शृंगारशतकम् - श्लोक ५१ ते ६०

’शृंगारशतकम्’काव्यात शॄंगाराचे महत्व संवादातून नीट वर्णन केले आहे.


स्रग्धरा

अर्धं नीत्वा निशायाः सरभससुरतायासखिन्नश्लथाङ्गः

प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ॥

संभोगाक्लान्तकान्ताशिथिलभुजलताऽऽवर्जितं कर्करीतो

ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मंदभाग्यः ॥५१॥

शार्दूलविक्रीडित

हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः

काश्मीरद्रवसान्द्रदिग्धवपुषः खिन्ना विचित्रै रतैः ॥

पीनोरुस्तनकामिनीजनकृताश्लेषा गृह्याभ्यन्तरे

ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥५२॥

स्रग्धरा

प्रोद्यत्प्रौढप्रियङ्गुद्युतिभृति विदलत्कुन्दमाद्यद्द्विरेफे

काले प्रालेयवातप्रचलविकसितोद्दाममन्दारदाम्नि ॥

येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी

तेषामायामयामा यमसदनसमा यामिनी याति यूनाम् ॥५३॥

स्रग्धरा

चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना

वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः ॥

ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तोंऽशुकानि

व्यक्तं कान्ताजनानां विटचरितकृतः शैशिरा वान्ति वाताः ॥५४॥

शार्दूलविक्रीडित

केशानाकुलयन् दृशो मुकुलयन् वासो बलादाक्षिपन्

आतन्वन् पुलकोद्गमं प्रकटयन्नावेगकम्पं गतैः ॥

वारंवारमुदारसीत्कृतकृतो दन्तच्छदान्पीडयन्

प्रायः शैशिर एष सम्प्रति मरुत्कान्तासु कान्तायते ॥५५॥

उपजाति

विश्रम्य विश्रम्य वनद्रुमाणां छायासु तन्वी विचचार काचित् ॥

स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥५६॥

हरिणी

प्रणयमधुराः प्रेमोद्गाढा रसादलसास्ततो

भणितिमधुरा मुग्धप्रायाः प्रकाशितसंमदाः ॥

प्रकृतिसुभगा विश्रम्भार्हाः स्मरोदयदायिनो

रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥५७॥

उपजाति

अदर्शने दर्शनमात्रकामा

दृष्ट्वा परिष्वङ्गसुखैकलोलाः ॥

आलिङ्गितायां पुनरायताक्ष्यां

आशास्महे विग्रहयोरभेदम् ॥५८॥

रथोद्धता

मालती शिरसि जृम्भणोन्मुखी

चन्दनं वपुषि कुङ्कुमान्वितम् ॥

वक्षसि प्रियतमा मनोहरा

स्वर्ग एव परिशिष्ट आगतः ॥५९॥

शार्दूलविक्रीडित

प्राङ्मामेति मनागनागतरसं जाताभिलाषां ततः

सव्रीडं तदनु श्लथीकृततनु प्रध्वस्तधैर्यं पुनः ॥

प्रेमार्द्रं स्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततो

निःशङ्काङ्गविकर्षणाधिकसुखं रम्यं कुलस्त्रीरतम् ॥६०॥

N/A

References : N/A
Last Updated : April 01, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP