Dictionaries | References ल लोहदण्डः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 लोहदण्डः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun लोहनिर्मितं दण्डसदृशम् उपकरणं येन भूम्यादि खन्यते। Ex. गोपालः कीलार्थे लोहदण्डेन खनति। HYPONYMY:लोहदण्डः ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:खनित्रःWordnet:asmচিপৰাং bdखन्था benখন্তা gujપાવડો hinखंता kasبیٛل marखनित्र mniꯇꯣꯛ nepखन्ती panਕਹੀ tamதோண்டும் இயந்திரம் urdراما , آکھ noun अस्त्रभेदः, लोहादिभिः विनिर्मितः तीक्ष्णाग्रयुक्तः दण्डः Ex. खनकः लोहदण्डेन भूमिं खनति ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benখন্তী gujખંતી hinखंती malപാര oriଖଣତି urdکدال , کسی , کستا Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP