Dictionaries | References

सैनिकः

   
Script: Devanagari

सैनिकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः संरक्षणं करोति।   Ex. सुरक्षां कर्तुं सीम्नि सैनिकाः सन्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
malപട്ടാളക്കാരന്‍
urdسپاہى , فوجی , پہرہ دار , جمعدار , گشتی , سپاہ , لشکر , عسکر
 noun  यः सैन्याङ्गं भूत्वा युद्धं करोति।   Ex. सः शूरः सैनिकः अस्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP