यः संरक्षणं करोति।
Ex. सुरक्षां कर्तुं सीम्नि सैनिकाः सन्ति।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
malപട്ടാളക്കാരന്
urdسپاہى , فوجی , پہرہ دار , جمعدار , گشتی , سپاہ , لشکر , عسکر यः सैन्याङ्गं भूत्वा युद्धं करोति।
Ex. सः शूरः सैनिकः अस्ति।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
urdفوجی , جنگجو , لڑاکو , سپاہی