Dictionaries | References

विवर्णः

   
Script: Devanagari

विवर्णः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  साहित्ये वर्तमानः एकः भावः यस्मिन् भयादीनां कारणात् मुखस्य वर्णः परिवर्तन्ते।   Ex. पितुः विवर्णं मुखं दृष्ट्वा बालकः भीतः।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP