Dictionaries | References

सुप्रतीकः

   
Script: Devanagari

सुप्रतीकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः दिग्गजः।   Ex. सुप्रतीकः ईशानदिग्गजः।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः यक्षः।   Ex. सुप्रतीकस्य वर्णनं पुराणेषु वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः कासारः ।   Ex. सुप्रतीकस्य उल्लेखः स्कन्दपुराणस्य काशीखण्डे वर्तते
 noun  एकः गजः ।   Ex. सुप्रतीकस्य उल्लेखः पराशरस्मृत्यां वर्तते
 noun  एकः यक्षः ।   Ex. सुप्रतीकस्य उल्लेखः कथासरित्सागरे वर्तते
 noun  पुरुषनामविशेषः ।   Ex. सुप्रतीकः इति नैकेषां पुरुषाणां नाम वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP