Dictionaries | References

वेल्लनचक्रम्

   
Script: Devanagari

वेल्लनचक्रम्

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  लम्बाकारस्य सः जडः गोलाखण्डः येन किमपि स्थानं समानं क्रियते अथवा पाषाणखण्डान् चूर्णूकृत्य मार्गनिर्माणं क्रियते।   Ex. रोलर इति यन्त्रे स्थितः घर्षणालः मार्गं समानं करोति।
HOLO COMPONENT OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP