकरो दाहक्षयज्वरहरश्च सः ॥४.१६श्रावणी स्यान्मुण्डितिका भिक्षुः श्रवणशीर्षिका ।श्रवणा च प्रव्रजिता परिव्राजी तपोधना ॥४.१७श्रावणी तु कषाया स्यात्कटूष्णा कफपित्तनुत् ।आमातीसारकासघ्नी विषच्छर्दिविनाशिनी ॥४.१८महाश्रावणिकान्या सा महामुण्डी च लोचनी ।कदम्बपुष्पी विकचा क्रोडचूडा पलङ्कषा ॥४.१९नदीकदम्बो मुण्डाख्या महामुण्डनिका च सा ।छिन्ना ग्रन्थिनिका माता स्थविरा लोभनी तथा ।भूकदम्बोऽलम्बुषा स्यादिति सप्तदशाह्वया ॥४.२०महामुण्ड्युष्णतिक्ता च ईषद्गौल्या मरुच्छिदा ।स्वरकृद्रोचनी चैव मेहहृच्च रसायनी ॥४.२१मेदा वसा मणिच्छिद्रा जीवनी शल्यपर्णिका ।नखच्छेद्या हिमा रङ्गा मध्यदेशे प्रजायते ॥४.२२मेदःसारा स्नेहवती मेदिनी मधुरा वरा ।स्निग्धा मेदोद्रवा साध्वी शल्यदा बहुरन्ध्रिका ।ऊनविंशत्याह्वया सा मता पूरुषदन्तिका ॥४.२३मेदा तु मधुरा शीता पित्तदाहार्तिकासनुत् ।राजयक्ष्मज्वरहरा वातदोषकरी च सा ॥४.२४महामेदा वसुच्छिद्रा जीवनी पांशुरागिणी ।देवेष्टा सुरमेदा च दिव्या देवमणिस्तथा ॥४.२५देवगन्धा महाच्छिद्रा ऋक्षार्हा रुद्रसंमिता ।महामेदाभिधः कन्दो लताजातः सुपाण्डुरः ।मेदापि शुक्लकन्दः स्यान्मेदोधातुं इव स्रवेत् ॥४.२६महामेदा हिमा रुच्या कफशुक्रप्रवृद्धिकृत् ।हन्ति दाहास्रपित्तानि क्षयवातज्वरं च सा ॥४.२७ऋद्धिः सिद्धिः प्राणदा जीवदात्री सिद्धा योग्या चेतनीया रथाङ्गी ।मङ्गल्या स्याल्लोककान्ता यशस्या जीवश्रेष्ठा द्वादशाह्वा क्रमेण ॥४.२८वृद्धिस्तुष्टिः पुष्टिदा वृद्धिदात्री मङ्गल्या श्रीः सम्पदाशीर्जनेष्टा ।लक्ष्मीर्भूतिर्मुत्सुखं जीवभद्रा स्यादित्येषा लोकसंज्ञा क्रमेण ॥४.२९ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशयामले ।श्वेतरोमान्वितः कन्दो लताजातः सरन्ध्रकः ॥४.३०तूलग्रन्थिसमा ऋद्धिर्वामावर्तफला च सा ।वृद्धिस्तु दक्षिणावर्तफला प्रोक्ता महर्षिभिः ॥४.३१ऋद्धिर्वृद्धिश्च मधुरा सुस्निग्धा तिक्तशीतला ।रुचिमेधाकरी श्लेष्मक्रिमिकुष्ठहरा परा ॥४.३२प्रयोगेष्वनयोरेकं यथालाभं प्रयोजयेत् ।यत्र द्वयानुसृष्टिः स्याद्द्वयं अप्यत्र योजयेत् ॥४.३३धूम्रपत्त्रा तु धूम्राह्वा सुलभा तु स्वयम्भुवा ।गृध्रपत्त्रा च गृध्राणी क्रिमिघ्नी स्त्रीमलापहा ॥४.३४धूम्रपत्त्रा रसे तिक्ता शोफघ्नी क्रिमिनाशिनी ।उष्णा कासहरा चैव रुच्या दीपनकारिणी ॥४.३५प्रसारणी सुप्रसरा सारणी सरणी सरा ।चारुपर्णी राजबला भद्रपर्णी प्रतानिका ॥४.३६प्रबला राजपर्णी च बल्या भद्रबला तथा ।चन्द्रवल्ली प्रभद्रा च ज्ञेया पञ्चदशाह्वया ॥४.३७प्रसारणी गुरूष्णा च तिक्ता वातविनाशिनी ।अर्शःश्वयथुहन्त्री च मलविष्टम्भहारिणी ॥४.३८पाषाणभेदकोऽश्मघ्नः शिलाभेदोऽश्मभेदकः ।श्वेता चोपलभेदी च नगजिच्छिलिगर्भजा ॥४.३९पाषाणभेदो मधुरस्तिक्तो मेहविनाशनः ।तृड्दाहमूत्रकृच्छ्रघ्नः शीतलश्चाश्मरीहरः ॥४.४०अन्या तु वटपत्त्री स्यादन्या चैरावती च सा ।गोधावतीरावती च श्यामा खट्वाङ्गनामिका ॥४.४१वटपत्त्री हिमा गौल्या मेहकृच्छ्रविनाशिनी ।बलदा व्रणहन्त्री च किंचिद्दीपनकारिणी ॥४.४२अन्या श्वेता शिलावल्का शिलाजा शैलवल्कला ।वल्कला शैलगर्भाह्वा शिलात्वक्सप्तनामिका ॥४.४३शिलावल्कं हिमं स्वादु मेहकृच्छ्रविनाशनं ।मूत्ररोधाश्मरीशूलक्षयपित्तापहारकं ॥४.४४क्षुद्रपाषाणभेदान्या चतुष्पत्त्री च पार्वती ।नागभूरश्मकेतुश्च गिरिभूः कन्दरोद्भवा ॥४.४५शैलोद्भवा च गिरिजा नगजा च दशाह्वया ।क्षुद्रपाषाणभेदा तु व्रणकृच्छ्राश्मरीहरा ॥४.४६गृहकन्या कुमारी च कन्यका दीर्घपत्त्रिका ।स्थलेरुहा मृदुः कन्या बहुपत्त्रामराजरा ॥४.४७कण्टकप्रावृता वीरा भृङ्गेष्टा विपुलस्रवा ।ब्रह्मघ्नी तरुणी रामा कपिला चाम्बुधिस्रवा ।सुकण्टका स्थूलदलेत्येकविंशतिनामका ॥४.४८गृहकन्या हिमा तिक्ता मदगन्धिः कफापहा ।पित्तकासविषश्वासकुष्ठघ्नी च रसायनी ॥४.४९बर्हिचूडा तु शिखिनी शिखालुः सुशिखा शिखा ।शिखाबला केकिशिखा मयूराद्यभिधा शिखा ॥४.५०बर्हिचूडा रसे स्वादुर्मूत्रकृच्छ्रविनाशिनी ।बालग्रहादिदोषघ्नी वश्यकर्मणि शस्यते ॥४.५१क्षीरिणी काञ्चनक्षीरी कर्षणी कटुपर्णिका ।तिक्तदुग्धा हैमवती हिमदुग्धा हिमावती ॥४.५२हिमाद्रिजा पीतदुग्धा यवचिञ्चा हिमोद्भवा ।हैमी च हिमजा चेति चतुरेकगुणाह्वया ॥४.५३क्षीरिणी कटुतिक्ता च रेचनी शोफतापनुत् ।क्रिमिदोषकफघ्नी च पित्तज्वरहरा च सा ॥४.५४स्वर्णक्षीरी स्वर्णदुग्धा स्वर्णाह्वा रुक्मिणी तथा ।सुवर्णा हेमदुग्धी च हेमक्षीरी च काञ्चनी ॥४.५५स्वर्णक्षीरी हिमा तिक्ता क्रिमिपित्तकफापहा ।मूत्रकृच्छ्राश्मरीशोफदाहज्वरहरा परा ॥४.५६त्रायमाणा कृतत्राणा त्रायन्ती त्रायमाणिका ।बलभद्रा सुकामा च वार्षिकी गिरिजानुजा ॥४.५७मङ्गल्याह्वा देवबला पालनी भयनाशिनी ।अवनी रक्षणी त्राणा विज्ञेया षोडशाह्वया ॥४.५८त्रायन्ती शीतमधुरा गुल्मज्वरकफास्रनुत् ।भ्रमतृष्णाक्षयग्लानिविषच्छर्दिविनाशिनी ॥४.५९स्याद्रुदन्ती स्रवत्तोया संजीवन्यमृतस्रवा ।रोमाञ्चिका महामांसी चणपत्त्री सुधास्रवा ॥४.६०रुदन्ती कटुतिक्तोष्णा क्षयक्रिमिविनाशिनी ।रक्तपित्तकफश्वासमेहहारी रसायनी ॥४.६१चणपत्त्रसमं पत्त्रं क्षुपं चैव तथाम्लकं ।शिशिरे जलबिन्दूनां स्रवन्तीति रुदन्तिका ॥४.६२ब्राह्मी सरस्वती सौम्या सुरश्रेष्ठा सुवर्चला ।कपोतवेगा वैधात्री दिव्यतेजा महौषधी ॥४.६३स्वायम्भुवी सोमलता सुरेज्या ब्रह्मकन्यका ।मण्डूकमाता मत्स्याक्षी मण्डूकी सुरसा तथा ॥४.६४मेध्या वीरा भारती च वरा च परमेष्ठिनी ।दिव्या च शारदी चेति चतुर्विंशतिनामका ॥४.६५ब्राह्मी हिमा कषाया च तिक्ता वातास्रपित्तजित् ।बुद्धिं प्रज्ञां च मेधां च कुर्यादायुष्यवर्धनी ॥४.६६ब्राह्मी तु क्षुद्रपत्त्रान्या लघुब्राह्मी जलोद्भवा ।ब्राह्मी तिक्तरसोष्णा च सरा वातामशोफजित् ॥४.६७वन्दाकः पादपरुहा शिखरी तरुरोहिणी ।वृक्षादनी वृक्षरुहा कामवृक्षश्च शेखरी ॥४.६८केशरूपा तरुरुहा तरुस्था गन्धमेदिनी ।कामिनी तरुरुट्श्यामा द्रुपदी षोडशाभिधाः ॥४.६९वन्दाकस्तिक्तशिशिरः कफपित्तश्रमापहः ।वश्यादिसिद्धिदो वृष्यः कषायश्च रसायनः ॥४.७०कुलत्था दृक्प्रसादा च ज्ञेयारण्यकुलत्थिका ।कुलाली लोचनहिता चक्षुष्या कुम्भकारिका ॥४.७१कुलत्थिका कटुस्तिक्ता स्यादर्शःशूलनाशनी ।विबन्धाध्मानशमनी चक्षुष्या व्रणरोपणी ॥४.७२तण्डुलीयस्तु भण्डीरस्तण्डुली तण्डुलीयकः ।ग्रन्थिलो बहुवीर्यश्च मेघनादो घनस्वनः ॥४.७३सुशाकः पथ्यशाकश्च स्फूर्जथुः स्वनिताह्वयः ।वीरस्तण्डुलनामा च पर्यायाश्च चतुर्दश ॥४.७४तण्डुलीयस्तु शिशिरो मधुरो विषनाशनः ।रुचिकृद्दीपनः पथ्यः पित्तदाहभ्रमापहः ॥४.७५चिविल्लिका रक्तदला खरच्छदा स्यात्क्षुद्रघोली मधुमालपत्त्रिका ।चिविल्लिका चैव कटुः कषायिका ज्वरेऽतिसारे च हिता रसायनी ॥४.७६हस्तिशुण्डी महाशुण्डी शुण्डी घूसरपत्त्रिका ।हस्तिशुण्डी कटूष्णा स्यात्संनिपातज्वरापहा ॥४.७७कुटुम्बिनी पयस्या च क्षीरिणी जलकामुका ।वक्रशल्या दुराधर्षा क्रूरकर्मा झिरिण्टिका ॥४.७८शीता प्रहरजाया च शीतला च जलेरुहा ।विख्याता किल विद्वद्भिरेषा द्वादशनामभिः ॥४.७९कुटुम्बिनी तु मधुरा ग्राहिणी कफपित्तनुत् ।व्रणास्रदोषकण्डूतिनाशनी सा रसायनी ॥४.८०स्थलपद्मी तु पद्माह्वा चारटी पद्मचारिणी ।सुगन्धमूलाम्बुरुहा लक्ष्मीश्रेष्ठा सुपुष्करा ॥४.८१रम्या पद्मवती चातिचरा स्थूलरुहा स्मृता ।ज्ञेया पुष्करिणी चैव पुष्कराद्या च पर्णिका ।पुष्करादियुता नाडी प्रोक्ता पञ्चदशाह्वया ॥४.८२स्थलादिपद्मिनी गौल्या तिक्ता शीता च वान्तिनुत् ।रक्तपित्तहरा मेहभूतातीसारनाशनी ॥४.८३जम्बूर्जाम्बवती वृत्ता वृत्तपुष्पा च जाम्बवी ।मदघ्नी नागदमनी दुर्धर्षा दुःसहा नव ॥४.८४ज्ञेया जम्बूस्त्रिदोषघ्नी तीक्ष्णोष्णा कटुतिक्तका ।उदराध्मानदोषघ्नी कोष्ठशोधनकारिणी ॥४.८५नागदन्ती श्वेतघण्टा मधुपुष्पा विशोधनी ।नागस्फोता विशालाक्षी नागच्छत्रा विचक्षणा ॥४.८६सर्पपुष्पी शुक्लपुष्पी स्वादुका शीतदन्तिका ।सितपुष्पी सर्पदन्ती नागिनी बाणभूमिता ॥४.८७नागदन्ती कटुस्तिक्ता रूक्षा वातकफापहा ।मेधाकृद्विषदोषघ्नी पाचनी शुभदायिनी ।गुल्मशूलोदरव्याधिकण्ठदोषनिकृन्तनी ॥४.८८विष्णुक्रान्ता हरिक्रान्ता नीलपुष्पापराजिता ।नीलक्रान्ता सतीना च विक्रान्ता छर्दिका च सा ।विष्णुक्रान्ता कटुस्तिक्ता कफवातामयापहा ॥४.८९कुणञ्जरः कुणञ्जी च कुणञ्जोऽरण्यवास्तुकः ।कुणञ्जो मधुरो रुच्यो दीपनः पाचनो हितः ॥४.९०भूम्यामली तमाली च ताली चैव तमालिका ।उच्चटा दृढपादी च वितुन्ना च वितुन्निका ॥४.९१भूधात्री चारुटा वृष्या विषघ्नी बहुपत्रिका ।बहुवीर्याहिभयदा विश्वपर्णी हिमालया ।जटा वीरा च नाम्नां सा भवेदेकोनविंशतिः ॥४.९२भूधात्री तु कषायाम्ला पित्तमेहविनाशनी ।शिशिरा मूत्ररोगार्तिशमनी दाहनाशनी ॥४.९३गोरक्षी सर्पदण्डी च दीर्घदण्डी सुदण्डिका ।चित्रला गन्धबहुला गोपाली पञ्चपर्णिका ॥४.९४गोरक्षी मधुरा तिक्ता शिशिरा दाहपित्तनुत् ।विस्फोटवान्त्यतीसारज्वरदोषविनाशनी ॥४.९५गोलोमिका तु गोधूमी गोजा क्रोष्टुकपुच्छिका ।गोसम्भवा प्रस्तरिणी विज्ञेयेति षडाह्वया ॥४.९६गोलोमिका कटुस्तिक्ता त्रिदोषशमनी हिमा ।मूलरोगास्रदोषघ्नी ग्राहिणी दीपनी च सा ॥४.९७दुग्धफेनी पयःफेनी फेनदुग्धा पयस्विनी ।लूतारिर्व्रणकेतुश्च गोजापर्णी च सप्तधा ॥४.९८दुग्धफेनी कटुस्तिक्ता शिशिरा विषनाशिनी ।व्रणापसारिणी रुच्या युक्त्या चैव रसायनी ॥४.९९क्षुद्राम्लिका तु चाङ्गेरी चुक्राह्वा चुक्रिका च सा ।लोणाम्ला च चतुष्पर्णी लोणा लोडाम्लपत्रिका ॥४.१००अम्बष्ठाम्लवती चैव अम्ला दन्तशठा मता ।शस्त्राङ्गा चाम्लपत्री च ज्ञेया पञ्चदशाह्वया ॥४.१०१क्षुद्राम्ली च रसे साम्ला सोष्णा सा वह्निवर्धनी ।रुचिकृद्ग्रहणीदोषदुर्नामघ्नी कफापहा ॥४.१०२रक्तपादी शमीपत्रा स्पृक्का खदिरपत्रिका ।सङ्कोचनी समङ्गा च नमस्कारी प्रसारिणी ॥४.१०३लज्जालुः सप्तपर्णी स्यात्खदिरी गण्डमालिका ।लज्जा च लज्जिका चैव स्पर्शलज्जास्ररोधनी ॥४.१०४रक्तमूला ताम्रमूला स्वगुप्ताञ्जलिकारिका ।नाम्नां विंशतिरित्युक्ता लज्जायास्तु भिषग्वरैः ॥४.१०५रक्तपादी कटुः शीता पित्तातीसारनाशनी ।शोफदाहश्रमश्वासव्रणकुष्ठकफास्रनुत् ॥४.१०६लज्जालुर्वैपरीत्यान्या अल्पक्षुपबृहद्दला ।वैपरीत्या तु लज्जालुर्ह्यभिधाने प्रयोजयेत् ॥४.१०७लज्जालुर्वैपरीत्याह्वा कटुरुष्णा कफामनुत् ।रसो नियामकोऽत्यन्तनानाविज्ञानकारकः ॥४.१०८रक्तपाद्यपरा प्रोक्ता त्रिपदा हंसपादिका ।घृतमण्डलिका ज्ञेया विश्वग्रन्थिस्त्रिपादिका ॥४.१०९विपादी कीटमारी च हेमपादी मधुस्रवा ।कर्णाटी ताम्रपत्री च विक्रान्ता सुवहा तथा ॥४.११०ब्रह्मादनी पदाङ्गी च शीताङ्गी सुतपादुका ।संचारिणी च पदिका प्रह्लादी कीलपादिका ॥४.१११गोधापदी च हंसाङ्घ्रिर्धार्त्तराष्ट्रपदी तथा ।हंसपादी च विज्ञेया नाम्ना चैषा शराक्षिधा ॥४.११२हंसपादी कटूष्णा स्यात्विषभूतविनाशिनी ।भ्रान्त्यपस्मारदोषघ्नी विज्ञेया च रसायनी ॥४.११३काथरा हयपर्यायैः काथरान्तैः प्रकीर्तिता ।अश्वकाथरिका तिक्ता वातघ्नी दीपनी परा ॥४.११४पुनर्नवा विशाखश्च कठिल्लः शशिवाटिका ।पृथ्वी च सितवर्षाभूर्दीर्घपत्रः कठिल्लकः ॥४.११५श्वेता पुनर्नवा सोष्णा तिक्ता कफविषापहा ।कासहृद्रोगशूलास्रपाण्डुशोफानिलार्तिनुत् ॥४.११६पुनर्नवान्या रक्ताख्या क्रूरा मण्डलपत्रिका ।रक्तकाण्डा वर्षकेतुर्लोहिता रक्तपत्रिका ॥४.११७वैशाखी रक्तवर्षाभूः शोफघ्नी रक्तपुष्पिका ।विकस्वरा विषघ्नी च प्रावृषेण्या च सारिणी ॥४.११८वर्षाभवः शोणपत्रः शोणः संमीलितद्रुमः ।पुनर्नवो नवो नव्यः स्याद्द्वाविंशतिसंज्ञया ॥४.११९रक्ता पुनर्नवा तिक्ता सारिणी शोफनाशिनी ।दरदोषघ्नी पाण्डुपित्तप्रमर्दिनी ॥४.१२०नीला पुनर्नवा नीला श्यामा नीलपुनर्नवा ।कृष्णाख्या नीलवर्षाभूर्नीलिनी स्वाभिधान्विता ॥४.१२१नीला पुनर्नवा तिक्ता कटूष्णा च रसायनी ।हृद्रोगपाण्डुश्वयथुश्वासवातकफापहा ॥४.१२२वसुकोऽथ वसुः शैवो वसोऽथ शिवमल्लिका ।पाशुपतः शिवमतः सुरेष्टः शिवशेखरः ।सितो रक्तो द्विधा प्रोक्तो ज्ञेयः स च नवाभिधः ॥४.१२३वसुकौ कटुतिक्तोष्णौ पाके शीतौ च दीपनौ ।अजीर्णवातगुल्मघ्नौ श्वेतश्चैव रसायनः ॥४.१२४सर्पिणी भुजगी भोगी कुण्डली पन्नगी फणी ।षडभिधा सर्पिणी स्याद्विषघ्नी कुचवर्धनी ॥४.१२५वृश्चिका नखपर्णी च पिच्छिलाप्यलिपत्रिका ।वृश्चिका पिच्छलाम्ला स्यादन्त्रवृद्ध्यादिदोषनुत् ॥४.१२६ब्राह्मी वयस्या मत्स्याक्षी मीनाक्षी सोमवल्लरी ।मत्स्याक्षी शिशिरा रुच्या व्रणदोषक्षयापहा ॥४.१२७गुण्डाला तु जलोद्भूता गुच्छबुध्ना जलाशया ।गुण्डाला कटुतिक्तोष्णा शोफव्रणविनाशनी ॥४.१२८भूपाटली च कुम्भी च भूताली रक्तपुष्पिका ।भूपाटली कटूष्णा च पारदे सुप्रयोजिका ॥४.१२९पाटली पाण्डुरफली धूसरा वृत्तबीजका ।भूरिफली तथा पाण्डुफली स्यात्षड्विधाभिधा ॥४.१३०शिशिरा पाण्डुरफली गौल्या कृच्छ्रार्तिदोषहा ।बल्या पित्तहरा वृष्या मूत्राघातनिवारणी ॥४.१३१श्वेता तु छुरिकापत्री पर्वमूलाप्यविप्रिया ।श्वेतातिमधुरा शीता स्तन्यदा रुचिकृत्परा ॥४.१३२ब्रह्मदण्ड्यजलादण्डी कण्टपत्रफला च सा ।ब्रह्मदण्डी कटूष्णा स्यात्कफशोफानिलापहा ॥४.१३३द्रवन्ती शाम्बरी चित्रा न्यग्रोधी शतमूलिका ।प्रत्यक्श्रेणी वृषा चण्डा पत्रश्रेण्याखुकर्णिका ॥४.१३४मूषकाह्वादिका कर्णी प्रतिपर्णीशिफा सा ।सहस्रमूली विक्रान्ता ज्ञेया स्याच्चतुरेकधा ॥४.१३५द्रवन्ती मधुरा शीता रसबन्धकरी परा ।ज्वरघ्नी क्रिमिहा शूलशमनी च रसायनी ॥४.१३६द्रोणपुष्पी दीर्घपत्रा कुम्भयोनिः कुतुम्बिका ।चित्राक्षुपः कुतुम्बा च सुपुष्पा चित्रपत्त्रिका ॥४.१३७द्रोणपुष्पी कटुः सोष्णा रुच्या वातकफापहा ।अग्निमान्द्यहरा चैव पथ्या वातापहारिणी ॥४.१३८अन्या चैव महाद्रोणा कुरुम्बा देवपूर्वका ।दिव्यपुष्पा महाद्रोणी देवीकाण्डा षडाह्वया ॥४.१३९देवद्रोणी कटुस्तिक्ता मेध्या वातार्तिभूतनुत् ।कफमान्द्यापहा चैव युक्त्या पारदशोधने ॥४.१४०झण्डूः स्यात्स्थूलपुष्पा तु झण्डूको झेण्डुकस्तथा ।झण्डूः कटुकषायः स्यात्ज्वरभूतग्रहापहा ॥४.१४१गोरक्षदुग्धी गोरक्षी ताम्रदुग्धी रसायनी ।बहुपत्रा मृताजीवी मृतसंजीवनी मुनिः ॥४.१४२गोरक्षदुग्धी मधुरा वृष्या सा ग्राहिणी हिमा ।सर्ववश्यकरी चैव रसे सिद्धिगुणप्रदा ॥४.१४३इत्थं वितत्य विशदीक्रियमाणनानाक्षुद्रक्षुपाह्वयगुणप्रगुणापवर्गं ।वर्गं विधाय मुखमण्डनं एनं उच्चैरुच्चाटनाय च रुजां प्रभुरस्तु वैद्यः क्षुधं रान्ति जनस्योच्चैस्तस्मात्क्षुद्राः प्रकीर्तिताः ।तेषां क्षुपाणां वर्गोऽयं आदाने धातुरुच्यते ॥४.१४४धत्ते नित्यसमाधिसंस्तववशात्प्रीत्यार्चितेशार्पितां स्वात्मीयामृतहस्ततां किल सदा यः सर्वसंजीवनीं ।वर्गस्तस्य कृतौ नृसिंहकृतिनो यः पर्पटादिमहानेष प्राञ्चति नामकाण्डपरिषच्चूडामणौ पञ्चमः ॥४.१४५ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP