Dictionaries | References

व्यवधानम्

   { vyavadhānam }
Script: Devanagari

व्यवधानम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
व्यवधानम् [vyavadhānam]   1 intervention, interposition, separation; इह समाप्तस्य सामिधेनीवाक्यस्य अस्य चोपव्ययते इति वचनस्य निविदां विधायकेन ... ग्रन्थेन व्यवधानं भवति ŚB. on [MS.3.1.21.]
   obstruction, hiding from view; दृष्टं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि संनिधत्ते [R.13.44.]
   concealment, disappearance.
   A screen, partition.
   A cover, covering; शार्दूलचर्मव्यवधान- वत्याम् [Ku.3.44.]
   interval, space.
   (In gram.) The intervention of a syllable or letter.
   (In Mīmāṁsā) remote construction, remoteness; see व्यवहित- कल्पना; व्यवधानाल्लक्षणापि ज्यायसी ŚB. on [MS.1.2.69;] व्यवधानादर्थो बलीयान् ŚB. on [MS.6.4.23.]

व्यवधानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  काष्ठपाषाणादीनां तानि वस्तूनि यैः आघातः भवति।   Ex. अस्मिन् मार्गे नैकानि व्यवधानानि सन्ति, सावधानतया गच्छतु।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  विभागादीन् कर्तुं निर्मिता भित्तिका।   Ex. जनाः व्यवधानम् उल्लङ्घयित्वा उद्याने आगताः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malമതില്‍/ മറ
marआडोशाची भिंत
 noun  सा बाधा यया पुरतः वस्तु द्रष्टुं न शक्यते।   Ex. रामः वालिनं वृक्षस्य व्यवधानं कृत्वा जघान।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasڈال
malമറ
mniꯃꯔꯨꯝꯗ
nepआड
urdآڑ , اوٹ , رکاوٹ , حائل , پردہ
   see : विघ्नः, यवनिका

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP