महाभारते वर्णितः पक्षिविशेषः यः वने मेनकां विश्वामित्रपुत्रीं च ररक्ष।
Ex. शकुन्तस्य नाम्ना एव मेनकाविश्वमित्रयोः पुत्र्याः नाम शकुन्तला जातम्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
लघुखगः।
Ex. शाखायां शकुन्तः अस्ति।
ONTOLOGY:
पक्षी (Birds) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
urdشنکُت , شنکوت , شکُونت , شکُونتَک
कीटविशेषः।
Ex. बालकः शकुन्तं धारयितुं प्रयतते।
ONTOLOGY:
कीट (Insects) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
विश्वामित्रस्य पुत्रः।
Ex. शकुन्तस्य वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
एक प्रकारस्य चटकः यस्य कण्ठः,पक्षौ च नीलौ च भवतः।
Ex. विजयादशमीउत्सवस्य दिने शकुन्तस्य दर्शनं शुभः मन्यते।
ONTOLOGY:
पक्षी (Birds) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)