Dictionaries | References

लोकसेवा आयोगः

   
Script: Devanagari

लोकसेवा आयोगः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  राज्येन नियुक्तानां जनानां निर्मिता एका समितिः या लोकसेवया सम्बद्धेषु पदेषु समर्थान् जनान् नियोजयति।   Ex. लोकसेवा आयोगः जनानां लोकसेवायाः पदेषु नियोजनात् पूर्वं तेषां लिखिता मौखिकी च परीक्षा स्वीकरोति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
bdसुबुं सिबिथाइ आयग
kanಲೋಕಸೇವ ಆಯೋಗ
kasعوٲمی خٕدمَتگار کَمیٖٹی
malപബ്ലിക്ക് സര്വീസ് കമ്മിഷന്
mniꯄꯕꯂ꯭ꯤꯛ꯭ꯀꯃꯤꯁꯟ
urdپبلک سروس کمیشن , لوک سیوا کمیشن

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP