Dictionaries | References व विनाशः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 विनाशः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun केषांचन वस्त्वादीनां नाशनस्य क्रिया। Ex. ईश्वरः शत्रूणां विनाशाय एव अवतरति। ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:नाशः विध्वंसः ध्वंसनम् प्रध्वंसः निपातः निबर्हणम् विच्छेदः उच्छेदनम् उपसंहारम् क्षयम् दलनम् विमर्दः मर्दनम् समुद्घातःWordnet:benধ্বংস করা gujનાશ કરવો kanನಾಶ kokनायनाट marनाश करणे oriମର୍ଦ୍ଦନ panਨਾਸ਼ telశిక్షించడం urdمٹانا , تہس نہس کرنا , ختم کرنا noun कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः। Ex. विनाशे काले बुद्धिः विपरीता भवति। HYPONYMY:अन्तर्भावः पापनाशः विलयः अवकीर्णः विनाशः ONTOLOGY:अवस्था (State) ➜ संज्ञा (Noun) SYNONYM:नाशः ध्वंसः प्रध्वंसः विध्वंसः क्षयः लोपः विलोपः विलोपनम् प्रणाशः सादनम् सूदनम् प्रलयः संहारः अपायः अत्ययः समुच्छेदःWordnet:asmলোপ bdजोबस्रांनायस benবিধ্বংস gujવિનાશ hinविनाश kanನಾಶ kasتبٲہی kokविनाश malവിനാശം marनाश mniꯃꯃꯥꯕ nepविनाश oriବିନାଶ panਵਿਨਾਸ਼ telనాశనం urdتباہی , بربادی , تاراجی , پامالی , خرابی , ویرانی , بلا , خاتمہ , noun जीवानां वस्तूनां वा भूयमानः क्रियमाणो वा आमूलनाशः । Ex. एवं मन्यते यद् यदि तृतीयविश्वयुद्धः अभविष्यत् तर्हि सम्पूर्णस्य जगतः विनाशः अभविष्यत् इति । ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benসম্পূর্ণ নষ্ট gujસફાયો hinसफाया kanನಾಶವಾಗುವುದು kasپھاش oriଧ୍ବଂସ noun कस्यापि वस्तुनः एतादृशः उपयोगः यस्मात् तत् नष्टं भवति । Ex. वर्षद्वये सः स्वपित्रार्जितं सर्वं विनाशम् अकरोत् । ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benশেষ করে ফেলা gujસફાયો kanನುಂಗಿ ನೀರುಕುಡಿಯುವುದು kokसोपयली See : अपक्षयः, मृत्युः Related Words विनाशः નાશ કરવો ನಾಶ devastation శిక్షించడం ধ্বংস কৰা destruction जोबस्रांनायस नायनाट تبٲہی বিধ্বংস লোপ ਨਾਸ਼ ବିନାଶ ਵਿਨਾਸ਼ વિનાશ വിനാശം demolition विनाश அழித்தல் मर्दन नाश नाश करणे నాశనం ମର୍ଦ୍ଦନ ഉന്മൂലനം ধ্বংস করা death அழிவு प्रध्वंसः उपसंहारम् क्षयम् समुच्छेदः समुद्घातः ध्वंसः निपातः प्रणाशः सूदनम् wipeout expiry नाशः विमर्दः निबर्हणम् decease अत्ययः विध्वंसः लोपः उच्छेदनम् विलोपनम् razure erasure expunction annulment defacement deperdition विलोपः eversion annihilation भूस्खलनम् downfall deflagration excision संहारः अपायः extermination extirpation ध्वंसनम् abolition eradication मर्दनम् प्रलयः havoc क्षयः सादनम् extinction यादवः deletion ravage विच्छेदः ship-wreck raze perdition bane दलनम् dissolution detriment confusion blast canker annihilate bale blight demolish devastate erase confuse consumption loss extinguish failure Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP