Dictionaries | References

साहाय्यम्

   { sāhāyyam }
Script: Devanagari

साहाय्यम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
साहाय्यम् [sāhāyyam]   1 assistance, help, succour.
   friendship, alliance.
   (In drama) helping another in danger; [S. D.] -Comp.
-कर a.  a. helping.
-दानम्   the giving of aid.

साहाय्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्राकृतिकैः आपद्बिः प्रभावितानां दुर्घटनाग्रस्तानां वा जनानां साहाय्यार्थं कृतं कार्यम्।   Ex. शासनेन प्रजायै साहाय्यं दातुं योगदानस्य प्रार्थना कृता।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  किमपि कार्यं सम्पादयितुं सहकारित्वेन व्यवहरणम्।   Ex. अस्मिन् कार्ये तस्य एव साहाय्यं लब्धं मया।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : सहकारिता

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP