दक्षिण प्रयाग माहात्म्यः - दशमोऽध्यायः

श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते.


श्रीशिव उवाच ।
गोतीर्थात्पूर्वतोदेवि भानुथीर्थमनुत्तमम‌ ।
तपस्तप्त्वा रविर्यत्र प्राप्तवान्‍ ज्ञानमुत्तमम्‍ ॥१॥
तत्तीर्थमज्जनकृतां रवौ सूर्यग्रहक्रमे ।
ग्रहाः प्रशममायांति न विश्त्यज्ञानजंतमः ॥२॥
सूर्य आत्मास्य जगतः प्रिये स्थित्वा महाप्रभः ।
आत्मावबोधसंपन्नो नित्यं यत्र प्रकाशते ॥३॥
सर्वकामिकमेतद्धि तीर्थं सर्ववरप्रदं ।
भवव्याधिहंर नृणां सेवनात्स्नानतर्पणात्‍ ॥४॥
तस्याग्रे चक्रतीर्थहि प्रल्हादस्यावनाय यत्‍ ।
हरिणा प्रेषितं चक्रं यत्रोदितमनुत्तमम्‍ ॥५॥
चक्रतीर्थैकभक्तानां न भयं कालचक्रजं ।
संसारचक्रव्यावृत्तिर्नच कल्पेत पार्वति ॥६॥
चक्रावतारो नृहरिः सदा रक्षति वै जगत्‍ ।
भजतां कामदोऽत्यर्थं यथा कल्पद्रुमो नृणाम्‍ ॥७॥
नंदकाख्यं च तीर्थं वै सर्वानंदमनुत्तमम्‍ ।
तदग्रे पाशतीर्थं वै भवपाशनिकृंतनम्‍ ॥८॥
तदग्रे लांगलं तीर्थं कषर्णं कामसंपदा ।
तदग्रे मौसलं नाम दुःखपर्वतमर्दनम्‌ ॥९॥
एतानि भीममग्नानि तीर्थानि परमाणि वै ।
प्रत्येकं धनुषां पंचविंशत्या गणितं प्रिये ॥१०॥
अन्यानि बहुशस्तीर्थान्यादृतानि सुरेश्वरैः ।
पुराणेषु प्रपठ्यंते सर्वेषु प्राणवल्लभे ॥११॥
सर्वेयं तीर्थरुपाभूः सर्वदेवमयोहरिः ।
सर्वागमरसा भीमा नीरा सर्वफलौधिनी ॥१२॥
स्नातव्यं संगमे नित्यं तर्पणीया द्विजेश्वराः ।
पूजनीयो नरहरिः प्राप्तव्यं परमं पदम्‍ ॥१३॥
अत्र तीर्थानि सर्वाणि मंत्रा ण्यत्र प्रतिष्ठिताः ।
देवता नृहरिर्यत्र किमन्यदवशिष्यते ॥१४॥
स्नानं दानं तर्पणं च पुमान्यत्र करोति यः ।
सर्वतीर्थोद्भवं पुण्य़ं प्राप्नुयात्‍ स पदे पदे ॥१५॥
इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे भीमामग्मतीर्थवर्णनं नाम दशमोऽध्यायः ।

N/A

References : N/A
Last Updated : March 23, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP