Dictionaries | References ह हलम् { halam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 हलम् The Practical Sanskrit-English Dictionary | Sanskrit English | | हलम् [halam] [हल् घञर्थे करणे क] A plough; वहसि वपुषि विशदे वसनं जलदाभम् । हलहतिभीतिमिलितयमुनाभम्; or हलं कलयते [Gīt.1.] Deformity, ugliness; ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता । हलं नामेह वैरूप्यं हल्यं तत्प्रभवं भवेत् ॥ [Rām.7.3.] 22. Hindrance. Quarrel. -Comp.-अभः a piebald horse. आयुधः an epithet of Balarāma. N. N. of the author of अभिधान-रत्नमाला.-ककुद् f. f. the projecting beam of the plough.-गोलकः a kind of insect; फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकाः । चोरयित्वा च निष्पावं जायते हलगो- लकः ॥ [Mb.13] 111.1 (com. हलगोलकः दीर्घपुच्छो गोलरूपी कीटविशेषः).-दण्डः the shaft or pole of a plough.-धर, -भृत् m. m. a ploughman. N. N. of Balarāma; केशव धृतहलधररूप जय जगदीश हरे [Gīt.1;] अंसन्यस्ते सति हलभृतो मेचके वाससीव [Me.61.] -भूतिः, -भृतिः f. f. ploughing, agriculture, husbandry.-मार्गः a furrow.-मुखम् a ploughshare,-वाहा a particular landmeasure.-सीरः a ploughshare.-हति f. striking or drawing along with a plough. ploughing. Rate this meaning Thank you! 👍 हलम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun अस्त्रविशेषः। Ex. बलरामस्य अस्त्रं हलम् आसीत् अतः सः हलधरः इति उच्यते। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:kasاَلبٲنۍ , ہَل urdہل noun प्राचीने काले भूमिं मापयितुम् उपयुज्यमानः कश्चन यष्टिविशेषः । Ex. भूमिपतेः गृहे हलम् अस्ति । ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:हलः noun सामुद्रिकशास्त्रानुसारं पादे विद्यमानं किञ्चन चिह्नं यच्च लाङ्गलसदृशं भवति । Ex. नन्दन्याः पादे हलम् अस्ति । ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) See : हलः Related Words हलम् ہل हल ਹਲ હળ ହଳ হাল नांगर हलः हल्य हलाहल हाल હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० ১০০০০ ੧੦੦੦੦ ૧૦૦૦૦ ୧୦୦୦୦ 100000 ۱٠٠٠٠٠ १००००० ১০০০০০ ੧੦੦੦੦੦ ૧૦૦૦૦૦ 1000000 १०००००० ১০০০০০০ ੧੦੦੦੦੦੦ ૧૦૦૦૦૦૦ ୧୦୦୦୦୦୦ 10000000 १००००००० ১০০০০০০০ ੧੦੦੦੦੦੦੦ ૧૦૦૦૦000 ૧૦૦૦૦૦૦૦ ୧୦୦୦୦୦୦୦ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP