Dictionaries | References व वज्रनाभः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 वज्रनाभः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun दानवविशेषः यः सुमेरुपर्वतस्य गुहायां तपम् आचरत्। Ex. वज्रनाभस्य वर्णनं पुराणेषु प्राप्यते। ONTOLOGY:पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:benবজ্রনাভ gujવજ્રનાભ kokवज्रनाभ marवज्रनाभ oriବଜ୍ରନାଭ urdوَجَرنابھ noun कृष्णस्य प्रपौत्रः। Ex. अर्जुनः वज्रनाभाय व्रजक्षेत्रस्य राज्यम् अददात्। ONTOLOGY:पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:hinव्रजनाभ marव्रजनाभ oriବ୍ରଜନାଭ noun एकः अनुचरः । Ex. वज्रनाभः स्कन्दस्य अनुचरः अस्ति Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP