Dictionaries | References

आयोगः

   
Script: Devanagari

आयोगः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शासनेन नियुक्तः सः पुरुषः समूहः वा यः कञ्चन विषयं परीक्षते तथा च तत्सम्बन्धिनं वृतान्तं ददाति।   Ex. चतुर्थायाः कक्षायाः बोर्ड इति परीक्षा भवेत् वावा इति निर्णयं कर्तुं शासनेन आयोगः स्थापितः।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
   see : घट्टः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP