संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ४३

व्रतोद्यापन प्रयोगः - पूजा भाग ४३

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ तांबूलव्रतोद्यापनम् ‍ ॥ शुभमासे शुभदिने वैवाहिकनक्षत्रे च अथवा कार्तिकशुल्कै कादश्या पौर्णमास्यां वा प्रातः स्नात्वा देशकालौ संकीर्त्य मम आनंददीर्घायुष्यसौमनस्यपुष्टि सौभाग्यधन धान्यपुत्रपौत्रविद्यालाभादिप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थम् ‍ आचरिततांबूलव्रतोद्यापनं करिष्ये । इति संकल्प्य गणेशपूजनाद्याचार्यवरणांत पूर्वत्कुर्यात् ‍ । ततः सर्वतोभद्रमण्डले ब्रह्मादिदेवताः संपूज्य तत्र रौप्यमय्म ताम्रमयं वा कलशं यथाविधि संस्थाप्य तत्र सौवर्णीः लक्ष्मी नारायण२ -उमा महेश्वर २ -सावित्रीब्रह्म २ -रतिकामदेव २ - ऋद्धिसिद्धिसहितगनेशानां २ प्रतिमाः प्रतिष्ठाप्य अथवा रौप्यमये शेषे सौव्र्णी नागकन्यायुतां लक्ष्मीनारायणप्रतिमां संस्थाप्य शि दिदेवांस्तत्तन्मंत्रेणावाह्य तत्परितः इंद्रादिलोकपालांश्वाऽऽवाह्य पुरुषसूक्तेन पंचामृताभिषे कपुरः सरं षोडशोपचारैः संपूजयेत् ‍ । तत्र नानाविधभक्ष्यभोज्यघृतयुतपायसोपहारं निवेद्य देवाग्रे द्रोणपरिमितपूगानि यथाशक्ति वा नागपर्णायुतं संथाप्य द्वादशनामभिः पूजयेत्प्रणमेच्च तद्यथा । ॐ पुरुषोत्तमाय नमः १ शार्ङ्‌पाणये० २ गरुडध्वजाय० ३ अनंताय० ४ यज्ञपुरुषाय० ५ पुंडरीकाक्षाय० ६ नित्याय०७ वेदगर्भाय० ८ गोवर्धनाय०९ सुब्रह्मण्याय०११ शौरिणे ११ ईश्वराय नमः १२ ततो देश नव वा सुवर्णरुप्यताम्रपित्तलान्यतपर्णस्थापनपात्राणि अभावे कुंभान् ‍ वा तांबूलद्रव्यपूगयुतानि तावंति तीक्ष्मचूर्णपात्राणि तथा तीक्ष्णानि पूगीफलप्रस्फोटनशस्त्रानि च कानि चिन्नागलवल्लीपात्राणि तथा एलालवंगादिमुखवासद्रव्याणां पात्राणि तत्तद्दव्यपूरितानि च नव वंशशू र्पनवके निधाय वस्त्रद्वयेन संवेष्टय सप्तधान्योपरि देवाग्रे निधाय तत्र नागरुपं ध्यात्वा संपूजयेत् ‍ प्रार्थयेत् ‍ । तत्र मंत्रः । नवनागमहाराज बल्या तव प्रपूजनात् ‍ । ईप्सितं देहि मे शीघ्रं सर्वसौख्य सदा प्रभो ॥१॥

इति प्रार्थ्य गीतवादित्रपुराणपठनादिना रात्रिं निनयेत् ‍ । ततः प्रातर्देवं संपूज्य स्थंडिलेऽग्निं प्रतिष्ठाप्य आज्यभागांते ॐ अतोदेवा० १ इति मंत्रेण पायसाज्यद्रव्येणाऽष्टोत्तरस हस्त्रं हुत्वा पूर्वोक्तशिवादिभ्यस्तत्तन्नाममंत्रेण पुरुषोत्तमदिद्वादशनामभिश्व समस्तव्याह्रतिमंत्रेण च पलाशसमित्तिलव्रीहिपायसद्रव्यैः प्रत्येकमष्टोत्तरशतमष्टाविंशतिसंख्यया वा होमं कुर्यात् ‍ । ततः सर्वतोभद्रदेवताभ्य एकैकाज्याहुतिं हुत्वा होमशेषं समाप्य दंपतिनवकं वस्त्रदिना संपूज्य पूर्वस्थापित शूर्पनवकं तेभ्यो दद्यात् ‍ । तत्र मंत्रः । तांबूलं श्रीकरं भद्रं ब्रह्मविष्णुशिवात्मकम् ‍ । अस्य प्रदाना द्देवेश सफलं मेऽभिकांक्षितम् ‍ ॥१॥

ततस्तेभ्यो नव गोदानानि तदभावे तन्मौल्यं वा दक्षिनात्वेन दत्त्वा देव्म प्रार्थयेत् ‍ । तांबूलदानमाहात्म्यात्प्रीतो भव जनार्दन । संपूर्ण कुरु मे देव कांक्षितं पुरु षोत्तम् ‍ ॥१॥

इति प्रार्थ्य सोपस्करां प्रतिमां कपिलां गां च आचार्याय दत्त्वा ब्राह्मणान् ‍ भोजयित्वा तेभ्यो दक्षिणायुतानि तांबूलानि दत्त्वा स्वयं भुंजीत । (तांबूललक्षणम् ‍) द्वात्रिंशत्पतकैर्युक्तं पूगीफलसमन्वितम । एलालवंगकर्पूरैर्युक्तं तांबूलमुच्यते ॥१॥

यथालाभं भवेद्वापि देयं द्विजवराय च । द्विजाभावे सुवासिन्यै तदभावे कुमारिकाम् ‍ ॥२॥

आनंदो दीर्घमायुष्यं सौमनस्यं च पुष्टितः । सौभाग्य च धनादिभ्यो विद्यालाभस्तथैव च ॥३॥

एतत्तु पंचकं राजंस्तांबूलाल्लभ्य ते नरैः । मेधावी सुभगः प्राज्ञो दर्शनीयश्व जायते ॥४॥

फलेन तृप्यते ब्रह्मा पत्रेण भगवान्हरिः । चूर्णमीश्वरतृप्त्यर्थ खदिरः कामतृप्तये ॥५॥

कर्पूरैलालवंगादिजातीपत्रफलैस्तथा । इंद्राद्या लोक पालाश्व संतुष्टाश्व भवंति ॥६॥

वारिदः सुखमाप्नोति राज्यं प्राप्नोति चान्नदः ॥ दीपदश्वक्षुरा प्रोति त्रयं तांबूलदानतः ॥७॥

इति वायुपुराणभविष्योत्तरोक्तं तांबूलव्रतोद्यापनम् ‍ ॥ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP