लोहनिर्मितं दण्डसदृशम् उपकरणं येन भूम्यादि खन्यते।
Ex. गोपालः कीलार्थे लोहदण्डेन खनति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
अस्त्रभेदः, लोहादिभिः विनिर्मितः तीक्ष्णाग्रयुक्तः दण्डः
Ex. खनकः लोहदण्डेन भूमिं खनति
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)