दक्षिण प्रयाग माहात्म्यः - नवमोऽध्यायः

श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते.


श्रीशिव उवाच ।
गोतीर्थं प्रथितं लोके श्रुणु त्वं मृगलोचने ।
यदाख्यानं पितृगणैर्मुदा संस्तूयते सदा ॥१॥
प्रल्हादाय प्रसन्नाय प्रसन्नं जगतां पतिं ।
ययुर्द्रष्टुं सुरेशानं मुनीद्राद्या वरुथशः ॥२॥
आकीर्णवलयैः पुष्पैः स्तुत्वा स्तोत्रैरनेकशः ।
महाभिषेकसंभारं चक्रुस्ते परमादरात्‍ ॥३॥
पंचामृतानि सरितां पीठं पुण्यतमैर्जलैः ।
ओषधीर्धरणीदेवी पीठं शेषोऽप्युपानयत्‍ ॥४॥
तदा कामदुहो गावो बभूवुर्वै सहस्त्रशः ।
नारसिंह समालोक्य प्रस्तुतस्तनमन्थराः ॥५॥
आगत्य चिंतामणिना कृतं नीराजनं प्रिये ।
वामे स्थितेन भक्त्या तं ववर्षुः पायसीं सृतिम्‍ ॥६॥
पयसा स्नापयित्वेशं गावो दक्षिणतः स्थिताः ।
मार्गयन्त्यो नृहरेः प्रसादं विमलाशयाः ॥७॥
तां समालोक्य संसिद्धिं चेतसो भक्तिभावितं ।
उवाचेदं प्रसन्नात्मा नृहरिर्भवत्सलः ॥८॥

श्रीभगवानुवाच ।
वरो वः श्रूयतां गावो भक्त्या तुष्टस्य मे परः ।
भवतीभिः पयोधरा मुक्ता या मम मूर्घनि ॥९॥
धारातीर्थं तदेवेदं गोतीर्थमिति विश्रुतं ।
भविष्यति महापुण्यं पितृणां तोषकारणम्‍ ॥१०॥
कुरुक्षेत्र प्रयागे च गयायमन्यधामसु ।
या तृप्तिःशतवर्षैःस्याच्छ्राद्धे सा लभ्यते सकृत्‍ ॥११॥
गोतीर्थे स्नानदानादि कुर्वतां वसतिः प्रिये ।
कल्पांते मत्प्रसादेन भवेद्धि सन्निधौ मम ॥१२॥
दक्षे कामदुहो वामे चिंतामणिगणेश्वरः ।
पृष्ठे कल्पद्रुमोऽश्चत्थः प्रियं मे त्रयमुत्तमम्‍ ॥१३॥
पर्वपर्वसु गोयात्रा चतुर्थ्यां गणपूजनं ।
मन्दवारेऽश्वर्थसेवा नियता सफलार्थिनाम्‍ ॥१४॥
अहो तीर्थानि सरितो देवर्षिमनुजादयः ।
गोतीर्थे स्नातनृप्त्यर्थं पितृंणा कामसिद्धये ॥१५॥

श्रीशिव उवाच ।
आदेशमिममाकर्ण्य सर्वे गोपयसां ह्रदे ।
चक्रुःस्नानानि दानानि पितृणां तृप्तिहेतवे ॥१६॥
तदा प्रजानां पितरस्तत्क्षणाद्दिव्यवर्चसः ।
मूर्तास्तुष्टाःपुष्टदेहास्तुष्टुवुर्नृहरिंमुदा ॥१७॥
यो लीलयात्मनिजगद्वितनोत्यनंतःपुष्णाति निर्मलसुधानयनेन नित्यं ।
सद्यःस्वरुपहसाभिवृणोति सर्वं तस्याद्य तृप्तिकरणे कतमः प्रयासः ॥१८॥
सर्वेषु देहिषु समं सदनंतमाद्यं पूर्णे शिवं सदसतः परमेकसंस्थं ।
यस्त्वद्वितीयमुदयास्तमयादिहीनं शश्वत्प्रशांतमभयं तमजं पुराणम्‌ ॥१९॥
यस्येक्षयैवपरिजीवति जीवसंघो नश्यत्यसौऽनीक्षित एव तेन ।
जानन्नपि प्रभुवरं न भजत्यसौ त्वां हा हा हतः कथमहो तमसा विमूधः ॥२०॥
त्वं विश्वमूर्तिमतः पितामहो नः पूज्यः स्वधाभिरनघः परिपूर्णकामः ।
आत्मात्मना रमयसेऽस्य विभूतिभाजस्तत्ते गुरो विलसनं सुहिताय पुंसाम्‍ ॥२१॥
अद्य प्रभो भवदनुग्रहतोऽतितृप्ताः सर्वे वयं पितृगणा न तथान्यतीर्थे ।
जानीमहे करुणया यदीक्षसे त्वं तत्पूर्णतां नयसि नूनममोघशक्ते ॥२२॥
त्वन्नाममंत्रमहिमार्थपराः प्रशांताः स्वात्मावबोधभरपूर्णमनोविलासाः ।
कुर्वन्ति दृष्टिसुधयान्यजनान्विमुक्तान्‌ त्वं तृप्तिमुन्नयसि नः किमहोऽत्रचित्रम्‍ ॥२३॥
अद्यप्रभृत्यवनताखिलदामंदतत्‍ त्वत्सन्निघौ स्थितामिहास्तु सुतृप्तये नः ।
यत्राभिमज्जनसुदानसुतर्पणाद्यैस्तृप्तिर्भवे‌पितृषु कल्पशतायुतैर्वै ॥२४॥
यज्ञाय सर्वमतयेऽखिलदेवमंत्रविप्राग्निसंस्थितहविः फलशुद्धिधाम्ने ।
योगावबोधवपुषे गुणकामसीम्ने सर्वात्मनाखिलदृशे बृहते नमस्ते ॥२५॥

श्रीभगवानुवाच ।
अस्तुवः पितृतृप्त्यर्थमेतद्नोतीर्थमुत्तमं ।
एतत्संसेवनानृणां न कामानामातिग्रहः ॥२६॥
यदहं पयसां पुरैः प्लावितोऽत्र हि मूर्धनि ।
सेवनात्तस्य तीर्थस्य दारिद्दरं नोपयाते ॥२७॥
इयं भूः कामधुग्देवी कल्पवृक्षा महीरुहाः ।
चिंतामणिगणाः सर्वे दृषदो मत्परिग्रहात्‌ ॥२८॥
एवं महाभिषेकेऽस्मिन्नभिषिक्तोऽस्मदादिभिः ।
नीराजितो देवताभिः संस्तुतो मुनिसत्तमैः ॥२९॥
प्रार्थितोऽथ प्रसन्नात्मा प्रणतानंदवारिधिः ।
देवेशः स्थीयंता प्रीत्या सर्वेषां हितसिद्धये ॥३०॥
तथेतिताननुश्रुत्य लक्ष्मीमालिंग्य लीलया ।
सर्वरुपोऽनंतशक्तिस्तत्रादृश्योऽभवत्क्षणात्‍ ॥३१॥
इतस्ततः प्रगृणतां सर्वेषां नः कृपानिधिः ।
नभोरुपोऽवदद्देवो मुनयोऽहं वसामि वै ॥३२॥
इदमेव महद्रूपं व्योम मे सर्वकारणं ।
जपतां ध्यायता नृणां कैवल्याद्यखिलार्थदम ॥३३॥
मंत्रराजेन नाम्ना मां येऽत्र नित्यं स्तुवंस्त्यहो ।
तेषां न चित्ततो दूरे भवामि व्कापि सर्वगः ॥३४॥
अहमदृश्यरुपेण स्थितः सर्वान्तरात्मनि ।
पूजितो भावितः प्रेम्णा ददाम्यात्मानमप्यजः ॥३५॥
यथा सा सैकती मूर्तिः प्रल्हादार्भप्रतिष्ठिता ।
तथा ददामि सत्कामान्कैवल्यमति वांछितम्‍ ॥३६॥
भवंतः शक्तिभिः स्वाभिरत्र तिष्ठन्तु सर्वदा ।
रक्षणायास्य परितः क्षेत्रराजस्य सत्तमाः ॥३७॥
इत्त्युक्तवन्तं मुनिवराः प्रणम्य व्योमरुपिणं ।
शक्तिः स्वाः स्वाः प्रतिष्ठाप्य गताः स्वं स्वं पदं मुदा ॥३८॥
इति तेऽभिहितो देवि गोतीर्थप्रभवो मुदा ।
संक्षेपाद्‍ विस्तरं वक्तुं न क्षमोऽहं कुतोऽपरे ॥३९॥
गोतीर्थप्रभवं त्वेतं ये पठन्ति द्वजोत्तमाः ।
नयंत्याकल्पिकीं तृप्तिं पितृन्‌ मम स्‌वरैः ॥४०॥
इतिश्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे गोतीर्थप्रभावो नाम नवमोऽध्यायः ।

N/A

References : N/A
Last Updated : March 23, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP