अथर्ववेदः - काण्डं ४

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


४,१।१अ - ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन आवः ।
४,१।१च् - स बुध्न्या उपमा अस्य विष्ठाः सतश् च योनिम् असतश् च वि वः ॥१॥

४,१।२अ - इयं पित्र्या राष्ट्र्य् एत्व् अग्रे प्रथमाय जनुषे भुवनेष्ठाः ।
४,१।२च् - तस्मा एतं सुरुचं ह्वारम् अह्यं घर्मं श्रीणन्तु प्रथमाय धास्यवे ॥२॥

४,१।३अ - प्र यो जज्ञे विद्वान् अस्य बन्धुर् विश्वा देवानां जनिमा विवक्ति ।
४,१।३च् - ब्रह्म ब्रह्मण उज् जभार मध्यान् निचैर् उच्चैः स्वधा अभि प्र तस्थौ ॥३॥

४,१।४अ - स हि विदः स पृथिव्या ऋतस्था मही क्षेमं रोदसी अस्कभायत् ।
४,१।४च् - महान् मही अस्कभायद् वि जातो द्यां सद्म पार्थिवं च रजः ॥४॥

४,१।५अ - स भुध्न्याद् आष्ट्र जनुषो 'भ्य् अग्रम् बृहस्पतिर् देवता तस्य सम्राट् ।
४,१।५च् - अहर् यच् छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः ॥५॥

४,१।६अ - नूनं तद् अस्य काव्यो हिनोति महो देवस्य पूर्व्यस्य धाम ।
४,१।६च् - एष जज्ञे बहुभिः साकम् इत्था पूर्वे अर्धे विषिते ससन् नु ॥६॥

४,१।७अ - यो 'थर्वाणं पितरं देवबन्धुं बृहस्पतिं नमसाव च गछात् ।
४,१।७च् - त्वं विश्वेषां जनिता यथासः कविर् देवो न दभायत् स्वधावान् ॥७॥


४,२।१अ - य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
४,२।१च् - यो 'स्येशे द्विपदो यश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥१॥

४,२।२अ - यः प्राणतो निमिषतो महित्वैको राजा जगतो बभूव ।
४,२।२च् - यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥२॥

४,२।३अ - यं क्रन्दसी अवतश् चस्कभाने भियसाने रोदसी अह्वयेथाम् ।
४,२।३च् - यस्यासौ पन्था रजसो विमानः कस्मै देवाय हविषा विधेम ॥३॥

४,२।४अ - यस्य द्यौर् उर्वी पृथिवी च मही यस्याद उर्व् अन्तरिक्षम् ।
४,२।४च् - यस्यासौ सूरो विततो महित्वा कस्मै देवाय हविषा विधेम ॥४॥

४,२।५अ - यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसाम् इद् आहुः ।
४,२।५च् - इमाश् च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥५॥

४,२।६अ - आपो अग्रे विश्वम् आवन् गर्भं दधाना अमृता ऋतज्ञाः ।
४,२।६च् - यासु देवीष्व् अधि देव आसीत् कस्मै देवाय हविषा विधेम ॥६॥

४,२।७अ - हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् ।
४,२।७च् - स दाधार पृथिवीम् उत द्यां कस्मै देवाय हविषा विधेम ॥७॥

४,२।८अ - आपो वत्सं जनयन्तीर् गर्भम् अग्रे सम् अइरयन् ।
४,२।८च् - तस्योत जायमानस्योल्ब आसीद् धिरण्ययः कस्मै देवाय हविषा विधेम ॥८॥


४,३।१अ - उद् इतस् त्रयो अक्रमन् व्याघ्रः पुरुषो वृकः ।
४,३।१च् - हिरुग् घि यन्ति सिन्धवो हिरुग् देवो वनस्पतिर् हिरुङ् नमन्तु शत्रवः ॥१॥

४,३।२अ - परेणैतु पथा वृकः परमेणोत तस्करः ।
४,३।२च् - परेण दत्वती रज्जुः परेणाघायुर् अर्षतु ॥२॥

४,३।३अ - अक्ष्यौ च ते मुखं च ते व्याघ्र जम्भयामसि ।
४,३।३च् - आत् सर्वान् विंशतिं नखान् ॥३॥

४,३।४अ - व्याघ्रं दत्वतां वयं प्रथमं जम्भयामसि ।
४,३।४च् - आद् उ ष्टेनम् अथो अहिं यातुधानम् अथो वृकम् ॥४॥

४,३।५अ - यो अद्य स्तेन आयति स संपिष्टो अपायति ।
४,३।५च् - पथाम् अपध्वंसेनैत्व् इन्द्रो वज्रेण हन्तु तम् ॥५॥

४,३।६अ - मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः ।
४,३।६च् - निम्रुक् ते गोधा भवतु नीचायच् छशयुर् मृगः ॥६॥

४,३।७अ - यत् संयमो न वि यमो वि यमो यन् न संयमः ।
४,३।७च् - इन्द्रजाः सोमजा आथर्वणम् असि व्याघ्रजम्भनम् ॥७॥


४,४।१अ - यां त्वा गन्धर्वो अखनद् वरुणाय मृतभ्रजे ।
४,४।१च् - तां त्वा वयं खनामस्य् ओषधिं शेपहर्षणीम् ॥१॥

४,४।२अ - उद् उषा उद् उ सूर्य उद् इदं मामकं वचः ।
४,४।२च् - उद् एजतु प्रजापतिर् वृषा शुष्मेण वाजिना ॥२॥

४,४।३अ - यथा स्म ते विरोहतो 'भितप्तम् इवानति ।
४,४।३च् - ततस् ते शुष्मवत्तरम् इयं कृणोत्व् ओषधिः ॥३॥

४,४।४अ - उच् छुष्मौषधीनां सारा ऋषभाणाम् ।
४,४।४च् - सं पुंसाम् इन्द्र वृष्ण्यम् अस्मिन् धेहि तनूवशिन् ॥४॥

४,४।५अ - अपां रसः प्रथमजो 'थो वनस्पतीनाम् ।
४,४।५च् - उत सोमस्य भ्रातास्य् उतार्शम् असि वृष्ण्यम् ॥५॥

४,४।६अ - अद्याग्ने अद्य सवितर् अद्य देवि सरस्वति ।
४,४।६च् - अद्यास्य ब्रह्मणस् पते धनुर् इवा तानया पसः ॥६॥

४,४।७अ - आहं तनोमि ते पसो अधि ज्याम् इव धन्वनि ।
४,४।७च् - क्रमस्वर्श इव रोहितम् अनवग्लायता सदा ॥७॥

४,४।८अ - अश्वस्याश्वतरस्याजस्य पेत्वस्य च ।
४,४।८च् - अथ ऋषभस्य ये वाजास् तान् अस्मिन् धेहि तनूवशिन् ॥८॥


४,५।१अ - सहस्रशृङ्गो वृषभो यः समुद्राद् उदाचरत् ।
४,५।१च् - तेना सहस्येना वयं नि जनान्त् स्वापयामसि ॥१॥

४,५।२अ - न भूमिं वातो अति वाति नाति पश्यति कश् चन ।
४,५।२च् - स्त्रियश् च सर्वाः स्वापय शुनश् चेन्द्रसखा चरन् ॥२॥

४,५।३अ - प्रोष्ठेशयास् तल्पेशया नारीर् या वह्यशीवरीः ।
४,५।३च् - स्त्रियो याः पुण्यगन्धयस् ताः सर्वाः स्वापयामसि ॥३॥

४,५।४अ - एजदेजद् अजग्रभं चक्षुः प्राणम् अजग्रभम् ।
४,५।४च् - अङ्गान्य् अजग्रभं सर्वा रात्रीणाम् अतिशर्वरे ॥४॥

४,५।५अ - य आस्ते यश् चरति यश् च तिष्ठन् विपश्यति ।
४,५।५च् - तेषां सं दध्मो अक्षीणि यथेदं हर्म्यं तथा ॥५॥

४,५।६अ - स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः ।
४,५।६च् - स्वपन्त्व् अस्यै ज्ञातयः स्वप्त्व् अयम् अभितो जनः ॥६॥

४,५।७अ - स्वप्न स्वप्नाभिकरणेन सर्वं नि स्वापया जनम् ।
४,५।७च् - ओत्सूर्यम् अन्यान्त् स्वापयाव्युषं जागृताद् अहम् इन्द्र इवारिष्टो अक्षितः ॥७॥


४,६।१अ - ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः ।
४,६।१च् - स सोमं प्रथमः पपौ स चकारारसं विषम् ॥१॥

४,६।२अ - यावती द्यावापृथिवी वरिम्णा यावत् सप्त सिन्धवो वितष्ठिरे ।
४,६।२च् - वाचं विषस्य दूषणीं ताम् इतो निर् अवादिषम् ॥२॥

४,६।३अ - सुपर्णस् त्वा गरुत्मान् विष प्रथमम् आवयत् ।
४,६।३च् - नामीमदो नारूरुप उतास्मा अभवः पितुः ॥३॥

४,६।४अ - यस् त आस्यत् पञ्चाङ्गुरिर् वक्राच् चिद् अधि धन्वनः ।
४,६।४च् - अपस्कम्भस्य शल्यान् निर् अवोचम् अहं विषम् ॥४॥

४,६।५अ - शल्याद् विषं निर् अवोचम् प्राञ्जनाद् उत पर्णधेः ।
४,६।५च् - अपाष्ठाच् छृङ्गात् कुल्मलान् निर् अवोचम् अहम् विषम् ॥५॥

४,६।६अ - अरसस् त इषो शल्यो 'थो ते अरसं विषम् ।
४,६।६च् - उतारसस्य वृक्षस्य धनुष् टे अरसारसम् ॥६॥

४,६।७अ - ये अपीषन् ये अदिहन् य आस्यन् ये अवासृजन् ।
४,६।७च् - सर्वे ते वध्रयः कृता वध्रिर् विषगिरिः कृतः ॥७॥

४,६।८अ - वध्रयस् ते खनितारो वध्रिस् त्वम् अस्य् ओषधे ।
४,६।८च् - वध्रिः स पर्वतो गिरिर् यतो जातम् इदं विषम् ॥८॥


४,७।१अ - वार् इदम् वारयातै वरणावत्याम् अधि ।
४,७।१च् - तत्रामृतस्यासिक्तं तेना ते वारये विषम् ॥१॥

४,७।२अ - अरसं प्राच्यं विषम् अरसं यद् उदीच्यम् ।
४,७।२च् - अथेदम् अधराच्यं करम्भेण वि कल्पते ॥२॥

४,७।३अ - करम्भं कृत्वा तिर्यं पीबस्पाकम् उदारथिम् ।
४,७।३च् - क्षुधा किल त्वा दुष्टनो जक्षिवान्त् स न रूरुपः ॥३॥

४,७।४अ - वि ते मदं मदावति शरम् इव पातयामसि ।
४,७।४च् - प्र त्वा चरुम् इव येषन्तं वचसा स्थापयामसि ॥४॥

४,७।५अ - परि ग्रामम् इवाचितं वचसा स्थापयामसि ।
४,७।५च् - तिष्ठा वृक्ष इव स्थाम्न्य् अभ्रिखाते न रूरुपः ॥५॥
४,७।६अ - पवस्तैस् त्वा पर्य् अक्रीणन् दूर्शेभिर् अजिनैर् उत ।
४,७।६च् - प्रक्रीर् असि त्वम् ओषधे 'भ्रिखाते न रूरुपः ॥६॥

४,७।७अ - अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे ।
४,७।७च् - वीरान् नो अत्र मा दभन् तद् व एतत् पुरो दधे ॥७॥


४,८।१अ - भूतो भूतेषु पय आ दधाति स भूतानाम् अधिपतिर् बभूव ।
४,८।१च् - तस्य मृत्युश् चरति राजसूयं स राजा अनु मन्यताम् इदं ॥१॥

४,८।२अ - अभि प्रेहि माप वेन उग्रश् चेत्ता सपत्नहा ।
४,८।२च् - आ तिष्ठ मित्रवर्धन तुभ्यम् देवा अधि ब्रुवन् ॥२॥

४,८।३अ - आतिष्ठन्तं परि विश्वे अभूषं छ्रियं वसानश् चरति स्वरोचिः ।
४,८।३च् - महत् तद् वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥३॥

४,८।४अ - व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः ।
४,८।४च् - विशस् त्वा सर्वा वाञ्छन्त्व् आपो दिव्याः पयस्वतीः ॥४॥

४,८।५अ - या आपो दिव्याः पयसा मदन्त्य् अन्तरिक्ष उत वा पृथिव्याम् ।
४,८।५च् - तासां त्वा सर्वासाम् अपाम् अभि षिञ्चामि वर्चसा ॥५॥

४,८।६अ - अभि त्वा वर्चसासिचन्न् आपो दिव्याः पयस्वतीः ।
४,८।६च् - यथासो मित्रवर्धनस् तथा त्वा सविता करत् ॥६॥

४,८।७अ - एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय ।
४,८।७च् - समुद्रं न सुभुवस् तस्थिवांसं मर्मृज्यन्ते द्वीपिनम् अप्स्व् अन्तः ॥७॥


४,९।१अ - एहि जीवं त्रायमाणं पर्वतस्यास्य् अक्ष्यम् ।
४,९।१च् - विश्वेभिर् देवैर् दत्तं परिधिर् जीवनाय कम् ॥१॥

४,९।२अ - परिपाणं पुरुषाणां परिपाणं गवां असि ।
४,९।२च् - अश्वानाम् अर्वताम् परिपाणाय तस्थिषे ॥२॥

४,९।३अ - उतासि परिपाणम् यातुजम्भनम् आञ्जन ।
४,९।३च् - उतामृतस्य त्वं वेत्थाथो असि जीवभोजनम् अथो हरितभेषजम् ॥३॥

४,९।४अ - यस्याञ्जन प्रसर्पस्य् अङ्गमङ्गम् परुष्परुः ।
४,९।४च् - ततो यक्ष्मं वि बाधस उग्रो मध्यमशीर् इव ॥४॥

४,९।५अ - नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम् ।
४,९।५च् - नैनं विष्कन्धम् अश्नुते यस् त्वा बिभर्त्य् आञ्जन ॥५॥

४,९।६अ - असन्मन्त्राद् दुष्वप्न्याद् दुष्कृताच् छमलाद् उत ।
४,९।६च् - दुर्हार्दश् चक्षुषो घोरात् तस्मान् नः पाह्य् आञ्जन ॥६॥

४,९।७अ - इदं विद्वान् आञ्जन सत्यं वक्ष्यामि नानृतम् ।
४,९।७च् - सनेयम् अश्वं गाम् अहम् आत्मानं तव पूरुष ॥७॥

४,९।८अ - त्रयो दासा आञ्जनस्य तक्मा बलास आद् अहिः ।
४,९।८च् - वर्षिष्ठः पर्वतानां त्रिककुन् नाम ते पिता ॥८॥

४,९।९अ - यद् आञ्जनं त्रैककुदम् जातं हिमवतस् परि ।
४,९।९च् - यातूंश् च सर्वाञ् जम्भयत् सर्वाश् च यातुधान्यः ॥९॥

४,९।१०अ - यदि वासि त्रैककुदं यदि यामुनम् उच्यसे ।
४,९।१०च् - उभे ते भद्रे नाम्नी ताभ्यां नः पाह्य् आञ्जन ॥१०॥


४,१०।१अ - वाताज् जातो अन्तरिक्षाद् विद्युतो ज्योतिषस् परि ।
४,१०।१च् - स नो हिरण्यजाः शङ्खः कृशनः पात्व् अंहसः ॥१॥

४,१०।२अ - यो अग्रतो रोचनानां समुद्राद् अधि जज्ञिषे ।
४,१०।२च् - शङ्खेन हत्वा रक्षांस्य् अत्त्रिणो वि षहामहे ॥२॥

४,१०।३अ - शङ्खेनामीवाम् अमतिं शङ्खेनोत सदान्वाः ।
४,१०।३च् - शङ्खो नो विश्वभेषजः कृशनः पात्व् अंहसः ॥३॥

४,१०।४अ - दिवि जातः समुद्रजः सिन्धुतस् पर्य् आभृतः ।
४,१०।४च् - स नो हिरण्यजाः शङ्ख आयुष्प्रतरणो मणिः ॥४॥

४,१०।५अ - समुद्राज् जातो मणिर् वृत्राज् जातो दिवाकरः ।
४,१०।५च् - सो अस्मान्त् सर्वतः पातु हेत्या देवासुरेभ्यः ॥५॥

४,१०।६अ - हिरण्यानाम् एको 'सि सोमात् त्वम् अधि जज्ञिषे ।
४,१०।६च् - रथे त्वम् असि दर्शत इषुधौ रोचनस् त्वं प्र ण आयूंषि तारिषत् ॥६॥

४,१०।७अ - देवानाम् अस्थि कृशनं बभूव तद् आत्मन्वच् चरत्य् अप्स्व् अन्तः ।
४,१०।७च् - तत् ते बध्नाम्य् आयुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय कार्शनस् त्वाभि रक्षतु ॥७॥


४,११।१अ - अनढ्वान् दाधार पृथिवीम् उत द्याम् अनढ्वान् दाधारोर्व् अन्तरिक्षम् ।
४,११।१च् - अनढ्वान् दाधार प्रदिशः षढ् उर्वीर् अनढ्वान् विश्वं भुवनम् आ विवेश ॥१॥

४,११।२अ - अनढ्वान् इन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रो वि मिमीते अध्वनः ।
४,११।२च् - भूतं भविष्यद् भुवना दुहानः सर्वा देवानाम् चरति व्रतानि ॥२॥

४,११।३अ - इन्द्रो जातो मनुष्येष्व् अन्तर् घर्मस् तप्तश् चरति शोशुचानः ।
४,११।३च् - सुप्रजाः सन्त् स उदारे न सर्षद् यो नाश्नीयाद् अनढुहो विजानन् ॥३॥

४,११।४अ - अनढ्वान् दुहे सुकृतस्य लोक अइनं प्याययति पवमानः पुरस्तात् ।
४,११।४च् - पर्जन्यो धारा मरुत ऊधो अस्य यज्ञः पयो दक्षिणा दोहो अस्य ॥४॥

४,११।५अ - यस्य नेशे यज्ञपतिर् न यज्ञो नास्य दातेशे न प्रतिग्रहीता ।
४,११।५च् - यो विश्वजिद् विश्वभृद् विश्वकर्मा घर्मं नो ब्रूत यतमश् चतुष्पात् ॥५॥

४,११।६अ - येन देवाः स्वर् आरुरुहुर् हित्वा शरीरम् अमृतस्य नाभिम् ।
४,११।६च् - तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन तपसा यशस्यवः ॥६॥

४,११।७अ - इन्द्रो रूपेणाग्निर् वहेन प्रजापतिः परमेष्ठी विराट् ।
४,११।७च् - विश्वानरे अक्रमत वैश्वानरे अक्रमतानदुह्य् अक्रमत ।
४,११।७ए - सो 'दृंहयत सो 'धारयत ॥७॥

४,११।८अ - मध्यम् एतद् अनढुहो यत्रैष वह आहितः ।
४,११।८च् - एतावद् अस्य प्राचीनं यावान् प्रत्यङ् समाहितः ॥८॥

४,११।९अ - यो वेदानदुहो दोहान् सप्तानुपदस्वतः ।
४,११।९च् - प्रजां च लोकं चाप्नोति तथा सप्तऋषयो विदुः ॥९॥

४,११।१०अ - पद्भिः सेदिम् अवक्रामन्न् इरां जङ्घाभिर् उत्खिदन् ।
४,११।१०च् - स्रमेणानढ्वान् कीलालं कीनाशश् चाभि गछतः ॥१०॥

४,११।११अ - द्वादश वा एता रात्रीर् व्रत्या आहुः प्रजापतेः ।
४,११।११च् - तत्रोप ब्रह्म यो वेद तद् वा अनढुहो व्रतम् ॥११॥

४,११।१२अ - दुहे सायं दुहे प्रातर् दुहे मध्यंदिनं परि ।
४,११।१२च् - दोहा ये अस्य संयन्ति तान् विद्मानुपदस्वतः ॥१२॥


४,१२।१अ - रोहण्य् असि रोहण्य् अस्थ्नश् छिन्नस्य रोहणी ।
४,१२।१च् - रोहयेदम् अरुन्धति ॥१॥

४,१२।२अ - यत् ते रिष्टं यत् ते द्युत्तम् अस्ति पेष्ट्रं त आत्मनि ।
४,१२।२च् - धाता तद् भद्रया पुनः सं दधत् परुषा परुः ॥२॥

४,१२।३अ - सं ते मज्जा मज्ज्ञा भवतु सम् उ ते परुषा परुः ।
४,१२।३च् - सं ते मांसस्य विस्रस्तं सम् अस्थ्य् अपि रोहतु ॥३॥

४,१२।४अ - मज्जा मज्ञा सं धीयतां चर्मणा चर्म रोहतु ।
४,१२।४च् - असृक् ते अस्थि रोहतु मांसं मांसेन रोहतु ॥४॥

४,१२।५अ - लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम् ।
४,१२।५च् - असृक् ते अस्थि रोहतु छिन्नं सं धेह्य् ओषधे ॥५॥

४,१२।६अ - स उत् तिष्ठ प्रेहि प्र द्रव रथः सुचक्रः ।
४,१२।६च् - सुपविः सुनाभिः प्रति तिष्ठोर्ध्वः ॥६॥

४,१२।७अ - यदि कर्तं पतित्वा संशश्रे यदि वाश्मा प्रहृतो जघान ।
४,१२।७च् - ऋभू रथस्येवाङ्गानि सं दधत् परुषा परुः ॥७॥


४,१३।१अ - उत देवा अवहितं देवा उन् नयथा पुनः ।
४,१३।१च् - उतागश् चक्रुषं देवा देवा जीवयथा पुनः ॥१॥

४,१३।२अ - द्वाव् इमौ वातौ वात आ सिन्धोर् आ परावतः ।
४,१३।२च् - दक्षं ते अन्य आवातु व्य् अन्यो वातु यद् रपः ॥२॥

४,१३।३अ - आ वात वाहि भेषजं वि वात वाहि यद् रपः ।
४,१३।३च् - त्वं हि विश्वभेषज देवानां दूत ईयसे ॥३॥
४,१३।४अ - त्रायन्ताम् इमं देवास् त्रायन्तां मरुतां गणाः ।
४,१३।४च् - त्रायन्तां विश्वा भूतानि यथायम् अरपा असत् ॥४॥

४,१३।५अ - आ त्वागमं शंतातिभिर् अथो अरिष्टतातिभिः ।
४,१३।५च् - दक्षं त उग्रम् आभारिषं परा यक्ष्मं सुवामि ते ॥५॥

४,१३।६अ - अयं मे हस्तो भगवान् अयं मे भगवत्तरः ।
४,१३।६च् - अयं मे विश्वभेषजो 'यं शिवाभिमर्शनः ॥६॥

४,१३।७अ - हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी ।
४,१३।७च् - अनामयित्नुभ्यां हस्ताभ्यां ताभ्यां त्वाभि मृशामसि ॥७॥


४,१४।१अ - अजो ह्य् अग्नेर् अजनिष्ट शोकात् सो अपश्यज् जनितारम् अग्रे ।
४,१४।१च् - तेन देवा देवताम् अग्रा आयन् तेन रोहान् रुरुहुर् मेध्यासः ॥१॥

४,१४।२अ - क्रमध्वम् अग्निना नाकम् उख्यान् हस्तेषु बिभ्रतः ।
४,१४।२च् - दिवस् पृष्ठं स्वर् गत्वा मिश्रा देवेभिर् आध्वम् ॥२॥

४,१४।३अ - पृष्ठात् पृथिव्या अहम् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् ।
४,१४।३च् - दिवो नाकस्य पृष्ठात् स्वर् ज्योतिर् अगाम् अहम् ॥३॥

४,१४।४अ - स्वर् यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी ।
४,१४।४च् - यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥४॥

४,१४।५अ - अग्ने प्रेहि प्रथमो देवतानां चक्षुर् देवानाम् उत मानुषानाम् ।
४,१४।५च् - इयक्षमाणा भृगुभिः सजोषाः स्वर् यन्तु यजमानाः स्वस्ति ॥५॥

४,१४।६अ - अजम् अनज्मि पयसा घृतेन दिव्यं सुपर्नं पयसं बृहन्तम् ।
४,१४।६च् - तेन गेष्म सुकृतस्य लोकं स्वर् आरोहन्तो अभि नाकम् उत्तमम् ॥६॥

४,१४।७अ - पञ्चौदनं पञ्चभिर् अङ्गुलिभिर् दर्व्योद्धर पञ्चधैतम् ओदनम् ।
४,१४।७च् - प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् ॥७॥

४,१४।८अ - प्रतीच्यां दिशि भसदम् अस्य धेह्य् उत्तरस्यां दिश्य् उत्तरं धेहि पार्श्वम् ।
४,१४।८च् - ऊर्ध्वायां दिश्य् अजस्यानूकं धेहि दिशि ध्रुवायां धेहि पाजस्यम् अन्तरिक्षे मध्यतो मध्यम् अस्य ॥८॥

४,१४।९अ - शृतम् अजं शृतया प्रोर्णुहि त्वचा सर्वैर् अङ्गैः संभृतं विश्वरूपम् ।
४,१४।९च् - स उत् तिस्ठेतो अभि नाकम् उत्तमं पद्भिश् चतुर्भिः प्रति तिष्ठ दिक्षु ॥९॥


४,१५।१अ - समुत्पतन्तु प्रदिशो नभस्वतीः सम् अभ्राणि वातजूतानि यन्तु ।
४,१५।१च् - महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥१॥

४,१५।२अ - सम् ईक्षयन्तु तविषाः सुदानवो 'पां रसा ओषधीभिः सचन्ताम् ।
४,१५।२च् - वर्षस्य सर्गा महयन्तु भूमिं पृथग् जायन्ताम् ओषधयो विश्वरूपाः ॥२॥

४,१५।३अ - सम् ईक्षयस्व गायतो नभांस्य् अपाम् वेगासः पृथग् उद् विजन्ताम् ।
४,१५।३च् - वर्षस्य सर्गा महयन्तु भूमिं पृथग् जायन्ताम् वीरुधो विश्वरूपाः ॥३॥

४,१५।४अ - गणास् त्वोप गायन्तु मारुताः पर्जन्य घोषिणः पृथक् ।
४,१५।४च् - सर्गा वर्षस्य वर्षतो वर्षन्तु पृथिवीम् अनु ॥४॥

४,१५।५अ - उद् ईरयत मरुतः समुद्रतस् त्वेषो अर्को नभ उत् पातयाथ ।
४,१५।५च् - महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥५॥

४,१५।६अ - अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा सम् अङ्धि ।
४,१५।६च् - त्वया सृष्टं बहुलम् अइतु वर्षम् आशारैषी कृशगुर् एत्व् अस्तम् ॥६॥

४,१५।७अ - सं वो 'वन्तु सुदानव उत्सा अजगरा उत ।
४,१५।७च् - मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीम् अनु ॥७॥

४,१५।८अ - आशामाशां वि द्योततां वाता वान्तु दिशोदिशः ।
४,१५।८च् - मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीम् अनु ॥८॥

४,१५।९अ - आपो विद्युद् अभ्रं वर्षं सं वो 'वन्तु सुदानव उत्सा अजगरा उत ।
४,१५।९च् - मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीम् अनु ॥९॥

४,१५।१०अ - अपाम् अग्निस् तनूभिः संविदानो य ओषधीनाम् अधिपा बभूव ।
४,१५।१०च् - स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस् परि ॥१०॥

४,१५।११अ - प्रजापतिः सलिलाद् आ समुद्राद् आप ईरयन्न् उदधिम् अर्दयाति ।
४,१५।११च् - प्र प्यायतां वृष्णो अश्वस्य रेतो 'र्वान् एतेन स्तनयित्नुनेहि ॥११॥

४,१५।१२अ - अपो निषिञ्चन्न् असुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीर् अपः सृज ।
४,१५।१२च् - वदन्तु पृश्निबाहवो मण्ढूका इरिणानु ॥१२॥

४,१५।१३अ - संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।
४,१५।१३च् - वाचम् पर्जन्यजिन्वितां प्र मण्दूका अवादिषुः ॥१३॥

४,१५।१४अ - उपप्रवद मण्ढूकि वर्षं आ वद तादुरि ।
४,१५।१४च् - मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः ॥१४॥

४,१५।१५अ - खण्वखा३इ खैमखा३इ मध्ये तदुरि ।
४,१५।१५च् - वर्षं वनुध्वं पितरो मरुतां मन इछत ॥१५॥

४,१५।१६अ - महान्तं कोशम् उद् अचाभि षिञ्च सविद्युतं भवतु वातु वातः ।
४,१५।१६च् - तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीर् ओषधयो भवन्तु ॥१६॥


४,१६।१अ - बृहन्न् एषाम् अधिष्ठाता अन्तिकाद् इव पश्यति ।
४,१६।१च् - य स्तायन् मन्यते चरन्त् सर्वं देवा इदं विदुः ॥१॥

४,१६।२अ - यस् तिष्ठति चरति यश् च वञ्चति यो निलायं चरति यः प्रतङ्कम् ।
४,१६।२च् - द्वौ संनिषद्य यन् मन्त्रयेते राजा तद् वेद वरुणस् तृतीयः ॥२॥

४,१६।३अ - उतेयं भूमिर् वरुणस्य राज्ञ उतासौ द्यौर् बृहती दूरेअन्ता ।
४,१६।३च् - उतो समुद्रौ वरुणस्य कुक्षी उतास्मिन्न् अल्प उदके निलीनः ॥३॥

४,१६।४अ - उत यो द्याम् अतिसर्पात् परस्तान् न स मुच्यातै वरुणस्य राज्ञः ।
४,१६।४च् - दिव स्पशः प्र चरन्तीदम् अस्य सहस्राक्षा अति पश्यन्ति भूमिम् ॥४॥

४,१६।५अ - सर्वं तद् राजा वरुणो वि चष्टे यद् अन्तरा रोदसी यत् परस्तात् ।
४,१६।५च् - संख्याता अस्य निमिषो जनानाम् अक्षान् इव श्वघ्नी नि मिनोति तानि ॥५॥

४,१६।६अ - ये ते पाशा वरुण सप्तसप्त त्रेधा तिष्ठन्ति विषिता रुषन्तः ।
४,१६।६च् - छिनन्तु सर्वे अनृतं वदन्तं यः सत्यवाद्य् अति तं सृजन्तु ॥६॥

४,१६।७अ - शतेन पाशैर् अभि धेहि वरुणैनं मा ते मोच्य् अनृतवाङ् नृचक्षः ।
४,१६।७च् - आस्तां जाल्म उदरं श्रंशयित्वा कोश इवाबन्धः परिकृत्यमानः ॥७॥

४,१६।८अ - यः समाभ्यो वरुणो यो व्याभ्यो यः संदेश्यो वरुणो यो विदेश्यो ।
४,१६।८च् - यो दैवो वरुणो यश् च मानुषः ॥८॥

४,१६।९अ - तैस् त्वा सर्वैर् अभि ष्यामि पाशैर् असाव् आमुष्यायणामुष्याः पुत्र ।
४,१६।९च् - तान् उ ते सर्वान् अनुसंदिशामि ॥९॥


४,१७।१अ - ईशाणां त्वा भेषजानाम् उज्जेष आ रभामहे ।
४,१७।१च् - चक्रे सहस्रवीर्यम् सर्वस्मा ओषधे त्वा ॥१॥

४,१७।२अ - सत्यजितं शपथयावनीं सहमानां पुनःसराम् ।
४,१७।२च् - सर्वाः सम् अह्व्य् ओषधीर् इतो नः पारयाद् इति ॥२॥

४,१७।३अ - या शशाप शपनेन याघं मूरम् आदधे ।
४,१७।३च् - या रसस्य हरणाय जातम् आरेभे तोकम् अत्तु सा ॥३॥

४,१७।४अ - यां ते चक्रुर् आमे पात्रे यां चक्रुर् नीललोहिते ।
४,१७।४च् - आमे मांसे कृत्यां यां चक्रुस् तया कृत्याकृतो जहि ॥४॥

४,१७।५अ - दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वम् अराय्यः ।
४,१७।५च् - दुर्णाम्नीः सर्वा दुर्वाचस् ता अस्मन् नाशयामसि ॥५॥

४,१७।६अ - क्षुधामारं तृष्णामारम् अगोताम् अनपत्यताम् ।
४,१७।६च् - अपामार्ग त्वया वयं सर्वं तद् अप मृज्महे ॥६॥

४,१७।७अ - तृष्णामारं क्षुधामारं अथो अक्षपराजयम् ।
४,१७।७च् - अपामार्ग त्वया वयं सर्वं तद् अप मृज्महे ॥७॥

४,१७।८अ - अपामार्ग ओषधीनां सर्वासाम् एक इद् वशी ।
४,१७।८च् - तेन ते मृज्म आस्थितम् अथ त्वम् अगदश् चर ॥८॥


४,१८।१अ - समं ज्योतिः सूर्येणाह्ना रात्री समावती ।
४,१८।१च् - कृणोमि सत्यम् ऊतये 'रसाः सन्तु कृत्वरीः ॥१॥

४,१८।२अ - यो देवाः कृत्यां कृत्वा हराद् अविदुषो गृहम् ।
४,१८।२च् - वत्सो धारुर् इव मातरं तं प्रत्यग् उप पद्यताम् ॥२॥

४,१८।३अ - अमा कृत्वा पाप्मानं यस् तेनान्यं जिघांसति ।
४,१८।३च् - अश्मानस् तस्यां दग्धायां बहुलाः फट् करिक्रति ॥३॥

४,१८।४अ - सहस्रधामन् विशिखान् विग्रीवां छायया त्वम् ।
४,१८।४च् - प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर ॥४॥

४,१८।५अ - अनयाहम् ओषध्या सर्वाः कृत्या अदूदुषम् ।
४,१८।५च् - यां क्षेत्रे चक्रुर् यां गोषु यां वा ते पुरुषेषु ॥५॥

४,१८।६अ - यश् चकार न शशाक कर्तुं शश्रे पादम् अङ्गुरिम् ।
४,१८।६च् - चकार भद्रम् अस्मभ्यम् आत्मने तपनम् तु सः ॥६॥

४,१८।७अ - अपामार्गो 'प मार्ष्टु क्षेत्रियं शपथश् च यः ।
४,१८।७च् - अपाह यातुधानीर् अप सर्वा अराय्यः ॥७॥

४,१८।८अ - अपमृज्य यातुधानान् अप सर्वा अराय्यः ।
४,१८।८च् - अपामार्ग त्वया वयं सर्वं तद् अप मृज्महे ॥८॥


४,१९।१अ - उतो अस्य् अबन्धुकृद् उतो असि नु जामिकृत् ।
४,१९।१च् - उतो कृत्याकृतः प्रजां नदम् इवा छिन्धि वार्षिकम् ॥१॥

४,१९।२अ - ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन ।
४,१९।२च् - सेनेवैषि त्विषीमती न तत्र भयम् अस्ति यत्र प्राप्नोष्य् ओषधे ॥२॥

४,१९।३अ - अग्रम् एष्य् ओषधीनां ज्योतिषेवाभिदीपयन् ।
४,१९।३च् - उत त्रातासि पाकस्याथो हन्तासि रक्षसः ॥३॥

४,१९।४अ - यद् अदो देवा असुरांस् त्वयाग्रे निरकुर्वत ।
४,१९।४च् - ततस् त्वम् अध्य् ओषधे 'पामार्गो अजायथाः ॥४॥

४,१९।५अ - विभिन्दती शतशाखा विभिन्दन् नाम ते पिता ।
४,१९।५च् - प्रत्यग् वि भिन्धि त्वं तं यो अस्मां अभिदासति ॥५॥

४,१९।६अ - असद् भूम्याः सम् अभवत् तद् याम् एति महद् व्यचः ।
४,१९।६च् - तद् वै ततो विधूपायत् प्रत्यक् कर्तारम् ऋछतु ॥६॥

४,१९।७अ - प्रत्यङ् हि संबभूविथ प्रतीचीनफलस् त्वम् ।
४,१९।७च् - सर्वान् मच् छपथाम् अधि वरीयो यावया वधम् ॥७॥

४,१९।८अ - शतेन मा परि पाहि सहस्रेणाभि रक्षा मा ।
४,१९।८च् - इन्द्रस् ते वीरुधां पत उग्र ओज्मानम् आ दधत् ॥८॥


४,२०।१अ - आ पश्यति प्रति पश्यति परा पश्यति पश्यति ।
४,२०।१च् - दिवम् अन्तरिक्षम् आद् भूमिं सर्वं तद् देवि पश्यति ॥१॥

४,२०।२अ - तिस्रो दिवस् तिस्रः पृथिवीः षट् चेमाः प्रदिशाः पृथक् ।
४,२०।२च् - त्वयाहं सर्वा भूतानि पश्यानि देव्य् ओषधे ॥२॥

४,२०।३अ - दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका ।
४,२०।३च् - सा भूमिम् आ रुरोहिथ वह्यं श्रान्ता वधूर् इव ॥३॥

४,२०।४अ - तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत् ।
४,२०।४च् - तयाहं सर्वं पश्यामि यश् च शूद्र उतार्यः ॥४॥

४,२०।५अ - आविष् कृणुष्व रूपानि मात्मानम् अप गूहथाः ।
४,२०।५च् - अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥५॥

४,२०।६अ - दर्शय मा यातुधानान् दर्शय यातुधान्यः ।
४,२०।६च् - पिशाचान्त् सर्वान् दर्शयेति त्वा रभ ओषधे ॥६॥

४,२०।७अ - कश्यपस्य चक्षुर् असि शुन्याश् च चतुरक्ष्याः ।
४,२०।७च् - वीध्रे सूर्यम् इव सर्पन्तं मा पिशाचं तिरस् करः ॥७॥

४,२०।८अ - उद् अग्रभं परिपाणाद् यातुधानं किमीदिनम् ।
४,२०।८च् - तेनाहं सर्वं पश्याम्य् उत शूद्रम् उतार्यम् ॥८॥

४,२०।९अ - यो अन्तरिक्षेण पतति दिवम् यश् च अतिसर्पति ।
४,२०।९च् - भूमिं यो मन्यते नाथं तं पिशाचम् प्र दर्शय ॥९॥


४,२१।१अ - आ गावो अग्मन्न् उत भद्रम् अक्रन्त् सीदन्तु गोष्ठे रणयन्त्व् अस्मे ।
४,२१।१च् - प्रजावतीः पुरुरूपा इह स्युर् इन्द्राय पूर्वीर् उषसो दुहानाः ॥१॥

४,२१।२अ - इन्द्रो यज्वने गृणते च शिक्षत उपेद् ददाति न स्वं मुषायति ।
४,२१।२च् - भूयोभूयो रयिम् इद् अस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम् ॥२॥

४,२१।३अ - न ता नशन्ति न दभाति तस्करो नासाम् आमित्रो व्यथिर् आ दधर्षति ।
४,२१।३च् - देवांश् च याभिर् यजते ददाति च ज्योग् इत् ताभिः सचते गोपतिः सह ॥३॥

४,२१।४अ - न ता अर्वा रेणुककाटो 'श्नुते न संस्कृतत्रम् उप यन्ति ता अभि ।
४,२१।४च् - उरुगायम् अभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥४॥

४,२१।५अ - गावो भगो गाव इन्द्रो म इछाद् गाव सोमस्य प्रथमस्य भक्षः ।
४,२१।५च् - इमा या गावः स जनास इन्द्र इछामि हृदा मनसा चिद् इन्द्रम् ॥५॥

४,२१।६अ - यूयं गावो मेदयथ कृशं चिद् अश्रीरं चित् कृणुथा सुप्रतीकम् ।
४,२१।६च् - भद्रं गृहं कृणुथ भद्रवाचो बृहद् वो वय उच्यते सभासु ॥६॥

४,२१।७अ - प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।
४,२१।७च् - मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर् वृणक्तु ॥७॥


४,२२।१अ - इमम् इन्द्र वर्धय क्षत्रियं मे इमं विशाम् एकवृषं कृणु त्वम् ।
४,२२।१च् - निर् अमित्रान् अक्ष्णुह्य् अस्य सर्वांस् तान् रन्धयास्मा अहमुत्तरेषु ॥१॥

४,२२।२अ - एमं भज ग्रामे अश्वेषु गोषु निष् टं भज यो अमित्रो अस्य ।
४,२२।२च् - वर्ष्म क्षत्राणाम् अयम् अस्तु राजेन्द्र शत्रुं रन्धय सर्वम् अस्मै ॥२॥

४,२२।३अ - अयम् अस्तु धनपतिर् धनानाम् अयं विशां विश्पतिर् अस्तु राजा ।
४,२२।३च् - अस्मिन्न् इन्द्र महि वर्चांसि धेह्य् अवर्चसं कृणुहि शत्रुम् अस्य ॥३॥

४,२२।४अ - अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू ।
४,२२।४च् - अयं राजा प्रिय इन्द्रस्य भूयात् प्रियो गवाम् ओषधीनां पशूनाम् ॥४॥

४,२२।५अ - युनज्मि त उत्तरावन्तम् इन्द्रं येन जयन्ति न पराजयन्ते ।
४,२२।५च् - यस् त्वा करद् एकवृषं जनानाम् उत राज्ञाम् उत्तमं मानवानाम् ॥५॥

४,२२।६अ - उत्तरस् त्वम् अधरे ते सपत्ना ये के च राजन् प्रतिशत्रवस् ते ।
४,२२।६च् - एकवृष इन्द्रसखा जिगीवां छत्रूयताम् आ भरा भोजनानि ॥६॥

४,२२।७अ - सिंहप्रतीको विशो अद्धि सर्वा व्याघ्रप्रतीको 'व बाधस्व शत्रून् ।
४,२२।७च् - एकवृष इन्द्रसखा जिगीवां छत्रूयताम् आ खिदा भोजनानि ॥७॥


४,२३।१अ - अग्नेर् मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यम् इन्धते ।
४,२३।१च् - विशोविशः प्रविशिवांसम् ईमहे स नो मुञ्चत्व् अंहसः ॥१॥

४,२३।२अ - यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन् ।
४,२३।२च् - एवा देवेभ्यः सुमतिं न आ वह स नो मुञ्चत्व् अंहसः ॥२॥

४,२३।३अ - यामन्यामन्न् उपयुक्तं वहिष्ठं कर्मङ्कर्मन्न् आभगम् अग्निम् ईढे ।
४,२३।३च् - रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्व् अंहसः ॥३॥

४,२३।४अ - सुजातं जातवेदसम् अग्निं वैश्वानरं विभुम् ।
४,२३।४च् - हव्यवाहं हवामहे स नो मुञ्चत्व् अंहसः ॥४॥

४,२३।५अ - येन ऋषयो बलम् अद्योतयन् युजा येनासुराणाम् अयुवन्त मायाः ।
४,२३।५च् - येनाग्निना पणीन् इन्द्रो जिगाय स नो मुञ्चत्व् अंहसः ॥५॥

४,२३।६अ - येन देवा अमृतम् अन्वविन्दन् येनौषधीर् मधुमतीर् अकृण्वन् ।
४,२३।६च् - येन देवाः स्वर् आभरन्त् स नो मुञ्चत्व् अंहसः ॥६॥

४,२३।७अ - यस्येदं प्रदिशि यद् विरोचते यज् जातं जनितव्यं च केवलम् ।
४,२३।७च् - स्तौम्य् अग्निं नाथितो जोहवीमि स नो मुञ्चत्व् अंहसः ॥७॥


४,२४।१अ - इन्द्रस्य मन्महे शश्वद् इद् अस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः ।
४,२४।१च् - यो दाशुषः सुकृतो हवम् एति स नो मुञ्चत्व् अंहसः ॥१॥

४,२४।२अ - य उग्रीणाम् उग्रबाहुर् ययुर् यो दानवानां बलम् आरुरोज ।
४,२४।२च् - येन जिताः सिन्धवो येन गावः स नो मुञ्चत्व् अंहसः ॥२॥

४,२४।३अ - यश् चर्षणिप्रो वृषभः स्वर्विद् यस्मै ग्रावाणः प्रवदन्ति नृम्णम् ।
४,२४।३च् - यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्व् अंहसः ॥३॥

४,२४।४अ - यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे ।
४,२४।४च् - यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्व् अंहसः ॥४॥

४,२४।५अ - यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ ।
४,२४।५च् - यस्मिन्न् अर्कः शिश्रिये यस्मिन्न् ओजः स नो मुञ्चत्व् अंहसः ॥५॥

४,२४।६अ - यः प्रथमः कर्मकृत्याय जज्ञे यस्य वीर्यम् प्रथमस्यानुबुद्धम् ।
४,२४।६च् - येनोद्यतो वज्रो 'भ्यायताहिं स नो मुञ्चत्व् अंहसः ॥६॥

४,२४।७अ - यः संग्रामान् नयति सं युधे वशी यः पुष्टानि संसृजति द्वयानि ।
४,२४।७च् - स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्व् अंहसः ॥७॥


४,२५।१अ - वायोः सवितुर् विदथानि मन्महे याव् आत्मन्वद् विशथो यौ च रक्षथः ।
४,२५।१च् - यौ विश्वस्य परिभू बभूवथुस् तौ नो मुञ्चतम् अंहसः ॥१॥

४,२५।२अ - ययोः संख्याता वरिमा पार्हिवानि याभ्यां रजो युपितम् अन्तरिक्षे ।
४,२५।२च् - ययोः प्रायं नान्व् आनशे कश् चन तौ नो मुञ्चतम् अंहसः ॥२॥

४,२५।३अ - तव व्रते नि विशन्ते जनासस् त्वय्य् उदिते प्रेरते चित्रभानो ।
४,२५।३च् - युवं वायो सविता च भुवनानि रक्षथस् तौ नो मुञ्चतम् अंहसः ॥३॥

४,२५।४अ - अपेतो वायो सविता च दुष्कृतम् अप रक्षांसि शिमिदां च सेधतम् ।
४,२५।४च् - सं ह्य् ऊर्जया सृजथः सं बलेन तौ नो मुञ्चतम् अंहसः ॥४॥

४,२५।५अ - रयिं मे पोषं सवितोत वायुस् तनू दक्षम् आ सुवतां सुशेवम् ।
४,२५।५च् - अयक्ष्मतातिं मह इह धत्तं तौ नो मुञ्चतम् अंहसः ॥५॥

४,२५।६अ - प्र सुमतिं सवितर् वाय ऊतये महस्वन्तं मत्सरं मादयाथः ।
४,२५।६च् - अर्वाग् वामस्य प्रवतो नि यछतं तौ नो मुञ्चतम् अंहसः ॥६॥

४,२५।७अ - उप श्रेष्ठा न आशिषो देवयोर् धामन्न् अस्थिरन् ।
४,२५।७च् - स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चन्त्व् अंहसः ॥७॥


४,२६।१अ - मन्वे वां द्यावापृथिवी सुभोजसौ सचेतसौ ये अप्रथेथाम् अमिता योजनानि ।
४,२६।१च् - प्रतिष्ठे ह्य् अभवतं वसूनां ते नो मुञ्चतम् अंहसः ॥१॥

४,२६।२अ - प्रतिष्ठे ह्य् अभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची ।
४,२६।२च् - द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतम् अंहसः ॥२॥

४,२६।३अ - असन्तापे सुतपसौ हुवे 'हम् उर्वी गम्भीरे कविभिर् नमस्ये ।
४,२६।३च् - द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतम् अंहसः ॥३॥

४,२६।४अ - ये अमृतं बिभृथो ये हवींषि ये स्रोत्या बिभृथो ये मनुष्यान् ।
४,२६।४च् - द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतम् अंहसः ॥४॥

४,२६।५अ - ये उस्रिया बिभृथो ये वनस्पतीन् ययोर् वां विश्वा भुवनान्य् अन्तः ।
४,२६।५च् - द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतम् अंहसः ॥५॥

४,२६।६अ - ये कीलालेन तर्पयथो ये घृतेन याभ्याम् ऋते न किं चन शक्नुवन्ति ।
४,२६।६च् - द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतम् अंहसः ॥६॥

४,२६।७अ - यन् मेदम् अभिशोचति येनयेन वा कृतं पौरुषेयान् न दैवात् ।
४,२६।७च् - स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अंहसः ॥७॥


४,२७।१अ - मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाते अवन्तु ।
४,२७।१च् - आशून् इव सुयमान् अह्व ऊतये ते नो मुञ्चन्त्व् अंहसः ॥१॥

४,२७।२अ - उत्सम् अक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसम् ओषधीषु ।
४,२७।२च् - पुरो दधे मरुतः पृश्निमातॄंस् ते नो मुञ्चन्त्व् अंहसः ॥२॥
४,२७।३अ - पयो धेनूनां रसम् ओषधीनां जवम् अर्वतां कवयो य इन्वथ ।
४,२७।३च् - शग्मा भवन्तु मरुतो नः स्योनास् ते नो मुञ्चन्त्व् अंहसः ॥३॥

४,२७।४अ - अपः समुद्राद् दिवम् उद् वहन्ति दिवस् पृथिवीम् अभि ये सृजन्ति ।
४,२७।४च् - ये अद्भिर् ईशाना मरुतश् चरन्ति ते नो मुञ्चन्त्व् अंहसः ॥४॥

४,२७।५अ - ये कीलालेन तर्पयन्ति ये घृतेन ये वा वयो मेदसा संसृजन्ति ।
४,२७।५च् - ये अद्भिर् ईशाना मरुतो वर्षयन्ति ते नो मुञ्चन्त्व् अंहसः ॥५॥

४,२७।६अ - यदीद् इदं मरुतो मारुतेन यदि देवा दैव्येनेदृग् आर ।
४,२७।६च् - यूयम् ईशिध्वे वसवस् तस्य निष्कृतेस् ते नो मुञ्चन्त्व् अंहसः ॥६॥

४,२७।७अ - तिग्मम् अनीकम् विदितं सहस्वन् मारुतं शर्धः पृतनासूग्रम् ।
४,२७।७च् - स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्व् अंहसः ॥७॥


४,२८।१अ - भवाशर्वौ मन्वे वां तस्य वित्तं ययोर् वाम् इदं प्रदिशि यद् विरोचते ।
४,२८।१च् - याव् अस्येशाथे द्विपदो यौ चतुष्पदस् तौ नो मुञ्चतम् अंहसः ॥१॥

४,२८।२अ - ययोर् अभ्यभ्व उत यद् दूरे चिद् यौ विदिताव् इषुभृताम् असिष्ठौ ।
४,२८।२च् - याव् अस्येशथे द्विपदो यौ चतुष्पदस् तौ नो मुञ्चतम् अंहसः ॥२॥

४,२८।३अ - सहस्राक्षौ वृत्रहना हुवेहं दूरेगव्यूती स्तुवन्न् एम्य् उग्रौ ।
४,२८।३च् - याव् अस्येशथे द्विपदो यौ चतुष्पदस् तौ नो मुञ्चतम् अंहसः ॥३॥

४,२८।४अ - याव् आरेभाथे बहु साकम् अग्रे प्र चेद् अस्राष्ट्रम् अभिभां जनेषु ।
४,२८।४च् - याव् अस्येशथे द्विपदो यौ चतुष्पदस् तौ नो मुञ्चतम् अंहसः ॥४॥

४,२८।५अ - ययोर् वधान् नापपद्यते कश् चनान्तर् देवेषूत मानुषेषु ।
४,२८।५च् - याव् अस्येशथे द्विपदो यौ चतुष्पदस् तौ नो मुञ्चतम् अंहसः ॥५॥

४,२८।६अ - यः कृत्याकृन् मूलकृद् यातुधानो नि तस्मिन् धत्तं वज्रम् उग्रौ ।
४,२८।६च् - याव् अस्येशथे द्विपदो यौ चतुष्पदस् तौ नो मुञ्चतम् अंहसः ॥६॥

४,२८।७अ - अधि नो ब्रूतं पृतनासूग्रौ सं वज्रेण सृजतं यः किमीदी ।
४,२८।७च् - स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतम् अंहसः ॥७॥


४,२९।१अ - मन्वे वां मित्रावरुणाव् ऋतावृधौ सचेतसौ द्रुह्वणो यौ नुदेथे ।
४,२९।१च् - प्र सत्यावानम् अवथो भरेषु तौ नो मुञ्चतम् अंहसः ॥१॥

४,२९।२अ - सचेतसौ द्रुह्वणो यौ नुदेथे प्र सत्यावानम् अवथो भरेषु ।
४,२९।२च् - यौ गछथो नृचक्षसौ बभ्रुणा सुतं तौ नो मुञ्चतम् अंहसः ॥२॥

४,२९।३अ - याव् अङ्गिरसम् अवथो याव् अगस्तिं मित्रावरुणा जमदग्निम् अत्त्रिम् ।
४,२९।३च् - यौ कश्यपम् अवथो यौ वसिष्ठं तौ नो मुञ्चतम् अंहसः ॥३॥

४,२९।४अ - यौ श्यावाश्वम् अवथो वाध्र्यश्वं मित्रावरुणा पुरुमीडम् अत्त्रिम् ।
४,२९।४च् - यौ विमदम् अवथो सप्तवध्रिं तौ नो मुञ्चतम् अंहसः ॥४॥

४,२९।५अ - यौ भरद्वाजम् अवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम् ।
४,२९।५च् - यौ कक्षीवन्तम् अवथो प्रोत कण्वं तौ नो मुञ्चतम् अंहसः ॥५॥

४,२९।६अ - यौ मेधातिथिम् अवथो यौ त्रिशोकं मित्रावरुणाव् उशनाम् काव्यं यौ ।
४,२९।६च् - यौ गोतमम् अवथो प्रोत मुग्दलं तौ नो मुञ्चतम् अंहसः ॥६॥

४,२९।७अ - ययो रथः सत्यवर्त्म र्जुरश्मिर् मिथुया चरन्तम् अभियाति दूषयन् ।
४,२९।७च् - स्तौमि मित्रावरुणौ नाथितो जोहवीमि तौ नो मुञ्चतम् अंहसः ॥७॥


४,३०।१अ - अहं रुद्रेभिर् वसुभिश् चराम्य् अहम् आदित्यैर् उत विश्वदेवैः ।
४,३०।१च् - अहं मित्रावरुनोभा बिभर्म्य् अहम् इन्द्राग्नी अहम् अश्विनोभा ॥१॥

४,३०।२अ - अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
४,३०।२च् - तां मा देवा व्य् अदधुः पुरुत्रा भूरिस्थात्रां भूर्य् आवेशयन्तः ॥२॥

४,३०।३अ - अहम् एव स्वयम् इदं वदामि जुष्टं देवानाम् उत मानुषाणाम् ।
४,३०।३च् - यं कामये तन्तम् उग्रं कृणोमि तं ब्रह्माणं तम् ऋषिं तं सुमेधाम् ॥३॥

४,३०।४अ - मया सो 'न्नम् अत्ति यो विपश्यति यः प्राणति य ईम् शृणोत्य् उक्तम् ।
४,३०।४च् - अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रुद्धेयं ते वदामि ॥४॥

४,३०।५अ - अहं रुद्राय धनुर् आ तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
४,३०।५च् - अहं जनाय समदं कृणोमि अहम् द्यावापृथिवी आ विवेश ॥५॥

४,३०।६अ - अहं सोमम् आहनसं बिभर्म्य् अहं त्वष्टारम् उत पूषणं भगम् ।
४,३०।६च् - अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥६॥

४,३०।७अ - अहं सुवे पितरम् अस्य मूर्धन् मम योनिर् अप्स्व् अन्तः समुद्रे ।
४,३०।७च् - ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥७॥

४,३०।८अ - अहम् एव वातैव प्र वाम्य् आरभमाणा भुवनानि विश्वा ।
४,३०।८च् - परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥८॥


४,३१।१अ - त्वया मन्यो सरथम् आरुजन्तो हर्षमाणा हृषितासो मरुत्वन् ।
४,३१।१च् - तिग्मेषव आयुधा संशिशाना उप प्र यन्तु नरो अग्निरूपाः ॥१॥

४,३१।२अ - अग्निर् इव मन्यो त्विषितः सहस्व सेनानीर् नः सहुरे हूत एधि ।
४,३१।२च् - हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥२॥

४,३१।३अ - सहस्व मन्यो अभिमातिम् अस्मै रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् ।
४,३१।३च् - उग्रं ते पाजो नन्व् आ रुरुध्रे वशी वशं नयासा एकज त्वम् ॥३॥

४,३१।४अ - एको बहूनाम् असि मन्य ईढिता विशंविशम् युद्धाय सं शिशाधि ।
४,३१।४च् - अकृत्तरुक् त्वया युजा वयं द्युमन्तं घोषम् विजयाय कृण्मसि ॥४॥

४,३१।५अ - विजेषकृद् इन्द्र इवानवब्रवो 'स्माकं मन्यो अधिपा भवेह ।
४,३१।५च् - प्रियं ते नाम सहुरे गृणीमसि विद्मा तम् उत्सं यत आबभूथ ॥५॥

४,३१।६अ - आभूत्या सहजा वज्र सायक सहो बिभर्षि सहभूत उत्तरम् ।
४,३१।६च् - क्रत्वा नो मन्यो सह मेद्य् एधि महाधनस्य पुरुहूत संसृजि ॥६॥

४,३१।७अ - संसृष्टं धनम् उभयं समाकृतम् अस्मभ्यं धत्तां वरुणश् च मन्युः ।
४,३१।७च् - भियो दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥७॥


४,३२।१अ - यस् ते मन्यो 'विधद् वज्र सायक सह ओजः पुष्यति विश्वम् आनुषक् ।
४,३२।१च् - साह्याम दासम् आर्यं त्वया युजा वयं सहस्कृतेन सहसा सहस्वता ॥१॥

४,३२।२अ - मन्युर् इन्द्रो मन्युर् एवास देवो मन्युर् होता वरुणो जातवेदाः ।
४,३२।२च् - मन्युं विश ईढते मानुषीर् याः पहि नो मन्यो तपसा सजोषाः ॥२॥

४,३२।३अ - अभीहि मन्यो तवसस् तवीयान् तपसा युजा वि जहि शत्रून् ।
४,३२।३च् - अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्य् आ भरा त्वं नः ॥३॥

४,३२।४अ - त्वं हि मन्यो अभिभूत्योजाः स्वयंभूर् भामो अभिमातिषाहः ।
४,३२।४च् - विश्वचर्षणिः सहुरिः सहीयान् अस्मास्व् ओजः पृतनासु धेहि ॥४॥

४,३२।५अ - अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः ।
४,३२।५च् - तं त्वा मन्यो अक्रतुर् जिहीढाहं स्वा तनूर् बलदावा न एहि ॥५॥

४,३२।६अ - अयं ते अस्म्य् उप न एह्य् अर्वाङ् प्रतीचीनः सहुरे विश्वदावन् ।
४,३२।६च् - मन्यो वज्रिन्न् अभि न आ ववृत्स्व हनाव दस्यूंर् उत बोध्य् आपेः ॥६॥

४,३२।७अ - अभि प्रेहि दक्षिणतो भवा नो 'धा वृत्राणि जङ्घनाव भूरि ।
४,३२।७च् - जुहोमि ते धरुणं मध्वो अग्रम् उभाव् उपांशु प्रथमा पिबाव ॥७॥


४,३३।१अ - अप नः शोशुचद् अघम् अग्ने शुशुग्ध्य् आ रयिम् ।
४,३३।१च् - अप नः शोशुचद् अघम् ॥१॥

४,३३।२अ - सुक्षेत्रिया सुगातुया वसूया च यजामहे ।
४,३३।२च् - अप नः शोशुचद् अघम् ॥२॥

४,३३।३अ - प्र यद् भन्दिष्ठ एषां प्रास्माकासश् च सूरयः ।
४,३३।३च् - अप नः शोशुचद् अघम् ॥३॥

४,३३।४अ - प्र यत् ते अग्ने सूरयो जायेमहि प्र ते वयम् ।
४,३३।४च् - अप नः शोशुचद् अघम् ॥४॥

४,३३।५अ - प्र यद् अग्नेः सहस्वतो विश्वतो यन्ति भानवः ।
४,३३।५च् - अप नः शोशुचद् अघम् ॥५॥

४,३३।६अ - त्वं हि विश्वतोमुख विश्वतः परिभूर् असि ।
४,३३।६च् - अप नः शोशुचद् अघम् ॥६॥

४,३३।७अ - द्विषो नो विश्वतोमुखाति नावेव पारय ।
४,३३।७च् - अप नः शोशुचद् अघम् ॥७॥

४,३३।८अ - स नः सिन्धुम् इव नावाति पर्ष स्वस्तये ।
४,३३।८च् - अप नः शोशुचद् अघम् ॥८॥


४,३४।१अ - ब्रह्मास्य शीर्षं बृहद् अस्य पृष्ठं वामदेव्यम् उदरम् ओदनस्य ।
४,३४।१च् - छन्दांसि पक्षौ मुखम् अस्य सत्यं विष्टारी जातस् तपसो'धि यज्ञः ॥१॥

४,३४।२अ - अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिम् अपि यन्ति लोकम् ।
४,३४।२च् - नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणम् एषाम् ॥२॥

४,३४।३अ - विष्टारिणम् ओदनं ये पचन्ति नैनान् अवर्तिः सचते कदा चन ।
४,३४।३च् - आस्ते यम उप याति देवान्त् सं गन्धर्वैर् मदते सोम्येभिः ॥३॥

४,३४।४अ - विष्टारिणम् ओदनम् ये पचन्ति नैनान् यमः परि मुष्णाति रेतः ।
४,३४।४च् - रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वाति दिवः सम् एति ॥४॥

४,३४।५अ - एष यज्ञानां विततो वहिष्ठो विष्टारिणं पक्त्वा दिवम् आ विवेश ।
४,३४।५च् - आण्ढीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली ।
४,३४।५ए - एतास् त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत् पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥५॥

४,३४।६अ - घृतह्रदा मधुकूलाः सुरोदकाः क्षीरेण पूर्णा उदकेन दध्ना ।
४,३४।६च् - एतास् त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत् पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥६॥

४,३४।७अ - चतुरः कुम्भांश् चतुर्धा ददामि क्षीरेण पूर्नां उदकेन दध्ना ।
४,३४।७च् - एतास् त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत् पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥७॥

४,३४।८अ - इमम् ओदनं नि दधे ब्राह्मणेषु विष्टारिणं लोकजितं स्वर्गम् ।
४,३४।८च् - स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु ॥८॥


४,३५।१अ - यम् ओदनं प्रथमजा ऋतस्य प्रजापतिस् तपसा ब्रह्मणे 'पचत् ।
४,३५।१च् - यो लोकानां विधृतिर् नाभिरेषात् तेनौदनेनाति तराणि मृत्युम् ॥१॥

४,३५।२अ - येनातरन् भूतकृतो 'ति मृत्युं यम् अन्वविन्दन् तपसा श्रमेण ।
४,३५।२च् - यं पपाच ब्रह्मणे ब्रह्म पूर्वं तेनौदनेनाति तराणि मृत्युम् ॥२॥

४,३५।३अ - यो दाधार पृथिवीं विश्वभोजसं यो अन्तरिक्षम् आपृणाद् रसेन ।
४,३५।३च् - यो अस्तभ्नाद् दिवम् ऊर्ध्वो महिम्ना तेनौदनेनाति तराणि मृत्युम् ॥३॥

४,३५।४अ - यस्मान् मासा निर्मितास् त्रिंशदराः संवत्सरो यस्मान् निर्मितो द्वादशारः ।
४,३५।४च् - अहोरात्रा यं परियन्तो नापुस् तेनौदनेनाति तराणि मृत्युम् ॥४॥

४,३५।५अ - यः प्राणदः प्राणदवान् बभूव यस्मै लोका घृतवन्तः क्षरन्ति ।
४,३५।५च् - ज्योतिष्मतीः प्रदिशो यस्य सर्वास् तेनौदनेनाति तराणि मृत्युम् ॥५॥

४,३५।६अ - यस्मात् पक्वाद् अमृतं संबभूव यो गायत्र्या अधिपतिर् बभूव ।
४,३५।६च् - यस्मिन् वेदा निहिता विश्वरूपास् तेनौदनेनाति तराणि मृत्युम् ॥६॥

४,३५।७अ - अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मे 'प ते भवन्तु ।
४,३५।७च् - ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः ॥७॥


४,३६।१अ - तान्त् सत्यौजाः प्र दहत्व् अग्निर् वैश्वानरो वृषा ।
४,३६।१च् - यो नो दुरस्याद् दिप्साच् चाथो यो नो अरातियात् ॥१॥

४,३६।२अ - यो नो दिप्साद् अदिप्सतो दिप्सतो यश् च दिप्सति ।
४,३६।२च् - वैश्वानरस्य दंष्ट्रयोर् अग्नेर् अपि दधामि तम् ॥२॥

४,३६।३अ - य आगरे मृगयन्ते प्रतिक्रोशे 'मावास्ये ।
४,३६।३च् - क्रव्यादो अन्यान् दिप्सतः सर्वांस् तान्त् सहसा सहे ॥३॥

४,३६।४अ - सहे पिशाचान्त् सहसैषां द्रविणं ददे ।
४,३६।४च् - सर्वान् दुरस्यतो हन्मि सं म आकूतिर् ऋध्यताम् ॥४॥

४,३६।५अ - ये देवास् तेन हासन्ते सूर्येण मिमते जवम् ।
४,३६।५च् - नदीषु पर्वतेषु ये सं तैः पशुभिर् विदे ॥५॥

४,३६।६अ - तपनो अस्मि पिशाचानां व्याघ्रो गोमताम् इव ।
४,३६।६च् - श्वानः सिंहम् इव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम् ॥६॥

४,३६।७अ - न पिशाचैः सं शक्नोमि न स्तेनैः न वनर्गुभिः ।
४,३६।७च् - पिशाचास् तस्मान् नश्यन्ति यम् अहं ग्रामम् आविशे ॥७॥

४,३६।८अ - यं ग्रामम् आविशत इदम् उग्रं सहो मम ।
४,३६।८च् - पिशाचास् तस्मान् नश्यन्ति न पापम् उप जानते ॥८॥

४,३६।९अ - ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव ।
४,३६।९च् - तान् अहं मन्ये दुर्हितान् जने अल्पशयून् इव ॥९॥

४,३६।१०अ - अभि तं निरृतिर् धत्ताम् अश्वम् इव अश्वाभिधान्या ।
४,३६।१०च् - मल्वो यो मह्यं क्रुध्यति स उ पाशान् न मुच्यते ॥१०॥


४,३७।१अ - त्वया पूर्वम् अथर्वाणो जघ्नू रक्षांस्य् ओषधे ।
४,३७।१च् - त्वया जघान कश्यपस् त्वया कण्वो अगस्त्यः ॥१॥

४,३७।२अ - त्वया वयम् अप्सरसो गन्धर्वांस् चातयामहे ।
४,३७।२च् - अजशृङ्ग्य् अज रक्षः सर्वान् गन्धेन नाशय ॥२॥

४,३७।३अ - नदीं यन्त्व् अप्सरसो 'पां तारम् अवश्वसम् ।
४,३७।३च् - गुल्गुलूः पीला नलद्य् अउक्षगन्धिः प्रमन्दनी ।
४,३७।३ए - तत् परेताप्सरसः प्रतिबुद्धा अभूतन ॥३॥

४,३७।४अ - यत्राश्वत्था न्यग्रोधा महावृक्षाः शिखण्ढिनः ।
४,३७।४च् - तत् परेताप्सरसः प्रतिबुद्धा अभूतन ॥४॥

४,३७।५अ - यत्र वः प्रेङ्खा हरिता अर्जुना उत यत्राघाताः कर्कर्यः संवदन्ति ।
४,३७।५च् - तत् परेताप्सरसः प्रतिबुद्धा अभूतन ॥५॥

४,३७।६अ - एयम् अगन्न् ओषधीनां वीरुधाम् वीर्यावती ।
४,३७।६च् - अजशृङ्ग्य् अराटकी तीक्ष्णशृङ्गी व्यृषतु ॥६॥

४,३७।७अ - आनृत्यतः शिखण्ढिनो गन्धर्वस्याप्सरापतेः ।
४,३७।७च् - भिनद्मि मुष्काव् अपि यामि शेपः ॥७॥

४,३७।८अ - भीमा इन्द्रस्य हेतयः शतं ऋष्टीर् अयस्मयीः ।
४,३७।८च् - ताभिर् हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥८॥

४,३७।९अ - भीमा इन्द्रस्य हेतयः शतं ऋष्टीर् हिरण्ययीः ।
४,३७।९च् - ताभिर् हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥९॥
४,३७।१०अ - अवकादान् अभिशोचान् अप्सु ज्योतय मामकान् ।
४,३७।१०च् - पिशाचान्त् सर्वान् ओषधे प्र मृणीहि सहस्व च ॥१०॥

४,३७।११अ - श्वेवैकः कपिर् इवैकः कुमारः सर्वकेशकः ।
४,३७।११च् - प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस् ।
४,३७।११ए - तम् इतो नाशयामसि ब्रह्मणा वीर्यावता ॥११॥

४,३७।१२अ - जाया इद् वो अप्सरसो गन्धर्वाः पतयो युयम् ।
४,३७।१२च् - अप धावतामर्त्या मर्त्यान् मा सचध्वम् ॥१२॥


४,३८।१अ - उद्भिन्दतीं संजयन्तीम् अप्सरां साधुदेविनीम् ।
४,३८।१च् - ग्लहे कृतानि कृण्वानाम् अप्सरां ताम् इह हुवे ॥१॥
४,३८।२अ - विचिन्वतीम् आकिरन्तीम् अप्सरां साधुदेविनीम् ।
४,३८।२च् - ग्लहे कृतानि गृह्णानाम् अप्सरां ताम् इह हुवे ॥२॥

४,३८।३अ - यायैः परिनृत्यत्य् आददाना कृतं ग्लहात् ।
४,३८।३च् - सा नः कृतानि सीषती प्रहाम् आप्नोतु मायया ।
४,३८।३ए - सा नः पयस्वत्य् अइतु मा नो जैषुर् इदं धनम् ॥३॥

४,३८।४अ - या अक्षेषु प्रमोदन्ते शुचं क्रोधं च बिभ्रती ।
४,३८।४च् - आनन्दिनीं प्रमोदिनीम् अप्सरां ताम् इह हुवे ॥४॥

४,३८।५अ - सूर्यस्य रश्मीन् अनु याः सञ्चरन्ति मरीचीर् वा या अनुसञ्चरन्ति ।
४,३८।५च् - यासाम् ऋषभो दूरतो वाजिनीवान्त् सद्यः सर्वान् लोकान् पर्येति रक्षन् ।
४,३८।५ए - स न अइतु होमम् इमं जुसाणो 'न्तरिक्षेण सह वाजिनीवान् ॥५॥

४,३८।६अ - अन्तरिक्षेन सह वाजिनीवन् कर्कीं वत्साम् इह रक्ष वाजिन् ।
४,३८।६च् - इमे ते स्तोका बहुला एह्य् अर्वाङ् इयं ते कर्कीह ते मनो 'स्तु ॥६॥

४,३८।७अ - अन्तरिक्षेण सह वाजिनीवन् कर्कीं वत्साम् इह रक्ष वाजिन् ।
४,३८।७च् - अयं घासो अयं व्रज इह वत्सां नि बध्नीमः ।
४,३८।७ए - यथानाम व ईश्महे स्वाहा ॥७॥


४,३९।१अ - पृथिव्याम् अग्नये सम् अनमन्त् स आर्ध्नोत् ।
४,३९।१च् - यथा पृथिव्याम् अग्नये समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥१॥

४,३९।२अ - पृथिवी धेनुस् तस्या अग्निर् वत्सः ।
४,३९।२च् - सा मे 'ग्निना वत्सेनेषम् ऊर्जं कामं दुहाम् ।
४,३९।२ए - आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥२॥

४,३९।३अ - अन्तरिक्षे वायवे सम् अनमन्त् स आर्ध्नोत् ।
४,३९।३च् - यथान्तरिक्षे वायवे समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥३॥

४,३९।४अ - अन्तरिक्षं धेनुस् तस्या वत्सः ।
४,३९।४च् - सा मे वायुना वत्सेनेषम् ऊर्जं कामं दुहाम् ।
४,३९।४ए - आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥४॥

४,३९।५अ - दिव्यादित्याय सम् अनमन्त् स आर्ध्नोत् ।
४,३९।५च् - यथा दिव्यादित्याय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥५॥

४,३९।६अ - द्यौर् धेनुस् तस्या आदित्यो वत्सः ।
४,३९।६च् - सा म आदित्येन वत्सेनेषम् ऊर्जं कामं दुहाम् ।
४,३९।६ए - आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥६॥

४,३९।७अ - दिक्षु चन्द्राय सम् अनमन्त् स आर्ध्नोत् ।
४,३९।७च् - यथा दिक्षु चन्द्राय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥७॥

४,३९।८अ - दिशो धेनवस् तासां चन्द्रो वत्सः ।
४,३९।८च् - ता मे चन्द्रेण वत्सेनेषम् ऊर्जं कामं दुहाम् आयुः प्रथमं प्रजां पोसं रयिं स्वाहा ॥८॥

४,३९।९अ - अग्नाव् अग्निश् चरति प्रविष्ट ऋषीणाम् पुत्रो अभिशस्तिपा उ ।
४,३९।९च् - नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागम् ॥९॥

४,३९।१०अ - हृदा पूतम् मनसा जातवेदो विश्वानि देव वयुनानि विद्वान् ।
४,३९।१०च् - सप्तास्यानि तव जातवेदस् तेभ्यो जुहोमि स जुषस्व हव्यम् ॥१०॥


४,४०।१अ - ये पुरस्ताज् जुह्वति जातवेदः प्राच्या दिशो 'भिदासन्त्य् अस्मान् ।
४,४०।१च् - अग्निम् ऋत्वा ते पराञ्चो व्यथन्तां प्रत्यग् एनान् प्रतिसरेण हन्मि ॥१॥

४,४०।२अ - ये दक्षिणतो जुह्वति जातवेदो दक्षिणाया दिशो 'भिदासन्त्य् अस्मान् ।
४,४०।२च् - यमं ऋत्वा ते पराञ्चो व्यथन्तां प्रत्यग् एना प्रतिसरेण हन्मि ॥२॥

४,४०।३अ - ये पश्चाज् जुह्वति जातवेदः प्रतीच्या दिशो 'भिदासन्त्य् अस्मान् ।
४,४०।३च् - वरुणम् ऋत्वा ते पराञ्चो व्यथन्तां प्रत्यग् एनान् प्रतिसरेण हन्मि ॥३॥

४,४०।४अ - य उत्तरतो जुह्वति जातवेद उदीच्या दिशो 'भिदासन्त्य् अस्मान् ।
४,४०।४च् - सोमम् ऋत्वा ते पराञ्चो व्यथन्तां प्रत्यग् एनान् प्रतिसरेण हन्मि ॥४॥

४,४०।५अ - ये 'धस्ताज् जुह्वति जातवेद उदीच्या दिशो 'भिदासन्त्य् अस्मान् ।
४,४०।५च् - भूमिम् ऋत्वा ते पराञ्चो व्यथन्तां प्रत्यग् एनान् प्रतिसरेण हन्मि ॥५॥

४,४०।६अ - ये 'न्तरिक्षाज् जुह्वति जातवेदो व्यध्वाया दिशो 'भिदासन्त्य् अस्मान् ।
४,४०।६च् - वायुम् ऋत्वा ते पराञ्चो व्यथन्तां प्रत्यग् एनान् प्रतिसरेण हन्मि ॥६॥

४,४०।७अ - य उपरिष्टाज् जुह्वति जातवेद ऊर्ध्वाया दिशो 'भिदासन्त्य् अस्मान् ।
४,४०।७च् - सूर्यम् ऋत्वा ते पराञ्चो व्यथन्तां प्रत्यग् एनान् प्रतिसरेण हन्मि ॥७॥

४,४०।८अ - ये दिशाम् अन्तर्देशेभ्यो जुह्वति जातवेदः सर्वाभ्यो दिग्भ्यो 'भिदासन्ति अस्मान् ।
४,४०।८च् - ब्रह्म र्त्वा ते पराञ्चो व्यथन्तां प्रत्यग् एनान् प्रतिसरेण हन्मि ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP