Dictionaries | References

वेषान्तरम्

   
Script: Devanagari

वेषान्तरम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यचित् अन्यस्य रूपम् इव धार्यमाणम् अप्रकृतं रूपम्।   Ex. इन्द्रेण गौतममुनेः वेषान्तरं कृत्वा अहिल्यायाः पावित्र्यं नष्टं कृतम्।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malപ്രച്ചന്ന വേഷം
mniꯁꯛꯂꯣꯟ
urdشکل بلنا , سوانگ , بہروپ , شعبدہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP