शृंगारशतकम् - श्लोक ११ ते २०

’शृंगारशतकम्’काव्यात शॄंगाराचे महत्व संवादातून नीट वर्णन केले आहे.


वसन्ततिलका

एताश्चलद्वलयसंहतिमेखलोत्थ

झंकारनूपुरपराजितराजहंस्यः ॥

कुर्वन्ति कस्य न मनो विवशं तरुण्यो

वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥११॥

दोधक

कुङ्कुमपङ्ककलङ्कितदेहा गौरपयोधरकम्पितहारा ॥

नूपुरहंसरणत्पदपद्मा कं न वशीकुरुते भुवि रामा ?॥१२॥

वसन्ततिलका

नूनं हि ते कविवरा विपरीतबोधा

ये नित्यमाहुरबला इति कामिनीस्ताः ॥

याभिर्विलोलतरतारकदृष्टिपातैः

शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ?॥१३॥

अनुष्टुभ्

नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ॥

यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥१४॥

 

शार्दूलविक्रीडित

केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने

अन्तर्वक्त्रमपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः ॥

मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमा

वित्थं तन्वि!वपुः प्रशान्तमपि ते क्षोभं करोत्येव नः ॥१५॥

अनुष्टुभ्

सति प्रदीपे सत्यग्नौ सत्सु नानामणिष्वपि ॥

विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥१६॥

शार्दूलविक्रीडित

उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते

रागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ॥

सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं

मध्यस्थाऽपि करोति तापमधिकं रोमावली केन सा ?॥१७॥

अनुष्टुभ्

मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ॥

पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥१८॥

अनुष्टुभ्

गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ॥

शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥१९॥

वसंततिलका

तस्याः स्तनौ यदि घनौ, जघनं च हारि

वक्त्रं च चारु तव चित्त किमाकुलत्वम् ॥

पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा

पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥२०॥

N/A

References : N/A
Last Updated : April 01, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP