शृंगारशतकम् - श्लोक ८१ ते ९०

’शृंगारशतकम्’काव्यात शॄंगाराचे महत्व संवादातून नीट वर्णन केले आहे.


अनुष्टुभ्

संसारोदधिनिस्तार पदवी न दवीयसी ॥

अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणा ॥८१॥

इंद्रवज्रा

सत्यं जना वच्मि न पक्षपाताल्लोकेषु सप्तस्वपि तथ्यमेतत् ॥

नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्न च कश्चिदन्यः ॥८२॥

शार्दूलविक्रीडित

कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युत्सुकः

पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति ॥

दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि

प्रत्यक्षाशुचिभस्त्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् !॥८३॥

अनुष्टुभ्

स्मृता भवति तापाय दृष्ट्वा चोन्मादवर्धिनी ॥

स्पृष्टा भवति मोहाय !सा नाम दयिता कथम् ?॥८४॥

अनुष्टुभ्

तावदेवामृतमयी यावल्लोचनगोचरा ॥

चक्षुःपथादतीता तु विषादप्यतिरिच्यते ॥८५॥

अनुष्टुभ्

नामृतं न विषं किञ्चिदेकां मुक्त्वा नितम्बिनीम् ॥

सैवामृतरुता रक्ता विरक्ता विषवल्लरी ॥८६॥

स्रग्धरा

आवर्तः संशयानामविनयभवनं पत्तनं साहसानां

दोषाणां संविधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ॥

स्वर्गद्वारस्य विघ्नौ नरकपुरमुखं सर्वमायाकरण्डं

स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥८७॥

शार्दूलविक्रीडित

नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर-

द्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता ॥

किं त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि

त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥८८॥

उपजाति

लीलावतीनां सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति ॥

रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रमत्येव वृथा षडङ्घ्रिः ॥८९॥

शिखरिणी

यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृतिवरं

मुखाब्जं तन्वङ्ग्याः किल वसति तत्राधरमधु ॥

इदं तत्किम्पाकद्रुमफलमिवातीव विरसं

व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ॥९०॥

N/A

References : N/A
Last Updated : April 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP