Dictionaries | References

वलः

   
Script: Devanagari

वलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः असुरः यम् इन्द्रः जघान।   Ex. वलस्य वर्णनं पुराणेषु वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
 noun  एकः राक्षसः ।   Ex. वलः वृत्रस्य भ्राता आसीत्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP