अथर्ववेदः - काण्डं ३

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


३,१।१अ - अग्निर् नः शत्रून् प्रत्य् एतु विद्वान् प्रतिदहन्न् अभिशस्तिम् अरातिम् ।
३,१।१च् - स सेनां मोहयतु परेषां निर्हस्तांश् च कृणवज् जातवेदाः ॥१॥

३,१।२अ - यूयम् उग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम् ।
३,१।२च् - अमीमृणन् वसवो नाथिता इमे अग्निर् ह्य् एषां दूतः प्रत्येतु विद्वान् ॥२॥

३,१।३अ - अमित्रसेनां मघवन्न् अस्मान् छत्रूयतीम् अभि ।
३,१।३च् - युवं ताम् इन्द्र वृत्रहन्न् अग्निश् च दहतं प्रति ॥३॥

३,१।४अ - प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्न् एतु शत्रून् ।
३,१।४च् - जहि प्रतीचो अनूचः पराचो विष्वक् सत्यं कृणुहि चित्तम् एषाम् ॥४॥

३,१।५अ - इन्द्र सेनां मोहयामित्राणाम् ।
३,१।५च् - अग्नेर् वातस्य ध्राज्या तान् विषूचो वि नाशय ॥५॥

३,१।६अ - इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्व् ओजसा ।
३,१।६च् - चक्षूंस्य् अग्निर् आ दत्तां पुनर् एतु पराजिता ॥६॥


३,२।१अ - अग्निर् नो दूतः प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिम् अरातिम् ।
३,२।१च् - स चित्तानि मोहयतु परेषां निर्हस्तांश् च कृणवज् जातवेदाः ॥१॥

३,२।२अ - अयम् अग्निर् अमूमुहद् यानि चित्तानि वो हृदि ।
३,२।२च् - वि वो धमत्व् ओकसः प्र वो धमतु सर्वतः ॥२॥

३,२।३अ - इन्द्र चित्तानि मोहयन्न् अर्वाङ् आकूत्या चर ।
३,२।३च् - अग्नेर् वातस्य ध्राज्या तान् विषूचो वि नाशय ॥३॥

३,२।४अ - व्य् आकूतय एषाम् इताथो चित्तानि मुह्यत ।
३,२।४च् - अथो यद् अद्यैषां हृदि तद् एषां परि निर् जहि ॥४॥

३,२।५अ - अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्य् अप्वे परेहि ।
३,२।५च् - अभि प्रेहि निर् दह हृत्सु शोकैर् ग्राह्यामित्रांस् तमसा विध्य शत्रून् ॥५॥

३,२।६अ - असौ या सेना मरुतः परेषाम् अस्मान् अइत्य् अभ्य् ओजसा स्पर्धमाना ।
३,२।६च् - ताम् विध्यत तमसापव्रतेन यथैषाम् अन्यो अन्यं न जानात् ॥६॥


३,३।१अ - अचिक्रदत् स्वपा इह भुवद् अग्ने व्य् अचस्व रोदसी उरूची ।
३,३।१च् - युञ्जन्तु त्वा मरुतो विश्ववेदस आमुं नय नमसा रातहव्यम् ॥१॥

३,३।२अ - दूरे चित् सन्तम् अरुषास इन्द्रम् आ च्यावयन्तु सख्याय विप्रम् ।
३,३।२च् - यद् गायत्रीं बृहतीम् अर्कम् अस्मै सौत्रामण्या दधृषन्त देवाः ॥२॥

३,३।३अ - अद्भ्यस् त्वा राज वरुणो ह्वयतु सोमस् त्वा ह्वयतु पर्वतेभ्यः ।
३,३।३च् - इन्द्रस् त्वा ह्वयतु विढ्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः ॥३॥ (४)

३,३।४अ - श्येनो हव्यं नयत्व् आ परस्माद् अन्यक्षेत्रे अपरुद्धं चरन्तम् ।
३,३।४च् - अश्विना पन्थां कृणुतां सुगं त इमं सजाता अभिसंविशध्वम् ॥४॥ (५)

३,३।५अ - ह्वयन्तु त्वा प्रतिजनाः प्रति मित्रा अवृषत ।
३,३।५च् - इन्द्राग्नी विश्वे देवास् ते विशि क्षेमम् अदीधरन् ॥५॥ (६)

३,३।६अ - यस् ते हवं विवदत् सजातो यश् च निष्ट्यः ।
३,३।६च् - अपाञ्चम् इन्द्र तं कृत्वाथेमम् इहाव गमय ॥६॥ (७)


३,४।१अ - आ त्वा गन् राष्त्रं सह वर्चसोद् इहि प्राङ् विशां पतिर् एकराट् त्वं वि राज ।
३,४।१च् - सर्वास् त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह ॥१॥

३,४।२अ - त्वां विशो वृणतां राज्याय त्वाम् इमाः प्रदिशः पञ्च देवीः ।
३,४।२च् - वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व ततो न उग्रो वि भजा वसूनि ॥२॥

३,४।३अ - अछ त्वा यन्तु हविनः सजाता अग्निर् दूतो अजिरः सं चरातै ।
३,४।३च् - जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः ॥३॥

३,४।४अ - अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस् त्वा ह्वयन्तु ।
३,४।४च् - अधा मनो वसुदेयाय कृणुष्व ततो न उग्रो वि भजा वसूनि ॥४॥

३,४।५अ - आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम् ।
३,४।५च् - तद् अयं राजा वरुणस् तथाह स त्वायम् अह्वत् स उपेदम् एहि ॥५॥

३,४।६अ - इन्द्रेन्द्र मनुष्याः परेहि सं ह्य् अज्ञास्था वरुणैः संविदानः ।
३,४।६च् - स त्वायम् अह्वत् स्वे सधस्थे स देवान् यक्षत् स उ कल्पयद् विशः ॥६॥

३,४।७अ - पथ्या रेवतीर् बहुधा विरूपाः सर्वाः संगत्य वरीयस् ते अक्रन् ।
३,४।७च् - तास् त्वा सर्वाः संविदाना ह्वयन्तु दशमीम् उग्रः सुमना वशेह ॥७॥


३,५।१अ - आयम् अगन् पर्णमणिर् बली बलेन प्रमृणन्त् सपत्नान् ।
३,५।१च् - ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वन्त्व् अप्रयावन् ॥१॥

३,५।२अ - मयि क्षत्रं पर्णमणे मयि धारयताद् रयिम् ।
३,५।२च् - अहं राष्ट्रस्याभीवर्गे निजो भूयासम् उत्तमः ॥२॥

३,५।३अ - यं निदधुर् वनस्पतौ गुह्यं देवाः प्रियं मणिम् ।
३,५।३च् - तम् अस्मभ्यं सहायुषा देवा ददतु भर्तवे ॥३॥

३,५।४अ - सोमस्य पर्णः सह उग्रम् आगन्न् इन्द्रेण दत्तो वरुणेन शिष्टः ।
३,५।४च् - तं प्रियासं बहु रोचमानो दीर्घायुत्वाय शतशारदाय ॥४॥

३,५।५अ - आ मारुक्षत् पर्णमणिर् मह्या अरिष्टतातये ।
३,५।५च् - यथाहम् उत्तरो 'सान्य् अर्यम्ण उत संविदः ॥५॥

३,५।६अ - ये धीवानो रथकाराः कर्मारा ये मनीषिणः ।
३,५।६च् - उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्व् अभितो जनान् ॥६॥

३,५।७अ - ये राजानो राजकृतः सूता ग्रामण्यश् च ये ।
३,५।७च् - उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्व् अभितो जनान् ॥७॥

३,५।८अ - पर्णो 'सि तनूपानः सयोनिर् वीरो वीरेण मया ।
३,५।८च् - संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥८॥


३,६।१अ - पुमान् पुंसः परिजातो 'श्वत्थः खदिराद् अधि ।
३,६।१च् - स हन्तु शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥१॥

३,६।२अ - तान् अश्वत्थ निः शृणीहि शत्रून् वैबाधदोधतः ।
३,६।२च् - इन्द्रेण वृत्रघ्ना मेदी मित्रेण वरुणेन च ॥२॥

३,६।३अ - यथाश्वत्थ निरभनो 'न्तर् महत्य् अर्णवे ।
३,६।३च् - एवा तान्त् सर्वान् निर् भङ्ग्धि यान् अहं द्वेष्मि ये च माम् ॥३॥

३,६।४अ - यः सहमानश् चरसि सासहान इव ऋषभः ।
३,६।४च् - तेनाश्वत्थ त्वया वयं सपत्नान्त् सहिषीमहि ॥४॥

३,६।५अ - सिनात्व् एनान् निरृतिर् मृत्योः पाशैर् अमोक्यैः ।
३,६।५च् - अश्वत्थ शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥५॥

३,६।६अ - यथाश्वत्थ वानस्पत्यान् आरोहन् कृणुषे 'धरान् ।
३,६।६च् - एवा मे शत्रोर् मूर्धानं विष्वग् भिन्द्धि सहस्व च ॥६॥

३,६।७अ - ते 'धराञ्चः प्र प्लवन्तां छिन्ना नौर् इव बन्धनात् ।
३,६।७च् - न वैबाधप्रणुत्तानां पुनर् अस्ति निवर्तनम् ॥७॥

३,६।८अ - प्रैणान् नुदे मनसा प्र चित्तेनोत ब्रह्मणा ।
३,६।८च् - प्रैणान् वृक्षस्य शाखयाश्वत्थस्य नुदामहे ॥८॥

३,७।१अ - हरिणस्य रघुष्यदो 'धि शीर्षणि भेषजम् ।
३,७।१च् - स क्षेत्रियं विषाणया विषूचीनम् अनीनशत् ॥१॥

३,७।२अ - अनु त्वा हरिणो वृषा पद्भिश् चतुर्भिर् अक्रमीत् ।
३,७।२च् - विषाणे वि ष्य गुष्पितं यद् अस्य क्षेत्रियं हृदि ॥२॥

३,७।३अ - अदो यद् अवरोचते चतुष्पक्षम् इव छदिः ।
३,७।३च् - तेना ते सर्वं क्षेत्रियम् अङ्गेभ्यो नाशयामसि ॥३॥

३,७।४अ - अमू ये दिवि सुभगे विचृतौ नाम तारके ।
३,७।४च् - वि क्षेत्रियस्य मुञ्चताम् अधमं पाशम् उत्तमम् ॥४॥

३,७।५अ - आप इद् वा उ भेषजीर् आपो अमीवचातनीः ।
३,७।५च् - आपो विश्वस्य भेषजीस् तास् त्वा मुञ्चन्तु क्षेत्रियात् ॥५॥

३,७।६अ - यद् आसुतेः क्रियमानायाः क्षेत्रियं त्वा व्यानशे ।
३,७।६च् - वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि त्वत् ॥६॥

३,७।७अ - अपवासे नक्षत्राणाम् अपवास उषसाम् उत ।
३,७।७च् - अपास्मत् सर्वं दुर्भूतम् अप क्षेत्रियम् उछतु ॥७॥


३,८।१अ - आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीम् उस्रियाभिः ।
३,८।१च् - अथास्मभ्यम् वरुणो वायुर् अग्निर् बृहद् राष्ट्रं संवेश्यम् दधातु ॥१॥

३,८।२अ - धाता रातिः सवितेदं जुशन्ताम् इन्द्रस् त्वष्टा प्रति हर्यन्तु मे वचः ।
३,८।२च् - हुवे देवीम् अदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि ॥२॥

३,८।३अ - हुवे सोमं सवितारं नमोभिर् विश्वान् आदित्यां अहम् उत्तरत्वे ।
३,८।३च् - अयम् अग्निर् दीदायद् दीर्घम् एव सजातैर् इद्धो 'प्रतिब्रुवद्भिः ॥३॥

३,८।४अ - इहेद् असाथ न परो गमाथेर्यो गोपाः पुष्टपतिर् व आजत् ।
३,८।४च् - अस्मै कामायोप कामिनीर् विश्वे वो देवा उपसंयन्तु ॥४॥

३,८।५अ - सं वो मनांसि सं व्रता सम् आकूतीर् नमामसि ।
३,८।५च् - अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥५॥

३,८।६अ - अहं गृभ्णामि मनसा मनांसि मम चित्तम् अनु चित्तेभिर् एत ।
३,८।६च् - मम वशेषु हृदयानि वः कृणोमि मम यातम् अनुवर्त्मान एत ॥६॥


३,९।१अ - कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता ।
३,९।१च् - यथाभिचक्र देवास् तथाप कृणुता पुनः ॥१॥

३,९।२अ - अश्रेष्माणो अधारयन् तथा तन् मनुना कृतम् ।
३,९।२च् - कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवाम् इव ॥२॥

३,९।३अ - पिशङ्गे सूत्रे खृगलं तद् आ बध्नन्ति वेधसः ।
३,९।३च् - श्रवस्युं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः ॥३॥

३,९।४अ - येना श्रवस्यवश् चरथ देवा इवासुरमायया ।
३,९।४च् - शुनां कपिर् इव दूषणो बन्धुरा काबवस्य च ॥४॥

३,९।५अ - दुष्ट्यै हि त्वा भत्स्यामि दूषयिष्यामि काबवम् ।
३,९।५च् - उद् आशवो रथा इव शपथेभिः सरिष्यथ ॥५॥

३,९।६अ - एकशतं विष्कन्धानि विष्ठिता पृथिवीम् अनु ।
३,९।६च् - तेषां त्वाम् अग्रे उज् जहरुर् मणिं विष्कन्धदूषणम् ॥६॥


३,१०।१अ - प्रथमा ह व्य् उवास सा धेनुर् अभवद् यमे ।
३,१०।१च् - सा नः पयस्वती दुहाम् उत्तरामुत्तराम् समाम् ॥१॥

३,१०।२अ - यां देवाः प्रतिनन्दन्ति रात्रिम् धेनुम् उपायतीम् ।
३,१०।२च् - संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥२॥

३,१०।३अ - संवत्सरस्य प्रतिमां यां त्वा रात्र्य् उपास्महे ।
३,१०।३च् - सा न आयुष्मतीं प्रजां रायस् पोषेण सं सृज ॥३॥

३,१०।४अ - इयम् एव सा या प्रथमा व्यौछद् आस्व् इतरासु चरति प्रविष्टा ।
३,१०।४च् - महान्तो अस्यां महिमानो अन्तर् वधूर् जिगाय नवगज् जनित्री ॥४॥

३,१०।५अ - वानस्पत्या ग्रावाणो घोषम् अक्रत हविष् कृण्वन्तः परिवत्सरीणम् ।
३,१०।५च् - एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥५॥

३,१०।६अ - इढायास् पदं घृतवत् सरीसृपं जातवेदः प्रति हव्या गृभाय ।
३,१०।६च् - ये ग्राम्याः पशवो विश्वरूपास् तेषां सप्तानां मयि रन्तिर् अस्तु ॥६॥

३,१०।७अ - आ मा पुष्टे च पोषे च रात्रि देवानां सुमतौ स्याम ।
३,१०।७च् - पूर्णा दर्वे परा पत सुपूर्णा पुनर् आ पत ।
३,१०।७ए - सर्वान् यज्ञान्त् संभुञ्जतीषम् ऊर्जं न आ भर ॥७॥

३,१०।८अ - आयम् अगन्त् संवत्सरः पतिर् एकाष्टके तव ।
३,१०।८च् - सा न आयुष्मतीं प्रजां रायस् पोषेण सं सृज ॥८॥

३,१०।९अ - ऋतून् यज ऋतुपतीन् आर्तवान् उत हायनान् ।
३,१०।९च् - समाः संवत्सरान् मासान् भूतस्य पतये यजे ॥९॥

३,१०।१०अ - ऋतुभ्यष् ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः ।
३,१०।१०च् - धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥१०॥

३,१०।११अ - इढया जुह्वतो वयं देवान् घृतवता यजे ।
३,१०।११च् - गृहान् अलुभ्यतो वयं सं विशेमोप गोमतः ॥११॥

३,१०।१२अ - एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानम् इन्द्रम् ।
३,१०।१२च् - तेन देवा व्य् असहन्त शत्रून् हन्ता दस्यूनाम् अभवच् छचीपतिः ॥१२॥

३,१०।१३अ - इन्द्रपुत्रे सोमपुत्रे दुहितासि प्रजापतेः ।
३,१०।१३च् - कामान् अस्माकं पूरय प्रति गृह्णाहि नो हविः ॥१३॥


३,११।१अ - मुञ्चामि त्वा हविषा जीवनाय कम् अज्ञातयक्ष्माद् उत राजयक्ष्मात् ।
३,११।१च् - ग्राहिर् जग्राह यद्य् एतद् एनं तस्या इन्द्राग्नी प्र मुमुक्तम् एनम् ॥१॥

३,११।२अ - यदि क्षितायुर् यदि वा परेतो यदि मृत्योर् अन्तिकं एव ।
३,११।२च् - तम् आ हरामि निरृतेर् उपस्थाद् अस्पार्शम् एनं शतशारदाय ॥२॥

३,११।३अ - सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षम् एनम् ।
३,११।३च् - इन्द्रो यथैनं शरदो नयात्य् अति विश्वस्य दुरितस्य पारम् ॥३॥

३,११।४अ - शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतम् उ वसन्तान् ।
३,११।४च् - शतं ते इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षम् एनम् ॥४॥

३,११।५अ - प्र विशतं प्राणापानाव् अनढ्वाहाव् इव व्रजम् ।
३,११।५च् - व्य् अन्ये यन्तु मृत्यवो यान् आहुर् इतरान् छतम् ॥५॥

३,११।६अ - इहैव स्तं प्राणापानौ माप गातम् इतो युवम् ।
३,११।६च् - शरीरम् अस्याङ्गानि जरसे वहतं पुनः ॥६॥

३,११।७अ - जरायै त्वा परि ददामि जरायै नि धुवामि त्वा ।
३,११।७च् - जरा त्वा भद्रा नेष्ट व्य् अन्ये यन्तु मृत्यवो यान् आहुर् इतरान् छतम् ॥७॥

३,११।८अ - अभि त्वा जरिमाहित गाम् उक्षणम् इव रज्ज्वा ।
३,११।८च् - यस् त्वा मृत्युर् अभ्यधत्त जायमानं सुपाशया ।
३,११।८ए - तं ते सत्यस्य हस्ताभ्याम् उद् अमुञ्चद् बृहस्पतिः ॥८॥


३,१२।१अ - इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतम् उक्षमाणा ।
३,१२।१च् - तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा उप सं चरेम ॥१॥

३,१२।२अ - इहैव ध्रुवा प्रति तिष्ठ शाले 'श्वावती गोमती सूनृतावती ।
३,१२।२च् - ऊर्जस्वती घृतवती पयस्वत्य् उच् छ्रयस्व महते सौभगाय ॥२॥

३,१२।३अ - धरुण्य् असि शाले बृहछन्दाः पूतिधान्या ।
३,१२।३च् - आ त्वा वत्सो गमेद् आ कुमार आ धेनवः सायम् आस्पन्दमानाः ॥३॥

३,१२।४अ - इमां शालां सविता वायुर् इन्द्रो बृहस्पतिर् नि मिनोतु प्रजानन् ।
३,१२।४च् - उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ॥४॥

३,१२।५अ - मानस्य पत्नि शरणा स्योना देवी देवेभिर् निमितास्य् अग्रे ।
३,१२।५च् - तृणं वसाना सुमना असस् त्वम् अथास्मभ्यं सहवीरं रयिं दाः ॥५॥

३,१२।६अ - ऋतेन स्थूणाम् अधि रोह वंशोग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् ।
३,१२।६च् - मा ते रिषन्न् उपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः ॥६॥

३,१२।७अ - एमां कुमारस् तरुण आ वत्सो जगता सह ।
३,१२।७च् - एमाम् परिस्रुतः कुम्भ आ दध्नः कलशैर् अगुः ॥७॥

३,१२।८अ - पूर्णं नारि प्र भर कुम्भम् एतं घृतस्य धाराम् अमृतेन संभृताम् ।
३,१२।८च् - इमां पातॄन् अमृतेन सम् अङ्ग्धीष्टापूर्तम् अभि रक्षात्य् एनाम् ॥८॥

३,१२।९अ - इमा आपः प्र भराम्य् अयक्ष्मा यक्ष्मनाशनीः ।
३,१२।९च् - गृहान् उप प्र सीदाम्य् अमृतेन सहाग्निना ॥९॥


३,१३।१अ - यद् अदः संप्रयतीर् अहाव् अनदता हते ।
३,१३।१च् - तस्माद् आ नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥१॥

३,१३।२अ - यत् प्रेषिता वरुणेनाच् छीभम् समवल्गत ।
३,१३।२च् - तद् आप्नोद् इन्द्रो वो यतीस् तस्माद् आपो अनु ष्ठन ॥२॥

३,१३।३अ - अपकामं स्यन्दमाना अवीवरत वो हि कम् ।
३,१३।३च् - इन्द्रो वः शक्तिभिर् देवीस् तस्माद् वार् नाम वो हितम् ॥३॥

३,१३।४अ - एकः वो देवो 'प्य् अतिष्ठत् स्यन्दमाना यथावशम् ।
३,१३।४च् - उद् आनिषुर् महीर् इति तस्माद् उदकम् उच्यते ॥४॥

३,१३।५अ - आपो भद्रा घृतम् इद् आप आसन्न् अग्नीषोमौ बिभ्रत्य् आप इत् ताः ।
३,१३।५च् - तीव्रो रसो मधुपृचाम् अरंगम आ मा प्राणेन सह वर्चसा गमेत् ॥५॥

३,१३।६अ - आद् इत् पश्याम्य् उत वा शृणोम्य् आ मा घोषो गछति वाङ् मासाम् ।
३,१३।६च् - मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥६॥
३,१३।७अ - इदं व आपो हृदयम् अयं वत्स ऋतावरीः ।
३,१३।७च् - इहेत्थम् एत शक्वरीर् यत्रेदं वेशयामि वः ॥७॥


३,१४।१अ - सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या ।
३,१४।१च् - अहर्जातस्य यन् नाम तेना वः सं सृजामसि ॥१॥

३,१४।२अ - सं वः सृजत्व् अर्यमा सं पूषा सं बृहस्पतिः ।
३,१४।२च् - सम् इन्द्रो यो धनंजयो मयि पुष्यत यद् वसु ॥२॥

३,१४।३अ - संजग्माना अबिभ्युषीर् अस्मिन् गोष्ठे करीषिणीः ।
३,१४।३च् - बिभ्रतीः सोम्यं मध्व् अनमीवा उपेतन ॥३॥

३,१४।४अ - इहैव गाव एतनेहो शकेव पुष्यत ।
३,१४।४च् - इहैवोत प्र जायध्वं मयि संज्ञानम् अस्तु वः ॥४॥

३,१४।५अ - शिवो वो गोष्ठो भवतु शारिशाकेव पुष्यत ।
३,१४।५च् - इहैवोत प्र जायध्वं मया वः सं सृजामसि ॥५॥

३,१४।६अ - मया गावो गोपतिना सचध्वम् अयं वो गोष्ठ इह पोषयिष्णुः ।
३,१४।६च् - रायस् पोषेण बहुला भवन्तीर् जीवा जीवन्तीर् उप वः सदेम ॥६॥


३,१५।१अ - इन्द्रम् अहं वणिजं चोदयामि स न अइतु पुरएता नो अस्तु ।
३,१५।१च् - नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥१॥

३,१५।२अ - ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।
३,१५।२च् - ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनम् आहराणि ॥२॥

३,१५।३अ - इध्मेनाग्न इछमानो घृतेन जुहोमि हव्यं तरसे बलाय ।
३,१५।३च् - यावद् ईशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥३॥

३,१५।४अ - इमाम् अग्ने शरणिं मीमृषो नो यम् अध्वानम् अगाम दूरम् ।
३,१५।४च् - शुनं नो अस्तु प्रपणो विक्रयश् च प्रतिपणः फलिनं मा कृणोतु ।
३,१५।४ए - इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितम् उत्थितं च ॥४॥

३,१५।५अ - येन धनेन प्रपणं चरामि धनेन देवा धनम् इछमानः ।
३,१५।५च् - तन् मे भूयो भवतु मा कनीयो 'ग्ने सातघ्नो देवान् हविषा नि षेध ॥५॥

३,१५।६अ - येन धनेन प्रपणं चरामि धनेन देवा धनम् इछमानः ।
३,१५।६च् - तस्मिन् म इन्द्रो रुचिम् आ दधातु प्रजापतिः सविता सोमो अग्निः ॥६॥

३,१५।७अ - उप त्वा नमसा वयं होतर् वैश्वानर स्तुमः ।
३,१५।७च् - स नः प्रजास्व् आत्मसु गोषु प्राणेषु जागृहि ॥७॥

३,१५।८अ - विश्वाहा ते सदम् इद् भरेमाश्वायेव तिष्ठते जातवेदः ।
३,१५।८च् - रायस् पोषेण सम् इषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥८॥


३,१६।१अ - प्रातर् अग्निं प्रातर् इन्द्रम् हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना ।
३,१६।१च् - प्रातर् भगं पूषणं ब्रह्मणस् पतिं प्रातः सोमम् उत रुद्रं हवामहे ॥१॥

३,१६।२अ - प्रातर्जितं भगम् उग्रम् हवामहे वयं पुत्रम् अदितेर् यो विधर्ता ।
३,१६।२च् - आध्रश् चिद् यं मन्यमानस् तुरश् चिद् राजा चिद् यं भगं भक्षीत्य् आह ॥२॥

३,१६।३अ - भग प्रणेतर् भग सत्यराधो भगेमां धियम् उद् अवा ददन् नः ।
३,१६।३च् - भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम ॥३॥

३,१६।४अ - उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।
३,१६।४च् - उतोदितौ मघवन्त् सूर्यस्य वयं देवानां सुमतौ स्याम ॥४॥

३,१६।५अ - भग एव भगवां अस्तु देवस् तेना वयं भगवन्तः स्याम ।
३,१६।५च् - तं त्वा भग सर्व इज् जोहवीमि स नो भग पुरएता भवेह ॥५॥

३,१६।६अ - सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
३,१६।६च् - अर्वाचीनं वसुविदं भगं मे रथम् इवाश्वा वाजिन आ वहन्तु ॥६॥

३,१६।७अ - अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उछन्तु भद्राः ।
३,१६।७च् - घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥७॥


३,१७।१अ - सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् ।
३,१७।१च् - धीरा देवेषु सुम्नयौ ॥१॥

३,१७।२अ - युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम् ।
३,१७।२च् - विराजः श्नुष्टिः सभरा असन् नो नेदीय इत् सृण्यः पक्वम् आ यवन् ॥२॥

३,१७।३अ - लाङ्गलं पवीरवत् सुशीमं सोमसत्सरु ।
३,१७।३च् - उद् इद् वपतु गाम् अविं प्रस्थावद् रथवाहनं पीबरीं च प्रफर्व्यम् ॥३॥
३,१७।४अ - इन्द्रः सीतां नि गृह्णातु तां पूषाभि रक्षतु ।
३,१७।४च् - सा नः पयस्वती दुहाम् उत्तरामुत्तरां समाम् ॥४॥

३,१७।५अ - शुनं सुफाला वि तुदन्तु भूमिं शुनं कीनाशा अनु यन्तु वाहान् ।
३,१७।५च् - शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तम् अस्मै ॥५॥
३,१७।६अ - शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।
३,१७।६च् - शुनं वरत्रा बध्यन्तां शुनम् अष्ट्राम् उद् इङ्गय ॥६॥

३,१७।७अ - शुनासीरेह स्म मे जुषेथाम् ।
३,१७।७च् - यद् दिवि चक्रथुः पयस् तेनेमाम् उप सिञ्चतम् ॥७॥

३,१७।८अ - सीते वन्दामहे त्वार्वाची सुभगे भव ।
३,१७।८च् - यथा नः सुमना असो यथा नः सुफला भुवः ॥८॥

३,१७।९अ - घृतेन सीता मधुना समक्ता विश्वैर् देवैर् अनुमता मरुद्भिः ।
३,१७।९च् - सा नः सीते पयसाभ्याववृत्स्वोर्जस्वती घृतवत् पिन्वमाना ॥९॥


३,१८।१अ - इमां खनाम्य् ओषधिं वीरुधां बलवत्तमाम् ।
३,१८।१च् - यया सपत्नीं बाधते यया संविन्दते पतिम् ॥१॥

३,१८।२अ - उत्तानपर्णे सुभगे देवजूते सहस्वति ।
३,१८।२च् - सपत्नीं मे परा णुद पतिं मे केवलं कृधि ॥२॥

३,१८।३अ - नहि ते नाम जग्राह नो अस्मिन् रमसे पतौ ।
३,१८।३च् - पराम् एव परावतं सपत्नीं गमयामसि ॥३॥

३,१८।४अ - उत्तराहम् उत्तर उत्तरेद् उत्तराभ्यः ।
३,१८।४च् - अधः सपत्नी या ममाधरा साधराभ्यः ॥४॥

३,१८।५अ - अहम् अस्मि सहमानाथो त्वम् असि सासहिः ।
३,१८।५च् - उभे सहस्वती भूत्वा सपत्नीं मे सहावहै ॥५॥

३,१८।६अ - अभि ते 'धां सहमानाम् उप ते 'धां सहीयसीम् ।
३,१८।६च् - माम् अनु प्र ते मनो वत्सं गौर् इव धावतु पथा वार् इव धावतु ॥६॥


३,१९।१अ - संशितं म इदं ब्रह्म संशितं वीर्यं बलम् ।
३,१९।१च् - संशितं क्षत्रम् अजरम् अस्तु जिष्णुर् येषाम् अस्मि पुरोहितः ॥१॥

३,१९।२अ - सम् अहम् एषां राष्ट्रं स्यामि सम् ओजो वीर्यं बलम् ।
३,१९।२च् - वृश्चामि शत्रूणां बाहून् अनेन हविषा अहम् ॥२॥

३,१९।३अ - नीचैः पद्यन्ताम् अधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान् ।
३,१९।३च् - क्षिणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम् ॥३॥

३,१९।४अ - तीक्ष्णीयांसः परशोर् अग्नेस् तीक्ष्णतरा उत ।
३,१९।४च् - इन्द्रस्य वज्रात् तीक्ष्णीयांसो येषाम् अस्मि पुरोहितः ॥४॥

३,१९।५अ - एषाम् अहम् आयुधा सं स्याम्य् एषां राष्ट्रं सुवीरं वर्धयामि ।
३,१९।५च् - एषाम् क्षत्रम् अजरम् अस्तु जिष्ण्व् एषां चित्तं विश्वे 'वन्तु देवाः ॥५॥

३,१९।६अ - उद् धर्षन्तां मघवन् वाजिनान्य् उद् वीराणां जयताम् एतु घोषः ।
३,१९।६च् - पृथग् घोषा उलुलयः केतुमन्त उद् ईरताम् ।
३,१९।६ए - देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ॥६॥

३,१९।७अ - प्रेता जयता नर उग्रा वः सन्तु बाहवः ।
३,१९।७च् - तीक्ष्णेषवो 'बलधन्वनो हतोग्रायुधा अबलान् उग्रबाहवः ॥७॥

३,१९।८अ - अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।
३,१९।८च् - जय अमित्रान् प्र पद्यस्व जह्य् एषां वरंवरं मामीषां मोचि कश् चन ॥८॥


३,२०।१अ - अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः ।
३,२०।१च् - तं जानन्न् अग्न आ रोहाधा नो वर्धय रयिम् ॥१॥

३,२०।२अ - अग्ने अछा वदेह नः प्रत्यङ् नः सुमना भव ।
३,२०।२च् - प्र णो यछ विशां पते धनदा असि नस् त्वम् ॥२॥

३,२०।३अ - प्र णो यछत्व् अर्यमा प्र भगः प्र बृहस्पतिः ।
३,२०।३च् - प्र देवीः प्रोत सूनृता रयिं देवी दधातु मे ॥३॥

३,२०।४अ - सोमं राजानम् अवसे 'ग्निं गीर्भिर् हवामहे ।
३,२०।४च् - आदित्यम् विष्णुम् सूर्यं ब्रह्माणं च बृहस्पतिम् ॥४॥

३,२०।५अ - त्वं नो अग्ने अग्निभिर् ब्रह्म यज्ञं वर्धय ।
३,२०।५च् - त्वं नो देव दातवे रयिं दानाय चोदय ॥५॥

३,२०।६अ - इन्द्रवायू उभाव् इह सुहवेह हवामहे ।
३,२०।६च् - यथा नः सर्व इज् जनः संगत्यां सुमना असद् दानकामश् च नो भुवत् ॥६॥

३,२०।७अ - अर्यमणं बृहस्पतिम् इन्द्रं दानाय चोदय ।
३,२०।७च् - वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥७॥

३,२०।८अ - वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः ।
३,२०।८च् - उतादित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नि यछ ॥८॥

३,२०।९अ - दुह्राम् मे पञ्च प्रदिषो दुह्राम् उर्वीर् यथाबलम् ।
३,२०।९च् - प्रापेयं सर्वा आकूतीर् मनसा हृदयेन च ॥९॥

३,२०।१०अ - गोसनिं वाचम् उदेयं वर्चसा माभ्युदिहि ।
३,२०।१०च् - आ रुन्धां सर्वतो वायुस् त्वष्टा पोषं दधातु मे ॥१०॥


३,२१।१अ - ये अग्नयो अप्स्व् अन्तर् ये वृत्रे ये पुरुषे ये अश्मसु ।
३,२१।१च् - य आविवेशोषधीर् यो वनस्पतींस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥१॥

३,२१।२अ - यः सोमे अन्तर् यो गोष्व् अन्तर् य आविष्टो वयःसु यो मृगेषु ।
३,२१।२च् - य आविवेश द्विपदो यस् चतुष्पदस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥२॥

३,२१।३अ - य इन्द्रेण सरथं याति देवो वैश्वानर उत विश्वदाव्यः ।
३,२१।३च् - यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥३॥

३,२१।४अ - यो देवो विश्वाद् यम् उ कामम् आहुर् यं दातारं प्रतिगृह्णन्तम् आहुः ।
३,२१।४च् - यो धीरः शक्रः परिभूर् अदाभ्यस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥४॥

३,२१।५अ - यं त्वा होतारं मनसाभि संविदुस् त्रयोदश भौवनाः पञ्च मानवाः ।
३,२१।५च् - वर्चोधसे यशसे सूनृतावते तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥५॥

३,२१।६अ - उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
३,२१।६च् - वैश्वानरज्येष्ठेभ्यस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥६॥

३,२१।७अ - दिवं पृथिवीम् अन्व् अन्तरिक्षम् ये विद्युतम् अनुसंचरन्ति ।
३,२१।७च् - ये दिक्ष्व् अन्तर् ये वाते अन्तस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥७॥

३,२१।८अ - हिरण्यपाणिं सवितारम् इन्द्रं बृहस्पतिं वरुणं मित्रम् अग्निम् ।
३,२१।८च् - विश्वान् देवान् अङ्गिरसो हवामहे इमं क्रव्यादं शमयन्त्व् अग्निम् ॥८॥

३,२१।९अ - शान्तो अग्निः क्रव्याच् छान्तः पुरुषरेषणः ।
३,२१।९च् - अथो यो विश्वदाव्यस् तं क्रव्यादम् अशीशमम् ॥९॥

३,२१।१०अ - ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः ।
३,२१।१०च् - वातः पर्जन्य आद् अग्निस् ते क्रव्यादम् अशीशमन् ॥१०॥


३,२२।१अ - हस्तिवर्चसं प्रथतां बृहद् यशो अदित्या यत् तन्वः संबभूव ।
३,२२।१च् - तत् सर्वे सम् अदुर् मह्यम् एतद् विश्वे देवा अदितिः सजोषाः ॥१॥

३,२२।२अ - मित्रश् च वरुणश् चेन्द्रो रुद्रश् च चेततु ।
३,२२।२च् - देवासो विश्वधायसस् ते माञ्जन्तु वर्चसा ॥२॥

३,२२।३अ - येन हस्ती वर्चसा संबभूव येन राजा मनुष्येस्व् अप्स्व् अन्तः ।
३,२२।३च् - येन देवा देवताम् अग्र आयन् तेन माम् अद्य वर्चसाग्ने वर्चस्विनं कृणु ॥३॥

३,२२।४अ - यत् ते वर्चो जातवेदो बृहद् भवत्य् आहुतेः ।
३,२२।४च् - यावत् सूर्यस्य वर्च आसुरस्य च हस्तिनः ।
३,२२।४ए - तावन् मे अश्विना वर्च आ धत्तां पुष्करस्रजा ॥४॥

३,२२।५अ - यावच् चतस्रः प्रदिशश् चक्षुर् यावत् समश्नुते ।
३,२२।५च् - तावत् समैत्व् इन्द्रियं मयि तद् धस्तिवर्चसम् ॥५॥

३,२२।६अ - हस्ती मृगाणां सुषदाम् अतिष्ठावान् बभूव हि ।
३,२२।६च् - तस्य भगेन वर्चसाभि षिञ्चामि माम् अहम् ॥६॥


३,२३।१अ - येन वेहद् बभूविथ नाशयामसि तत् त्वत् ।
३,२३।१च् - इदं तद् अन्यत्र त्वद् अप दूरे नि दध्मसि ॥१॥

३,२३।२अ - आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम् ।
३,२३।२च् - आ वीरो 'त्र जायतां पुत्रस् ते दशमास्यः ॥२॥

३,२३।३अ - पुमांसं पुत्रं जनय तं पुमान् अनु जायताम् ।
३,२३।३च् - भवासि पुत्राणां माता जातानां जनयाश् च यान् ॥३॥

३,२३।४अ - यानि बद्राणि बीजान्य् ऋषभा जनयन्ति च ।
३,२३।४च् - तैस् त्वं पुत्रं विन्दस्व सा प्रसूर् धेनुका भव ॥४॥

३,२३।५अ - कृणोमि ते प्राजापत्यम् आ योनिं गर्भ एतु ते ।
३,२३।५च् - विन्दस्व त्वं पुत्रं नारि यस् तुभ्यं शम् असच् छम् उ तस्मै त्वम् भव ॥५॥

३,२३।६अ - यासाम् द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ।
३,२३।६च् - तास् त्वा पुत्रविद्याय दैवीः प्रावन्त्व् ओषधयः ॥६॥


३,२४।१अ - पयस्वतीर् ओषधयः पयस्वन् मामकं वचः ।
३,२४।१च् - अथो पयस्वतीनाम् आ भरे 'हं सहस्रशः ॥१॥

३,२४।२अ - वेदाहं पयस्वन्तं चकार धान्यम् बहु ।
३,२४।२च् - संभृत्वा नाम यो देवस् तं वयं हवामहे योयो अयज्वनो गृहे ॥२॥

३,२४।३अ - इमा याः पञ्च प्रदिशो मानवीः पञ्च कृष्टयः ।
३,२४।३च् - वृष्टे शापं नदीर् इवेह स्फातिं समावहान् ॥३॥

३,२४।४अ - उद् उत्सं शतधारं सहस्रधारम् अक्षितम् ।
३,२४।४च् - एवास्माकेदं धान्यं सहस्रधारम् अक्षितम् ॥४॥

३,२४।५अ - शतहस्त समाहर सहस्रहस्त सं किर ।
३,२४।५च् - कृतस्य कार्यस्य चेह स्फातिं समावह ॥५॥

३,२४।६अ - तिस्रो मात्रा गन्धर्वाणां चतस्रो गृहपत्न्याः ।
३,२४।६च् - तासां या स्फातिमत्तमा तया त्वाभि मृशामसि ॥६॥

३,२४।७अ - उपोहश् च समूहश् च क्षत्तारौ ते प्रजापते ।
३,२४।७च् - ताव् इहा वहतां स्फातिं बहुं भूमानम् अक्षितम् ॥७॥


३,२५।१अ - उत्तुदस् त्वोत् तुदतु मा धृथाः शयने स्वे ।
३,२५।१च् - इषुः कामस्य या भीमा तया विध्यामि त्वा हृदि ॥१॥

३,२५।२अ - आधीपर्णां कामशल्याम् इषुं संकल्पकुल्मलाम् ।
३,२५।२च् - तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि ॥२॥

३,२५।३अ - या प्लीहानं शोषयति कामस्येषुः सुसंनता ।
३,२५।३च् - प्राचीनपक्षा व्योषा तया विध्यामि त्वा हृदि ॥३॥

३,२५।४अ - शुचा विद्धा व्योषया शुष्कास्याभि सर्प मा ।
३,२५।४च् - मृदुर् निमन्युः केवली प्रियवादिन्य् अनुव्रता ॥४॥

३,२५।५अ - आजामि त्वाजन्या परि मातुर् अथो पितुः ।
३,२५।५च् - यथा मम क्रताव् असो मम चित्तम् उपायसि ॥५॥

३,२५।६अ - व्य् अस्यै मित्रावरुणौ हृदश् चित्तान्य् अस्यतम् ।
३,२५।६च् - अथैनाम् अक्रतुं कृत्वा ममैव कृणुतं वशे ॥६॥


३,२६।१अ - ये 'स्यां स्थ प्राच्यां दिशि हेतयो नाम देवास् तेषां वो अग्निर् इषवः ।
३,२६।१च् - ते नो मृढत ते नो 'धि ब्रूत तेभ्यो वो नमस् तेभ्यो वः स्वाहा ॥१॥

३,२६।२अ - ये 'स्यां स्थ दक्षिणायां दिश्य् अविष्यवो नाम देवास् तेषां वः काम इषवः ।
३,२६।२च् - ते नो मृढत ते नो 'धि ब्रूत तेभ्यो वो नमस् तेभ्यो वः स्वाहा ॥२॥

३,२६।३अ - ये 'स्यां स्थ प्रतीच्यां दिशि वैराजा नाम देवास् तेषां व आप इषवः ।
३,२६।३च् - ते नो मृढत ते नो 'धि ब्रूत तेभ्यो वो नमस् तेभ्यो वः स्वाहा ॥३॥

३,२६।४अ - ये 'स्यां स्थोदीच्यां दिशि प्रविध्यन्तो नाम देवास् तेषां वो वात इषवः ।
३,२६।४च् - ते नो मृढत ते नो 'धि ब्रूत तेभ्यो वो नमस् तेभ्यो वः स्वाहा ॥४॥

३,२६।५अ - ये 'स्यां स्थ ध्रुवायां दिशि निलिम्पा नाम देवास् तेषां व ओषधीर् इषवः ।
३,२६।५च् - ते नो मृढत ते नो 'धि ब्रूत तेभ्यो वो नमस् तेभ्यो वः स्वाहा ॥५॥

३,२६।६अ - ये 'स्यां स्थोर्ध्वायां दिश्य् अवस्वन्तो नाम देवास् तेषां वो बृहस्पतिर् इषवः ।
३,२६।६च् - ते नो मृढत ते नो 'धि ब्रूत तेभ्यो वो नमस् तेभ्यो वः स्वाहा ॥६॥


३,२७।१अ - प्राची दिग् अग्निर् अधिपतिर् असितो रक्षितादित्या इषवः ।
३,२७।१च् - तेभ्यो नमो 'धिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
३,२७।१ए - यो 'स्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मः ॥१॥

३,२७।२अ - दक्षिणा दिग् इन्द्रो 'धिपतिस् तिरश्चिराजी रक्षिता पितर इषवः ।
३,२७।२च् - तेभ्यो नमो 'धिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
३,२७।२ए - यो 'स्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मः ॥२॥

३,२७।३अ - प्रतीची दिग् वरुणो 'धिपतिः पृदाकू रक्षितान्नम् इषवः ।
३,२७।३च् - तेभ्यो नमो 'धिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
३,२७।३ए - यो 'स्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मः ॥३॥

३,२७।४अ - उदीची दिक् सोमो 'धिपतिः स्वजो रक्षिताशनिर् इषवः ।
३,२७।४च् - तेभ्यो नमो 'धिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
३,२७।४ए - यो 'स्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मः ॥४॥

३,२७।५अ - ध्रुवा दिग् विष्णुर् अधिपतिः कल्माषग्रीवो रक्षिता वीरुध इषवः ।
३,२७।५च् - तेभ्यो नमो 'धिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
३,२७।५ए - यो 'स्मान् द्वेष्टि यं वयम् द्विष्मस् तं वो जम्भे दध्मः ॥५॥

३,२७।६अ - ऊर्ध्वा दिग् बृहस्पतिर् अधिपतिः श्वित्रो रक्षिता वर्षम् इषवः ।
३,२७।६च् - तेभ्यो नमो 'धिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
३,२७।६ए - यो 'स्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मः ॥६॥


३,२८।१अ - एकैकयैषा सृष्ट्या सं बभूव यत्र गा असृजन्त भूतकृतो विश्वरूपाः ।
३,२८।१च् - यत्र विजायते यमिन्य् अपर्तुः सा पशून् क्षिणाति रिफती रुशती ॥१॥

३,२८।२अ - एषा पशून्त् सं क्षिणाति क्रव्याद् भूत्वा व्यद्वरी ।
३,२८।२च् - उतैनां ब्रह्मणे दद्यात् तथा स्योना शिवा स्यात् ॥२॥

३,२८।३अ - शिवा भव पुरुषेभ्यो गोभ्यो अश्वेभ्यः शिवा ।
३,२८।३च् - शिवास्मै सर्वस्मै क्षेत्राय शिवा न इहैधि ॥३॥

३,२८।४अ - इह पुष्टिर् इह रस इह सहस्रसातमा भव ।
३,२८।४च् - पशून् यमिनि पोषय ॥४॥

३,२८।५अ - यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः ।
३,२८।५च् - तं लोकं यमिन्य् अभिसंबभूव सा नो मा हिंसीत् पुरुषान् पशूंश् च ॥५॥

३,२८।६अ - यत्रा सुहार्दां सुकृताम् अग्निहोत्रहुताम् यत्र लोकः ।
३,२८।६च् - तं लोकं यमिन्य् अभिसंबभूव सा नो मा हिंसीत् पुरुषान् पशूंश् च ॥६॥


३,२९।१अ - यद् राजानो विभजन्त इष्टापूर्तस्य षोढशम् यमस्यामी सभासदः ।
३,२९।१च् - अविस् तस्मात् प्र मुञ्चति दत्तः शितिपात् स्वधा ॥१॥

३,२९।२अ - सर्वान् कामान् पूरयत्य् आभवन् प्रभवन् भवन् ।
३,२९।२च् - आकूतिप्रो 'विर् दत्तः शितिपान्न् नोप दस्यति ॥२॥

३,२९।३अ - यो ददाति शितिपादम् अविं लोकेन संमितम् ।
३,२९।३च् - स नाकम् अभ्यारोहति यत्र शुल्को न क्रियते अबलेन बलीयसे ॥३॥

३,२९।४अ - पञ्चापूपं शितिपादम् अविं लोकेन संमितम् ।
३,२९।४च् - प्रदातोप जीवति पितॄणां लोके 'क्षितम् ॥४॥

३,२९।५अ - पञ्चापूपं शितिपादम् अविं लोकेन संमितम् ।
३,२९।५च् - प्रदातोप जीवति सूर्यामासयोर् अक्षितम् ॥५॥

३,२९।६अ - इरेव नोप दस्यति समुद्र इव पयो महत् ।
३,२९।६च् - देवौ सवासिनाव् इव शितिपान् नोप दस्यति ॥६॥

३,२९।७अ - क इदं कस्मा अदात् कामः कामायादात् ।
३,२९।७च् - कामो दाता कामः प्रतिग्रहीता कामः समुद्रम् आ विवेश ।
३,२९।७ए - कामेन त्वा प्रति गृह्नामि कामैतत् ते ॥७॥
३,२९।८अ - भूमिष् ट्वा प्रति गृह्णात्व् अन्तरिक्षम् इदं महत् ।
३,२९।८च् - माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि ॥८॥


३,३०।१अ - सहृदयं सांमनस्यम् अविद्वेषं कृणोमि वः ।
३,३०।१च् - अन्यो अन्यम् अभि हर्यत वत्सं जातम् इवाघ्न्या ॥१॥

३,३०।२अ - अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः ।
३,३०।२च् - जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥२॥

३,३०।३अ - मा भ्राता भ्रातरं द्विक्षन् मा स्वसारम् उत स्वसा ।
३,३०।३च् - सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया ॥३॥

३,३०।४अ - येन देवा न वियन्ति नो च विद्विषते मिथः ।
३,३०।४च् - तत् कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥४॥

३,३०।५अ - ज्यायस्वन्तश् चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश् चरन्तः ।
३,३०।५च् - अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान् वः संमनसस् क्र्णोमि ॥५॥

३,३०।६अ - समानी प्रपा सह वो 'न्नभागः समाने योक्त्रे सह वो युनज्मि ।
३,३०।६च् - सम्यञ्चो 'ग्निं सपर्यतारा नाभिम् इवाभितः ॥६॥

३,३०।७अ - सध्रीचीनान् वः संमनसस् कृणोम्य् एकश्नुष्टीन्त् संवननेन सर्वान् ।
३,३०।७च् - देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥७॥


३,३१।१अ - वि देवा जरसावृतन् वि त्वम् अग्ने अरात्या ।
३,३१।१च् - व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥१॥

३,३१।२अ - व्य् आर्त्या पवमानो वि शक्रः पापकृत्यया ।
३,३१।२च् - व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥२॥

३,३१।३अ - वि ग्राम्याः पशव आरण्यैर् व्य् आपस् तृष्णयासरन् ।
३,३१।३च् - व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥३॥

३,३१।४अ - वी मे द्यावापृथिवी इतो वि पन्थानो दिशंदिशम् ।
३,३१।४च् - व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥४॥

३,३१।५अ - त्वष्टा दुहित्रे वहतुं युनक्तीतीदं विश्वं भुवनं वि याति ।
३,३१।५च् - व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥५॥

३,३१।६अ - अग्निः प्राणान्त् सं दधाति चन्द्रः प्राणेन संहितः ।
३,३१।६च् - व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥६॥

३,३१।७अ - प्राणेन विश्वतोवीर्यं देवाः सूर्यं सम् अइरयन् ।
३,३१।७च् - व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥७॥

३,३१।८अ - आयुष्मताम् आयुष्कृतां प्राणेन जीव मा मृथाः ।
३,३१।८च् - व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥८॥

३,३१।९अ - प्राणेन प्राणतां प्राणेहैव भव मा मृथाः ।
३,३१।९च् - व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥९॥

३,३१।१०अ - उद् आयुषा सम् आयुषोद् ओषधीनां रसेन ।
३,३१।१०च् - व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥१०॥

३,३१।११अ - आ पर्जन्यस्य वृष्ट्योद् अस्थामामृता वयम् ।
३,३१।११च् - व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP