Dictionaries | References व विज्ञानम् { vijñānam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 विज्ञानम् The Practical Sanskrit-English Dictionary | Sanskrit English | | विज्ञानम् [vijñānam] 1 knowledge, wisdom, intelligence, understanding; यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानशौर्यविभवार्यगुणैः समेतम् । तन्नाम जीवितमिह ... [Pt.1.24;5.3;] विज्ञानमयः कोशः 'the sheath of intelligence' (the first of the five sheaths of the soul). discrimination, discernment. skill, proficiency; प्रयोगविज्ञानम् [Ś.1.2.] worldly or profane knowledge, knowledge derived from worldly experience (opp. ज्ञान which is 'knowledge of brahma or supreme Spirit'); ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः [Bg.7.2;3.41;6.8;] (the whole of the 7th Adhyāya of Bg. explains ज्ञान and विज्ञान). business, employment. music. knowledge of the fourteen lores. The organ of knowledge; पञ्चविज्ञानचेतने (शरीरे) [Mb.12.187.] 12. knowledge beyond the cognisance of the senses (अतीन्द्रियविषय); विज्ञानं हि महद्भ्रष्टम् [Rām.3.71.3.] information; लब्धविज्ञानम् [Mb.12.44.5.] -Comp.-ईश्वर N. N. of the author of the Mitākṣarā, a commentary on Yājñavalkya's Smṛiti.-पादः N. N. of Vyāsa.-मातृकः an epithet of buddha.-योगः means of arriving at correct knowledge (प्रमाण); केन विज्ञानयोगेन मतिश्चित्तं समास्थिता [Mb. 14.21.11.] -वादः the theory of knowledge, the doctrine taught by buddha.-स्कन्धः one of the five स्कन्धs postulated in the buddhistic philosophy (रूपवेदना- विज्ञानसंज्ञासंस्काराः क्षणिकविज्ञानस्कन्धे स्मृतिरनुपपन्ना ŚB. on [MS.1.1.5.] Rate this meaning Thank you! 👍 विज्ञानम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun तत् ज्ञानशाखा यस्याम् रसायनशास्त्रं प्राणीशास्त्रं गणितशास्त्रम् इत्यादीनां विद्याशाखायाः अध्ययनं क्रियते। Ex. मम पुत्री विज्ञानस्य ग्रन्थं पठति। HYPONYMY:सामान्य विज्ञाम् विमानशास्त्रम् आहारशास्त्रम् जीवभौतिकी ONTOLOGY:विज्ञान इत्यादि (APPSC)">व्यवहार विज्ञान (Applied Sciences) ➜ विषय ज्ञान (Logos) ➜ संज्ञा (Noun)Wordnet:bdबिगियान benবিজ্ঞান gujવિજ્ઞાન kasساینَس malശാസ്ത്രം marविज्ञान mniꯁꯥꯏꯟꯁ nepविज्ञान oriବିଜ୍ଞାନ tamஅறிவியல் telవిజ్ఞాన్ urdسائنس , علم , حکمت see : शास्त्रम्, ज्ञानम्, ज्ञानम् Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP