बाणपविशेषः।
Ex. विकर्णः घातकः भवति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
धृतराष्ट्रस्य पुत्रः।
Ex. भागवते विकर्णस्य वर्णनम् अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
कर्णस्य पुत्रः।
Ex. विकर्णः पुराणे वर्णितः।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
एककोणाद् अन्यकोणपर्यन्तम् अङ्कितः।
Ex. अस्य विकर्णस्य परिमाणम् 3 से.मी. वर्तते।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
urdوتر , وہ خط جومستطیل شکل کےدو بالمقابل زاویوں کوملاتاہو , ترچھا قطر