Dictionaries | References

समन्तकम्

   
Script: Devanagari

समन्तकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः वस्त्रविशेषः यस्य दैर्घ्यता कदाचित् जानोः उपरि, नीचैः तथाकदाचित् पादयोः सम्पूर्णं दैर्घ्यं यावत् भवितुं शक्नोति।   Ex. शीलायै समन्तकं रोचते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP