Dictionaries | References

मेवाडः

   
Script: Devanagari

मेवाडः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः रागः।   Ex. गायकः मेवाडम् आलापयति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  राजस्थाने वर्तमानं क्षेत्रं यस्य राजधानी चितोडनगरं तथाउदयपुरम् आसीत्।   Ex. मेवाडस्य स्वतन्त्रः इतिहासः अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP