Dictionaries | References श शलभः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 शलभः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun छप्पयछन्दोविशेषः। Ex. शलभे चत्वारिंशत् गुरुवर्णाः द्विसप्ततिः लघुवर्णाः च भवन्ति। ONTOLOGY:गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benশলভ kokशलभ oriଶଲଭ urdشَلَبھ noun कीटविशेषः आसनस्थितौ यः पतङ् इव दृश्यते Ex. दीपज्योत्याकृष्टः शलभः भस्मीभवति ONTOLOGY:कीट (Insects) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:पतङ्गः पत्राङ्गःWordnet:benপতঙ্গ gujપતંગિયું hinपतंगा kanಪತಂಗ kasپَنٛپونٛپُر , پونٛپُر kokपिसोळें malഈയല് oriପତଙ୍ଗ tamவிட்டில் பூச்சி telదీపపుపురుగు urdپتنگا , پروانہ Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP