-
Irrefragable,a.
अखंड्य, अबाध्य, अ- -प्रत्याख्येय, दृढ-स्थिर-प्रमाण.
-
IRREFRAGABLE , a.
अखण्डनीयः -या -यं, अखण्ड्यः -ण्ड्या -ण्ड्यं, अप्रत्याख्येयः-या -यं, अबाध्यः -ध्या -ध्यं, अविवदनीयः -या -यं, असन्दिग्धः -ग्धा -ग्धं,सुनिश्चितः -ता -तं, वज्रप्रमाणः -णा -णं, दृढप्रमाणः -णा -णं.
Site Search
Input language: