Dictionaries | References

रोमः

   
Script: Devanagari

रोमः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  इटलीदेशस्य राजधानी।   Ex. यदा रोमः प्राज्वलत् तदा नीरो महोदयः वेणुम् अवादयत्।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकः जनसमूहः ।   Ex. रोमस्य उल्लेखः विष्णुपुराणे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP